________________
चारदिशातासमाश्रयणे या मवति, तते 'श्रमणा'स्तीथिकाः 'चाला' रागद्वेषकलिताः 'पण्डित्ता' अभिमानिनः शुष्कतर्कदध्माता न जानन्ति, परमार्थभूतस्याहिमालक्षणस्य धर्मस्थानेकान्तपक्षस्य वाऽनाश्रयणात् । यदि वा यद्वैरं तत्ते श्रमणा बालाः पण्डिता न जानन्तीत्येवं वाचं न निसृजेत् , तत्तेषां कोषोत्पना, यच्चैवम्भूतं वचस्तन्न चान्यं, यता"+अप्पत्तियं जेण सिया, आसु कुप्पेज वा परो । सम्वसो तं न भासिज्जा, भासं अहियगामिणि ॥१॥" इति माथार्थः॥ २९ ।। अपरमपि वाइसंयममधिकृत्याह--- असेसं अक्खयं वा वि, सबदुक्खेति वा पुणो। वज्झा पाणा न वज्झत्ति, इति वायं न नीसिरे ॥३०॥ ___ व्याख्या-इह जगति सर्वेऽपि घटपटादयः पदार्था एकान्तेन नित्याः-शाश्वताः, सर्व जगदकृतं नित्यं एवं न ब्रूयात् । सर्वेषां पदार्थानां प्रतिममयं चान्यथा मावदर्शनात् , सर्वथा क्षणिकमेवमपि न ब्रूयात् । तथा सर्व जगदुःखात्मकमेवमपि | न वदेत् , सुखात्मकस्यापि सम्यग्दर्शनादिभावेन दर्शनाव , यतः-" x तणसंधारनिसन्नोऽवि, मुणिवरो भट्टरागमय मोहो । जं पावइ मुत्तिसुहं, कत्तो ? तं धक्कवद्दीवि ॥१॥" इत्यादि, तथा वध्याचौरपारदारिकादयोऽवध्या वा, तत्कर्मानुमतिप्रसङ्गात् , इत्येवम्भूतां वाचं स्वानुष्ठानपरायणः साधुः परव्यापारनिरपेक्षो न निसृजेत् । तथाहि-सिंहव्याघ्र |
+ अप्रीतिकं यया स्यादाशु कुष्येद्वा परः । सर्वथा तो न भाषेत भाषामहितगामिनीम् ॥ १ ॥ ४ तृणसंस्तारकनिषष्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्तिसुखं कुतस्तबक्रवर्त्यपि ॥१॥ * वध्यकथने हिंसाविकमेणामवध्यकथने च चौर्यादिकर्मणाम् ।