Book Title: Aatm Utthanno Payo
Author(s): Bhadrankarvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 785
________________ ७४५ પૂર્વાચાર્યોનાં વચનામૃત આશાના વિશેષણે - अनिष, मlend, भूतने ति ४२नार, सत्य ना, नि, भात, MOd, महान म वाणी, महान प्रवाणी, महान विषयवाणी (भगवान-1) माज्ञा छ. जो समो सव्वभूएसु, तसेसु थावरेसु अ । तस्स सामाइ होइ, इइ केवलिभासि ॥७९८॥ -हारिमद्रीय आवश्यकवृत्ति पृ. ३२९ જે ત્રસ અને સ્થાવર આદિ સર્વ પ્રાણીઓમાં સમાન છે. તેને સામાયિક પ્રાપ્ત થાય છે. એ પ્રમાણે કેવળજ્ઞાનીઓ કહે છે. यः समः मध्यस्थः आत्मानमिव परं पश्यतीत्यर्थः । સમ એટલે મધ્યસ્થ, આત્માની જેમ પરને જુએ. जो समो सव्वभूएसु । यः समः सर्वत्र मैत्रीभावात् तुल्यः । ___-अनुयोगद्वार मल्लधारीय टीका पृ. २३६ જે સર્વ પ્રાણીઓમાં સમાન હોય અર્થાત્ સર્વ પ્રાણીઓને વિષે મૈત્રીભાવથી યુક્ત હોય. उक्तभेदानामेतासां मैच्यादीनां यथाक्रमं परिणममानानं विशुद्धस्वभावानामेव अध्यात्मोपयोग इति फलद्वारा दर्शयन्नाह सुखिष्वीD दुःखितोपेक्षां पुण्यद्वेषमर्मिषु । रागद्वेषो त्यजन्नता लब्ध्वाऽध्यात्म समाश्रयः ॥७॥ टीका-सुखीति-सुखिध्वीयां न तु साध्वेनां सुखित्वमिति मैत्रीं । दुःखितानामुपेक्षां, न तु कथं नु नाम एतेषां दुःखविमुक्तिः स्यादिति कृपां । पुण्ये, प्राणिनां सुकृते द्वेषं न तु तदनुमोदनेन हर्षे । अधर्मिषु रागद्वेषो न तु उपेक्षां । त्यजन्-परिहरन् एताः परिणतिशुद्धा मैव्याद्या लब्ध्वा अध्यात्म समाश्रयेत् । निष्पन्नयोगानां हि मैत्र्यादिरहितं सब्दोघमेव स्वभावतः परार्थसारं चित्तं । योगारंभकाणां त्वभ्यासादेव सुखीष्वीर्ष्यादित्यागेन मैत्र्यादिविशुद्धिरिति, तदुक्तम् एताः खल्वभ्यासात् क्रमेणवचनानुसारिणां पुंसां । सद्वृत्तानां सततं श्रादानां परिणमन्त्मुच्चैः ॥ ततश्च निरुपायोडध्यात्मलाम इति स्थितम् ॥ -द्वात्रिंशिका १८ योगभेद. पृ. १०९ श्लो. ७

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790