________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
[3]
गाथा
॥१-६॥
दीप
अनुक्रम
[४६२
४६८]
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
अध्ययन-[४०], .......मूलं [१] / गाथा [१-६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि" - मूलं
॥ ३६ ॥
[४०] 'दीवायणिज्ज' अध्ययनं
सिद्धि० ॥ इच्छमणिच्छं पुरा करेज्जा दीवायणेण अरहता इसिणा बुइत इच्छा बहुविधा लोए, जए बद्धो किलिस्तति । तम्हा इच्छमणिच्छाए, जित्ता सुमेधती ॥ १ ॥ इच्छाभिभूया न जाणंति, मातरं पितरं गुरुं । अधिविश्ववंति साधू य, रायाणी देवाण य ॥ २ ॥ इच्छमूलं नियच्छति, घणहाणिं बंधणाणि य। पियविप्पलगे य बहु, जम्मा मरणाणि य ॥ ३ ॥ इच्छते च्छिते. इच्छा, अि पिच्छति। वाच्छं अणिच्छा, जिपित्ता सुमहती ॥ ४ ॥ दन्दओ खेत्तओ कालो भावनो अहाथामं जहाबलं । अधाविरियं भणिगृहंतो आलोएज्जासिति ॥ ५ ॥ एवं से सिद्धे० ॥ ४० ॥ इह दीवायणिज्जमज्पणं ॥ ४० ॥
~62~
॥ ३५ ॥
इंदनागिकाम