________________
मार्जारादीन परमत्वव्यापादनपरायणान् दृष्ट्या माध्यस्थ्यमवलम्बयेत् । तथाऽमी गवादयो वाया न वाना वा तथाऽमी पक्षाग्छेद्या अछेद्या वा इत्यादिकं बचो न वाच्यं साधुनेति गाथार्थः ॥ ३०॥
अथायमपरो बाकसंयमप्रकारोऽन्तःकरणशुद्धिमाश्रितः प्रदश्यते-- दीसंति समियाचारा, भिक्खुणो साहुजीविणो । एए मिच्छोवजीवित्ति, इति दिढेि न धारए ॥३१॥
व्याख्या-जगत्येके दृश्यन्ते । समियाचार [त्ति समिताचाराः सिद्धान्तोक्ताबारे प्रवर्त्तमाना भिक्षवो दोषरहिताहारगवेषिणस्तथा साधुनीविनः, न कस्यचिदपराधविधायिनः, वान्ता दान्ता जितेन्द्रिया जितक्रोषा ईशोधका युगमात्रा न्तरदृष्टयः सत्यसन्धा दृढव्रताः परिपूतोदकपायिनो मौनिनः सदा तायिनो विविक्तकान्तध्यानाध्यासिनोकोत्कृच्यास्तानेत्रम्भ तानवधार्यापि सरागा अपिवीतरागा इव चेष्टन्ते' इति मत्ा एते मिथ्योपजीविन इत्येवं दृष्टिं न धारयेत्-नैवम्भूतमध्यवसायं कुर्यामाप्येवम्भूतां वाचं निसृजेत-यथैते मिथ्योपाचारप्रवृत्ता मायाविन इति, छमस्थेन ह्यर्वाग्दर्शिना एवम्भूतस्य निश्चयम्प | कर्तुमशक्यवादित्यभिप्रायः, ते च स्वयूथ्या वा भवेयुस्तीर्थान्तरीया बा, तावुभावपि न वक्तव्यौ साधुनेति ॥३१.। किश्व
दक्खिणाए पडिलंभो, अस्थि वा नस्थि वा पुणो। न वियागरेज मेहावी, संतिमग्गं च वूहए ॥३२॥ ___ व्याख्या-दानं दक्षिणा, तस्याः 'प्रतिलम्मः' प्राप्तिा, स दानलामोऽस्मादहस्थादेः सकाशादस्ति नास्ति वेत्येवं | व्यागृणीयात् 'मेधावी' मर्यादावान् स्वयूथ्यस्य तीर्थान्तरीयस्य वा एकान्तेन दान-दाननिषेधं वा न कुर्यात् । तथाहि