________________
देवन् पोयोरित्याइ ये वदन्ति पिण्याकबुद्ध्या पुरुषषाकेऽपि पावकामानं ये च तेभ्यः भवन्ति तयोर्द्वयोरपि वर्गयोरसाध्वेतदिति । अपिच नाज्ञानामृतमूढजने भावशुद्ध्या शुद्धिर्भवति, यदि स्यात्संसारमोचकादीनामपि तहिं कर्मविमोक्षः स्यात्, तथा भावशुद्धिमेव केवलामभ्युपगच्छतां मत शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकम्र्मादिकं चानुष्ठानमनर्थकमापद्यते, तस्माचैवंविधया भावशुद्धयर शुद्धिरुवजायत इति स्थितमिति गाथार्थः ॥ ३० ॥ अथार्द्रक: स्त्रपक्षाविर्भावनायाह
उ अयं तिरियं दिसासु, विन्नाय लिंगं तसथावराणं ।
भूयाभिसंकाइ दुछमाणे, वदे करेजा त्रि कओ त्रित्थि ॥ ३१ ॥
,,
व्याख्या -- ऊर्द्धमधस्तिर्यक् सर्वासु दिक्षु त्रयानां स्थावराणां च लिङ्गं चलनस्पन्दनाङ्कुरोद्भवच्छेदम्लानादिकं विज्ञाप भूताभिशङ्कया- जीवोपमर्दोऽत्र भविष्यतीत्येवं बुद्ध्या सर्वमनुष्ठानं जुगुप्यमानस्तदुपमई परिहरन् ' वदेत् ' धर्म कथयेत्कुर्या - दप्यतः कृतोऽस्तास्मि नेत्रम्भूतेऽनुष्ठाने क्रियमाणे प्रोच्यमाने वाऽस्मत्पक्षे युष्मदापादितो दोष इति गाथा र्थः ॥ ३१ ॥ अथ खले पुरुषबुद्धया असम्भवमेव दर्शयितुमाह
पुरिसेति पिन्नंति [विन्नत्ति ] न एय अस्थि, अणारिए से पुरिसे तहा हु । को संभवो ? पिन्नगपिंडियाए, वाया कि एसा बुझ्या असच्चा ॥ ३२ ॥