Book Title: Aagam Sambandhi Saahitya 02 Pratyek Buddhbhashitani Rushibhashitsutrani Moolam
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 62
________________ आगम संबंधी साहित्य प्रत सूत्रांक [3] गाथा ॥१-६॥ दीप अनुक्रम [४६२ ४६८] [भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि अध्ययन-[४०], .......मूलं [१] / गाथा [१-६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि" - मूलं ॥ ३६ ॥ [४०] 'दीवायणिज्ज' अध्ययनं सिद्धि० ॥ इच्छमणिच्छं पुरा करेज्जा दीवायणेण अरहता इसिणा बुइत इच्छा बहुविधा लोए, जए बद्धो किलिस्तति । तम्हा इच्छमणिच्छाए, जित्ता सुमेधती ॥ १ ॥ इच्छाभिभूया न जाणंति, मातरं पितरं गुरुं । अधिविश्ववंति साधू य, रायाणी देवाण य ॥ २ ॥ इच्छमूलं नियच्छति, घणहाणिं बंधणाणि य। पियविप्पलगे य बहु, जम्मा मरणाणि य ॥ ३ ॥ इच्छते च्छिते. इच्छा, अि पिच्छति। वाच्छं अणिच्छा, जिपित्ता सुमहती ॥ ४ ॥ दन्दओ खेत्तओ कालो भावनो अहाथामं जहाबलं । अधाविरियं भणिगृहंतो आलोएज्जासिति ॥ ५ ॥ एवं से सिद्धे० ॥ ४० ॥ इह दीवायणिज्जमज्पणं ॥ ४० ॥ ~62~ ॥ ३५ ॥ इंदनागिकाम

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78