________________
अनुष्ठाने क्रियमाणे तस्योदयस्वार्थी - लाभार्थी भ्रमण इति ब्रवीम्यहमिति ॥ २० ॥ न चैवम्भूता वणिज इति पुनरार्द्रकुमारो दर्शयितुमाह---
समारभते वणिया भूयगामं, परिग्गदं वेव ममायमाणा । ते णातिसंजोगमविप्पहाय, आयस्स हेडं पकरेंति संगं ॥ २१ ॥
व्याख्या - ते हि वणिजचतुर्दशप्रकारमपि भूतग्रामं समारभन्ते, तदुपमर्दकाः क्रियाः प्रवर्त्तयन्ति कपविक्रयार्थं शकटमण्डलिका (वाना) दिभिरनुष्ठानैरिति तथा परिग्रहं द्विपदचतुष्पदादिकं ममीकुर्वन्ति, ते हि वणिजो ब्रातिभिः सह संयोगं ' अविप्रहाय ' अपरित्यज्य ' आयस्य' लामस्य हेतोरपरेण सार्द्ध ' सङ्ग सम्बन्धं कुर्वन्ति । भगवांस्तु-पजीवरथापरोऽपरिग्रहरत्यक्तस्वजनपक्षः सर्वत्राप्रतिवद्धो धर्माऽऽयमन्येषयन् गत्वाऽपि धर्मदेशनां विषये, अतो मगत्रतो वणिग्मिः सार्द्धं न सर्वसाधर्म्यमस्तीति गाथार्थ || २१ || पुनरपि वणिजां दोषमुद्भावयन्नाह -
वित्तसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति ।
वयं तु कामेदि अज्झोववन्ना, अणारिया पेमरसेसु गिद्धा ॥
२२ ॥
व्याख्या --- वणिजो विचैषिणस्तथा ' मैथुने ' श्रीसम्पर्के 'सम्प्रगाढा' अभ्युपपन्नास्तथा ते भोजनार्थ- माहारार्थं वणिज इतश्वेतच व्रजन्ति वदन्ति वा साँस्तु वणिजो वयमेवं ब्रूमो - यथैते कामेष्वध्युपपन्नाः- गृद्धाः, अनाय रखेषु च खाता
२१