________________
भगवतः सर्वज्ञस्य यो लामः स केवल
१
निर्वएव स तु साधनन्तो लाभ इति, एवंविधलामसहितो भगवान् अन्येषामपि तादृग्विधमेव लाभं ददाति । कथम्भूतो भगवान् ! प्रायी, आममसिद्धिगमनानां त्राणकरणात् था' ज्ञाती' क्षत्रियवंशोद्भवः अथवा ' ज्ञाती' त्रिदितसमस्तवेद्य इत्यर्थः । तदेवम्भूतेन भगवता तेषां वणिजां निर्विवेकिनां कथं सर्वसाधर्म्य १ कथं वा तैः सह भगवतः उपमानं दीपत १ इति गाथार्थः ॥ २४ ॥
साम्प्रतं देवकृत सम्बरण पद्मा वलीदेवच्छन्द कसिंहासनादिकोपभोगं कुर्वअप्या धाकर्म कृत व स विनिषेवक प्राधुवत्कथं तदनुमति तेन कर्मणाऽसौ न लिप्यत इत्येवगोशालकमतमाशङ्काइ आर्द्रकुमारः---
अहिंसयं सवपयाणुकंपी, धम्मे ठितं कम्मविवेगहेडं ।
तमायदंडेहिं समायरंसा, अबोहीए ते पडिरूवमेयं ॥ २५ ॥
व्याख्या -मो गोशालक ! असौ भगवान् समवसरणायुपभोगं कुर्वनप्यहिंसन्तुपभोगं करोति, एतदुक्तं भवति नहि तत्र भगतो मनाप्याशंसा प्रतिबन्धो वा विद्यते समतृणमणिलोष्टुकाञ्चनतया तदुपभोगप्रवृतेदेवाः प्रवचनप्रभावना देतो। सम्यक्त्वनिर्मलीकरणार्थ मर्दन किमाविताः सन्तः प्रवर्त्तन्ते, अतोऽसौ भगवानपिकः, तथा सर्वप्रजाऽनुकम्पकः । एवम्भूतं भगवन्तं धर्मे व्यवस्थितं कर्म्मविवेकहेतुभूतं भवद्विश्वा आत्मदण्डै। समाचरन्त आत्मकल्पं कुर्वन्ति वणिगादिभिरुदाहरणैरेखामोघे - रविज्ञानस्य प्रतिरूपं वर्तते । एकं तावदिदमज्ञानं यत्स्वतः कुमार्गप्रवर्तनं द्वितीयं च यद्भगवतामपि जग