Book Title: Aagam Sambandhi Saahitya 02 Pratyek Buddhbhashitani Rushibhashitsutrani Moolam
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 71
________________ आगम संबंधी साहित्य प्रत सूत्रांक [भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ........ अध्ययन--1, .........मूलं / गाथा ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि"-मूलं ऋषिभाषित-शास्त्रस्य प्रामाण्यं इसिभासि131 स्थानाङ्गे १० स्थाने-दस दसाओ पं००-१-२-३-४-५-पण्हावागरणदसाओ......... .......पण्हावागरणदसाणं दस प्रामाण्यं 16 अज्झयणा पं० त०- उवमा--संखा-इसिभासियाईxxएतहत्तौ-प्रभव्याकरणदशा इहोक्तरूपा न दृश्यन्ते दृश्यमानास्तु पंचाश्रवपंचसंव-18 रात्मिका इति । इहोक्तानां तु उपमादीनामध्ययनानामक्षरार्थः प्रतीयमान एव । तथा समवायाने॥४२॥ चोयालीसं अज्झयणा इसिभासिया दियलोगचुयाभासिया प० देवलोयचुयाणं इसीणं चोयालसिं इसिभासियज्झयणा प० एतवृत्तौ चतुश्चदत्वारिंशस्थानकेऽपि किश्चिल्लिख्यते, चतुश्चत्वारिंशत् 'इलिभासिय' त्ति ऋषिभाषिताध्ययनानि कालिकभुतावशेषभूतानि 'दियलोयचुयाभासिय' ति देवलोकच्युतैः ऋषिभूतैराभाषितानि देवलोकच्युताभाषितानि ।। (कस्यापि प्रत्येकबुद्धस्य अन्यस्याः कस्याश्चिद् गतेरायातत्वमपेक्ष्य पञ्चचत्वाहारिंशतोऽप्यध्ययनानां विवक्षा एकोनतयाऽत्र ) यशोदेवसूरिकृत-पाक्षिकसूत्रटीका [ वीरगणिशिष्यचन्द्रसूरिशिष्या यशोदेवाः][ वि सं.१९८०] |. 'इसिभासियाइ ' न्ति, इह ऋषयः-प्रत्येकबुद्धसाधवस्ते चात्र नेमिनाथतीर्थवर्तिनो नारदादयो विंशतिः पाश्र्वनाथतीर्थवर्तिनः पञ्चदश वर्धमानस्वामितीर्थवर्तिनो दश प्रायाः, वैर्भाषितानि पञ्चचत्वारिंशत्संख्यान्यध्ययनानि श्रवणाद्याधिकारवन्ति ऋषिभाषितानि||अत्र वृद्धसंप्रदाय:सोरियपुरे नयरे सुरंपरो नाम जक्खो, धणञ्जओ मेही, सुभद्दा भज्जा, तेहिं अन्नया सुरवरो विनत्तो-जहा जइ अम्हाणं पुत्तो होहि तोडू तुज्म महिससर्य देमोत्ति, एवं ताणं सजाओ पुत्तो । एत्यंतरे भगवं वदमाणसामी ताणि संबुझिहिन्तिात्त सोरियपुरमागओ । सेट्टी सभज्जो | निग्गओ, संबुद्धो, अणुरुवयाणि । सो जक्खो सुविणए महिसे मग्गइ, तेणवि सेटिणा पिट्ठमया दिण्णत्ति ।। सामिणो य दोन्नि सीसा-धम्मघोसो य धम्मजसो य एगस्स असोगवरयायवस्स हेढा परियट्टिन्ति । ते पुठवण्हे ठिया, अवरण्हेवि छाया | न परियता । तओ को भणह-तुझेसा लद्धी । बिइओ भणहू-तुज्झत्ति । तओ एको काइयभूमि गओ जान छाया ॥४२॥ गाथा SASSOCIEOS ||-II दीप अनुक्रम ~71

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78