________________
दन्यानां सर्वातिशयनिधानभूतानामितरैः समत्वापादनमिति गाथार्थः ॥ २५ ॥
साम्प्रतमाईकुमारम पहस्तिगोशालकं ततो भगवदभिमुखं गच्छन्तं दृष्ट्वाऽपान्यराले शाक्यपुत्रीया मिश्रव इदमुचुर्यदेत गोशालोकं त्वया दूषितं तच्छोमनं कृतं भवता यतो बाह्यमनुष्ठानं शून्यप्रायं अन्तरक्रमनुष्ठानमेव प्रधानं मोक्षानं ज्ञातव्यम् । अस्मत्सिद्धान्तेऽप्येवमेव व्यावर्ण्यते, मो आर्द्रककुमार ! एवं सावधानतया मदुक्तमवधारयेति मणिश्वा वे भिक्षुषः आन्तरानुष्ठानसमर्थकमात्मीय सिद्धान्त। विर्भावनायेदमाहुः ।
पिनाग पिंडी मवि विडु सूले, केइ पपज्जा पुरिसे इमेोते । अलाउयं वावि कुमारएत्ति, स लिप्पती पाणिवण अहं ॥
२६ ॥
व्याख्या—' पिण्याकः ' खलस्तस्य 'पिण्डि' भिषकं खलश कलम वेतनमपि कापि स्थाने पतितं दृष्ट्रा तदुपरि केनचित्रश्यता प्रावरणं (वस्त्रं ) खलोपरि प्रक्षितं तच म्लेच्छेन केनाप्यन्वेष्टुं प्रवृशेन पुरुषोऽयमिति मत्वा खलपिचा सह गृहीतं, raise ग्लेन्ट समेटियां तां स्खलपिष्टि पुरुषा शुले प्रोतां पावके पचेत्, तथा 'अलाबुकं' तुम्बकं कुमारकोऽयमिति मत्वा अग्नावेव पपाच स चैवं चिचस्य दुष्टत्वात्प्राणिवधजनितेन पातकेन लिप्यते, अस्मत्सिद्धान्ते चिचमूलत्वामामनन्यस्य, अशुभ परिणामेन बन्धः, अशुभचितप्रामाण्याददुर्वमपि प्राणातिपाठं प्राणिघात फलेन युज्यत इति गाथार्थः ।। २६ ।। अमेव दृष्टान्तं वैपरीत्ये बाह