________________
अहवा वि विभ्रूण मिलक्खु सूले, पिन्नागबुद्वीइ नरं पएजा।
कुमारगं वाति आलाउगति, निपाइ हाशियझेश अम्हं ॥ २७॥ व्याख्या-अथवाऽपि सत्यपुरुषं खलबुद्ध्या कश्चिम्लेच्छः शूले प्रोतमग्नौ पचेत् , तथा कुमारकमलाबुबुख्याऽग्नावेवKe पचेत् , न चासो प्राणिवधजनितेन पातकेन लिप्यतेऽस्माकमिति गाथार्थः ॥ २७ ॥ किश्चान्यत्
पुरिसं च विभ्रूण कुमारगं वा, सूलंमि केइ पयए जायतेए ।
पिन्नायपिंडं सतिमारुहेत्ता, बुद्धाण तं कप्पति पारणाए ॥ २८ ॥ व्याख्या-पुरुष वा कुमारक वा शूले विद्धा कश्चित्पवेत् बद्धौ खलपिण्डीयमिति मत्वा 'सती' शोमना, तदेतत् | बुद्धानामपि पारणाय कल्पते-योग्यं भवति, किमुतापरेषाम् ! एवं मनमा असङ्कल्पितं कर्म न लगतीति गाथार्थः ॥ २८ ॥ पुनः शाक्य एवं दानफलमधिकृत्याह
सिणायगाणं तु दुवे सहस्से, जे भोयए निति[णिय]ए भिक्खुयाणं ।
ते पुन्नखंधे सुमहाजिणित्ता, भवंति आरोप महंतसत्ता ॥ २९ ॥ व्याख्या-स्नातका बौद्धमते प्रधाना दर्शनिनस्तेपा मिक्षुकाणां सहस्रदयं निजे ' शाक्यपुत्रीये धर्मे व्यवस्थितः |