________________
-
-
| पौत्रादिषु 'गृद्धा' मूर्षिछता, न स्वेपम्भूता भमनन्तोऽन्तः, कथं तेषां से सह साधर्म्यमिति दूरत एव निरस्तैषा कथेति । गाथार्थः ॥ २२ ॥ किन--
आरंभगं चेव परितगहं च, अनिसास्सिमा णिमिसग आयंदडा ।
तेसिं च से उदए जं वयासी, चउरंतणताय दुहाय ह ।। २३ ॥ व्याख्या-आरम्भं परिग्रहं च 'अन्युत्सृज्य ' अपरित्यज्य तस्मिमेवारम्भे परिग्रहे च निश्चयेन 'मृता' बदानिस्वा बणिजो भवन्ति । तथा आत्मदण्डा असदाचारप्रवृत्तेरिति, भावोऽपि च ते वणिजां परिग्रहारम्भवतां स 'उदयो' | लाभो यदथे ते प्रवृत्तार यं च त्वं लाभ वदसि, स तेषां 'चतुरन्ता' चतुर्गतिको यः संसारोऽनन्तस्तस्मै-तदर्थ मातीति, तथा दुःखाप च भवति । अतस्त्वमहेता पणिजो साम्यं मा कुर्विति गाथार्थः ।। २३॥ एतदेव दर्शयितुमाह
गतिएऽणश्चंतिय उदए से, वयंति ते दो वि गुणोदयमि।
से उदए सातिमणंतपत्ते, तमुदयं साहयइ ताइ णाई ॥ २४ ॥ च्यारूया-अहो गोशालक! स वणिजा लामो नैकान्तिका, लामा धावतामलामोऽपि स्थात् , स तु लाम
आत्यन्तिकोऽपि न-अवश्यं सर्वकालमाव्यपि न, कदाचित्स्यात् कदाचिति व्यापारविदो वदन्ति । तो च द्वावपि भादौ IN विगतगुणोदयौ, किमुक्तं भवति । किं तेनोदयेन-लाभेन ? यो नैकान्तिको नात्यन्तिकश्च अनर्थाय च प्रत्युत स्यात् । तथा
HA