Book Title: Aagam Sambandhi Saahitya 02 Pratyek Buddhbhashitani Rushibhashitsutrani Moolam
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
संबंधी
साहित्य
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
.... अध्ययन-[३], .........मूलं [१] | गाथा [१-१२] ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि-मूलं
[३] 'दविल' अध्ययनं
प्रत सूत्रांक
[१]
गाथा ||१-१२||
भविच' खलु भो सव्वलेधोवरतण', लेयोयलित्ता खलु भो जीवा अपोकजम्मजोणीभयावत अणादीय अणबदाग दीहमद चातुरंत बसारसागर बोतोफता लिबमतुलमयलमध्वायाहमपुणभवमपुणरावत्तं सासत ठाणमभुवगता चिट्ठति, से भवति सम्बकामH विरने सब्वसंगातीते सजसिरोहतिक्कते सव्ववीरियपरिनिम्बुड़े सब्बकोहोवरसे सब्बमाणोबरते सव्वमायोवरते सव्वलाभोबरते।
सव्ववासादाणोबरचे सुसब्बलंबुडे सुसब्यसब्बोवरत्ते सुसब्बसब्बोवस ते सुसम्बपडिबुडे णो कत्थई सज्जति (रज्जति) य, तम्हा सिव्वलेवोवरए भविस्सामित्तिक असिपण दवि देवलेणं अरहता इसिणा बुइतं । -सुटुमे व बायरे वा, पाणे जो
तु विहिसइ । रागदोलाभिभूतप्पा, लिप्पते पाबकणा ॥१॥ परिगह गिण्हते जो उ, अप्पं वा जति वा बहु। गेहोमुच्छाय दोसेणं, लिप्पए पाबकम्मुणा ॥२॥ कोहं जो उ उदीरेइ, अप्पणो वा परस्स वा। तंनिमित्ताणुबंधेर्ण, लिप्पते पावकम्मुणा ॥३॥ एवं जाब मिच्छादसणसल्ले, पाणातिबाते लेवो अलियबयणं अदत्तं च । मेहुणगमणं लेवो लेवो परिग्गहं च ॥४॥ कोहो बहुविहो लेवो, माणो य बहुविधविधीओ। माया य बहुविधा लेवो, लोभो वा बहुविधविधीभो ॥ ५॥ तम्हा ते तं विकिचित्ता, पाबक
सम्मपवड़णे। उत्तमहवरगाहो, विरिअत्ताए परिव्यए ॥३॥खोरे दूसिं जघा पप्प,विणासमवगच्छति । एव' रागो व दोसो य. वभवेरविणा- अविभाति सणा ।। ७॥ जया रवीर पधाण' नु, मुच्छणा जायते दधि। एवं गेहिप्पदोसेण, पावकम्म पवङ्गती ॥ ८॥रणे दवग्गिणा दहा, रोहते
| वणपादया। कोहग्गिणा तु दङ्गागं, दुक्खाण' ण णिवत्तई ॥॥ सक्का वण्ही णिवार, वारिणा जलितो वहिं। सम्योदहिजलेणावि, मोहन्गी दुणिचारओ ।। १० । जस्ल एते परिष्णाता, जातीमरणव धणा। संछिपणजातिमरणा, सिद्धिं गच्छति णोरया ॥ ११ ॥ एवं से बुद्धे विरते य० ॥३॥ तईयं दविलभिषण ॥३॥
दीप
॥२॥
अंगरिसि
अनुक्रम [२१-३३]
तेषु
~150
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78