Book Title: Aagam Sambandhi Saahitya 02 Pratyek Buddhbhashitani Rushibhashitsutrani Moolam
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 72
________________ आगम संबंधी साहित्य प्रामाण्य 45 प्रत सूत्रांक [भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ..... अध्ययन--1, ........मूलं ] | गाथा [-] ..... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि"-मूलं ऋषिभाषित-शास्त्रस्य प्रामाण्यं इसिभासि- तहेव अच्छइ, तओ बीओऽवि गओ, तत्थेव महेव अच्छाइ, तेहिं णायं जहा एकस्सवि न लद्धी, तओ सामी पुच्छिओ, भगवया भणिय | जहा इहेव सोरियपुरे समुरविजओ राया आसि, जन्नदत्तो तावसो सोमजसा तावसी, ताण पुत्तो नारओ, ताणि उछवित्तीणि, एकदिवसंमि जेमिन्ति, एकदिवसं उववासं करोन्ति । अन्नया ताणि तं नारयं पुब्वण्हे असोगपायवस्स हेट्ठा ठवेऊण उच्छन्ति । इत्रो य यडाओ वेसमणकाइया तिरियजंभगा देवा तेणन्तेणं वीइवयन्ता पेच्छन्ति तं दारय, ओहिणा 8 आभाइन्ति । सो ताओ व देवनिकायाओ चुओ । तओ ते तस्साणुकंपाए तं छार्य थंभन्तित्ति । एवं सो उम्मुक्कबालभावो | अन्नया तेहिं जंभगदेवेहिं पन्नत्तिमाइयाओ विज्जाओ पाढिओ । तओ कञ्चणकुण्डियाए मणिपाउयाहिं आगासे हिण्डइ । अन्नया बारवर्ड गओ । वासुदेवेण पुच्छिओ-किं सोयति । सो न तरति पडिकहिउँ | तओ अन्नकहाए बक्खेवं काऊण उडिओ, गओ पुब्बविदेहं । तत्थ य सीमंधरं तित्थयरं जुगबाहू वासुदेवो पुच्छइ-किं सोय ?, तित्थगरेणं भणियं-सरुचं सोयंति | जुगबाहुणा एकवयणेणवि सव्वं उबलद्ध, नारओवि तं निसुणित्ता उप्पइऊणं अवरविदेहं गओ । तत्थवि जुगन्धरं तित्थयरं महाबाहू वासुदेवो तं चेव पुच्छइ, भगवयावि तं चेव बागरियं, | महावाहुस्सवि सव्वं उवगयं | नारओवि तं सुणित्ता वारवई गओ वासुदेवं भणइ-किं ते तदा पुच्छियं , वासुदेवो भणइ-किं सोयंति | नारओ भणइ-सकचं सोयति । वासुदेवो भणइ-कि समचंति ?, तओ नारओ खुभिओ न किंचि उत्तरं देइ । तओ कण्हवासुदेवेण भणिय-जत्थेव तं । पुच्छियं तत्थ एयपि पुच्छियब्ब हुन्तत्ति खिसिओ । ताहे नारओ भणइ-सच्चे भट्टारओ न पुच्छिओत्ति, चिन्तेउमाररो, जाई सरिया, संबुद्धो, पढममज्झयणं 'सोयव्यमेव' इच्चाइयं वदति । एवं सेसाणिवि ढब्बाणिति" इत्यादीनि बहून्येषां प्रामाण्यवाक्यानि नन्द्यावश्यकवृत्यादिषु । इति प्रत्येकबुद्धभाषितानि । पञ्चचत्वारिंशदध्ययनानि ।। समाप्तानि ।। ॥४३॥ गाथा ARRESS 11-11 दीप अनुक्रम H ~72~

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78