________________
T
व्याख्या - तस्यां पिण्यापिण्डयां पुरुषोऽयमित्येवं महामूर्खस्यापि [विशशिरेव नास्ति ] मतिरीदृशी न जायते, तथा वलेsपि यः पुरुषमति मन्यते स अनार्य एवासौ यः पुरुषमेत्र स्खलोऽयमिति मत्वा इतेऽपि नास्ति दोषः इत्येवं वदेत्, तथाहि कः सम्भवः ? पिण्याकपिण्डयां पुरुषबुद्धेरित्यतो वागपीयमसत्या ईग्भाषाया भाषकोऽपि निर्विवेक अशुभं कर्म बध्नाति अनन्तं च संसारं रुलतीति गाथार्थः ।। ३२ ।। किञ्च
वायाभिओपण जमावहेजा, णो तारिसं वायमुदाहरिज्वा ।
अद्वाणमेचं वयणं गुणाणं, णो दिक्खिए बूय सुरालमेयं ॥ ३३ ॥
व्याख्या - वाचाऽभियोगो - वागभियोगस्तेनापि यस्मात्पापमावहेत्, अतो विवेकी भाषा गुणदोषज्ञो न तारशीं 'वाचं ' भाषामुदाहरेत् न वदेत् । यत एवं ततोऽस्थानमेतद्वचनं गुणानां, अतो यः प्रब्रजितः [ उदारं- सुष्ठु परिस्थूरं ] ईशमसारं वचनं न ब्रूयात् । तद्यथा-पिण्याकोऽपि पुरुषः पुरुषोऽपि पिण्याकः तथाऽलाबुकमेव बालको बालक एन अलाबुकमिति गाथार्थः ।। ३३ ।।
सामाईक एवं तं भिक्षुकं युक्तिपराजितं सन्तं सोल्लुण्ठं विमणिषुग्रह
ल (हु) अट्ठे अहो !! एव तुब्भे, जीवाणुभागे सुविचितिए य ।
पुवं समुदं अवरं च पुढं ओलोइए पाणितलट्ठिए वा ॥ ३४ ॥
"