Book Title: Aagam Sambandhi Saahitya 02 Pratyek Buddhbhashitani Rushibhashitsutrani Moolam
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 43
________________ आगम संबंधी साहित्य [भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ...... अध्ययन-२५], .........मूलं [२] / गाथा [१-२] ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि"-मूलं | २५] 'अंबड' अध्ययन प्रत सूत्रांक [२] गाथा तए छां अंमडे परिवायए जोगंधरायणं एवं बयासी(स)मणे मे विरई भो देवाणुप्पिओ ! गभवासा हि कह न तुम वंभचारी ?, तए मां जोगंधरायणे अंबडं परिव्वायगं एवं बयासी-भारिया एहि या एहि त' प्याणाहि जे खलु हारिता पावेहि कम्मेहि, अविप्पमुक्का ते खल्लु गभवासा हि रज्जति, ते सयमेव पाणे अतिवात ति। अण्णेहिवि पाणे आलवातेति । अण्णेवि पाणे अतिवातावे ते या सातिज्जति समणुजाति, ते सयमेव मुसं भासंति० सातिज्जंति स० अबिरताअप्पडिहतपच्चक्खात. मणुजा अदत्तं० अनं० साति जाव सयमेव अव्यंभपरिगहं गिति मीसर्व भणियध्वं जाव समणुजाति, एवामेव ते अस्संजता अविरता अप्पडिहतपच्चयखातपावकम्मा सकिरिया । असंवुत्ता एकंतदडा एकंतवाला बहु पावं कम्म कलिकलुस समज्जिणित्ता इतो चुता दुग्गतिगामिणो भवंति, एहि हारिता आताणाहि । जे खलु आरिया पावेहिं कस्मेहि विष्पमुक्का ते खलु गम्भवासा हि णो सज्जति, ते णो सयमेष पाणे अतिवातिन्ति, एवं तथैव विपरीत / ||१२|| दीप अनुक्रम [२७८२८१] ॥ २२ ॥ जाव अकिरिया संधुडा एकतपण्डिताववगतरागदोसा तिगुत्तिदुत्ता तिदंडोवरता णीसल्ला आयरफ्ती ववगयचउक्कसाया चउविकहविवज्जिता अंमडमय ऋषिभाषि चमहध्वयतिगुत्ता, पंचिंदियसुबुडा छज्जीवणिकाय सुहु णिरता सत्तभयविप्पमुक्का अहमयट्ठाणजदा णवर्षभचेरगुत्ता दससमाहिट्ठाण| 'पयुत्ता बहु पावकम्म कलिकलुस खवइत्ता इतो चुया सोग्गतिगामिणो भवति । से णं भगवं ! सुतमगाणुसारी खीणकसाया दते दिया | सरीरसाधारणट्ठा जोगसंधणता गचकोडीपरिसुद्ध' दसदोसविप्पमुक्कं उग्गमुप्पायणासुर' इतराइतरहि फुलेहि परफङपरिणिहितं विगति गालं | विगतमं पिंड सेज उवधि च गयेसमाथा संगतविण योवयारसालिशीयो कलमधुररिभितभासिणीओ संगतगतहसितभणितसुदरथणजहणपटियाभो इत्थियायो पासित्ता णो मणसावि पाउभावं गच्छति, से कथमेत विगतरागता १, सरागस्सपि त ण अधिक्स इतमोहस्स त्य तत्थ इतराइतरेसु कुलेसु परकर जाव वाई पासित्ता णो मणसावि पादुभावो भवति, तकहमिति ? मूलधाते हतो रक्खो, पुष्कघात हतं EG डिपणाए मनसाए.कतो तालस्स रोहणं? ॥१॥से कथमेत , हत्थिमा रसणं, तेल्लापाउधम् किंपागफलणिदरिसणं, | ~43~

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78