Book Title: Aatm Utthanno Payo
Author(s): Bhadrankarvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
પૂર્વાચાર્યોનાં વચનામૃત
૭૧૫ टीका- सर्वभूतेषु आत्मभूतः सर्वतमात्मभूतो यः आत्मवत् सर्वभूतानि पश्यति, तस्यैवं सम्यग वीतरागोक्तविधिना भूतानि पृथिव्यादीनि पश्यतः सतः। पिहितास्रवस्य स्थगित-प्राणातिपाताद्यानवस्य दान्तस्य ,
इन्द्रिया दमेननां इन्द्रियदमेन पापं कर्म न बध्यते ,
सव्वत्थ अपडिबद्धा, मेत्तादि-गुणणिया य णियमेण । सत्ताइसु होति ददं, इय आययमग्ग तल्लिच्छा ॥
श्री ५'यारा .. ४२ पृ. ३२० સાધુએ સર્વત્ર અપ્રતિબદ્ધ હોય છે. અને પ્રાણીઓને વિશે દઢ મૈથ્યાદિ ભાવવાળા હોય છે. તથા આત્મમાર્ગના ઈરછુક હોય છે.
टीका- मैच्यादि गुणान्विता नियमेन, नियोगेन यथासंख्यं सत्त्वादिषु भवन्ति ।
मेत्तादी सत्ताइसु, जिणिंदवयणेण तहय अच्चत्थं, भावेइ तिव्वभावो, परमं संवेगमावण्णो ॥१॥
श्री ५१२तु . १९७३ पृ. २३५. શ્રી જિનેશ્વર ભગવંતના વચન દ્વારા પરમ સંવેગને પામેલે, અત્યંત તીવ્ર ભાવના યુક્ત બનીને સવ-ગુણાધિક આદિને વિષે મિત્રી પદ આદિ ભાવેને ભાવે છે.
टीका- मैच्यादीनि सत्त्वादिषु, जिनेन्द्रवचनेन, हेतुभूतेन तथा चात्यथै नितरां भावयति, तीव्रभावः सन् परमसंवेगमापन्नः अतिशयमाद्रान्तःकरण इति गाथार्थः ।
इति चेष्टावतः उच्चैर्विशुद्धभावस्य सद्यतेः क्षिप्रम् । मैत्रीकरुणामुदितोपेक्षाः किलसिद्धिमुपयान्ति ॥
___श्री पो४ १3. डी. ७. વિશુદ્ધ ભાવવાળ સાચા સાધુને આ પ્રમાણે ક્રિયા કરતાં, મૈત્રી, કરૂણા, મુદિતા અને ઉપેક્ષા આદિ શુભ ભાવ જલ્દી સિદ્ધ થાય છે.
टीका- इति चेष्टावतः साधु चेष्टायुक्तस्य विशुद्धाध्यवसायस्य सत्साधोः अचिरेणैव निष्यत्ति लभन्ते ।

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790