________________
कश्चिदुपासका पचनपाचनाधपि कृत्वा मोजयेत् सांसगुडदाडिमेन इष्टेन मोजनेन, ते महासचाः पुरुषाः श्रद्धालत्रः पुण्यस्कन्ध [स]महान्तं समावर्थ-अर्जयित्वा तेन च पुण्यस्कन्धेनाऽऽरोप्याख्या देश भवन्ति, सर्बोचमा देवगति गच्छन्तीत्यर्थः ॥ २९ ॥ ____ तदेवं बुद्धेन दानमूला शीलमूलच धर्मः प्रवेदितः, तदेवा-गच्छ बौद्धसिद्धान्तं प्रपद्यस्वेत्येवं मिक्षुकैरभिहितः समाकोऽनाकलया दृष्ट्या तान् वीक्ष्योचाचेदं वक्ष्पमाणमित्याह
अजोगरूवं इह संजयाणं, पावं तु पाणाण पसज्झ काउं ।
अबोहिए दोण्ह वितं असाह, वयंति जेआवि पडिस्सुणंति ॥ ३० ॥ __ व्याख्या-अहो शाक्यपुत्रीयाः ! 'ह' अस्मिन् भवदीये शाक्यमते 'संयतान' मिथुगां यदुक्तं मोननं तदयो[ग्यरूप-मयोग्यं, तथाहि-अहिंसाथमुत्थितस्य विगुप्तिगुप्तस्य पश्चसमितिसमितस्य सतः प्रबजितस्य सम्यग्ज्ञानपूर्विका क्रियां कुर्वतो मानशुद्धिः फलवती माति, तद्विपर्यस्तमतेस्त्वज्ञानामृतस्य महामोहालीकतान्तरात्मतया खलपुरुषपोरपि विवेकमज्ञानतः कुतस्त्या माव शुद्धिः १ अवोऽत्यन्तमयुक्तमेतद्धमतानुमारिगां यस्खलबुद्ध्या पुरुषस्य शलपोतनपचनादिक, सथा बुद्धस्य चाम[पिण्याक]बुख्या पिशित(मांसभक्षणानुमत्यादिकमित्येतदाह 'प्राणाना 'मिन्द्रियादीनामपगमनेन तु पापमेव कृत्वा रससावगौरवादिगृद्धास्तदभावं पावर्पयन्ति, एतच्च तेषां पापामावष्पावर्णनमयोध्यै-अबोधिलामार्थ तयो ।