________________
तद्दाननिषेधेऽन्तरायसम्भवः, तद्दानानुमतावप्यधिकरणोद्भवः इत्यतोऽस्ति दानं न चेत्येकान्तेन न ब्रूयात् । कथं तर्हि ब्रूयात् ? इति दर्शयति-— शान्ति' मोक्ष[ स्वस्य ] मार्गस्तं ' उपश्रुंइयेत्' वर्द्धयेत् यथा मोक्षमार्गाभिवृद्धिर्भवति तथा वदे दित्यर्थः । एतावता यथा सावधं स्यात्तथा न वदेदिति गाथार्थः ॥ ३२ ॥
इच्चे ठाणेहिं, जिणदिट्ठेहिं संजए। चारयंते उ अप्पार्ण, आमक्खाए परिवज्जासि तिबेमि ॥ ३३ ॥ सुखंधस्स अणायारनामं पंचमज्झयणं समन्तं ॥ ५ ॥
व्याख्या --- इत्येते रे कान्वनिषेधद्वारेणाने कान्तविधायिभिः स्थानैवक्संयमप्रधानैः समस्वाध्ययनोकैः रागद्वेषरहितैर्जिन: दृष्टैरुपलब्धैर्न स्वमतिविकल्पोत्थापितैः ' संगतः संयमवानात्मानं धारयन्, एभिः स्थानैरात्मानं वर्त्तयन् आमोक्षाय [अ]शेष कर्मक्षयार्थं 'परि' समन्तात्संयमानुष्ठाने 'व्रजेः' गच्छेत्वमिति विनेयस्योपदेशः । इतिः परिसमाध्यर्थे ब्रवीमीति पूर्ववत् ।
इति श्रीपरमसुविहितखरतरगच्छवि भूषण पाठक प्रवर श्री मत्साधुरङ्गमणिरसन्न्धायां श्रीपूत्रकृताङ्गदीपिकार्य समाप्तमाचारश्रुताख्यं पञ्चममध्ययनमिति ।। ५ ।।
SHAGODA