Book Title: Aagam Sambandhi Saahitya 02 Pratyek Buddhbhashitani Rushibhashitsutrani Moolam
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम संबंधी साहित्य
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
..... अध्ययन-[३८], .......मूलं H | गाथा [१-३०] .... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलितः (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि"-मूलं
[३८] 'साईपुत्तिज्ज' अध्ययनं (वर्तते)
प्रत सूत्रांक
गाथा
||१-३०||
दप्पिय छेयं, क भोज्जा हि अंबुओ॥ २०॥ सपत्थामसंबद्ध , सत्वन्धं वारए सदा । णाणी भरतिपायोग्य, णाल' धाररि बुद्धम ॥२१॥ बंभचारी जति कुल्हो, बज्जेज्ज मोहदीवणं । ण मूढस्स तु वाहस्स, मिगो अप्पेति कं ॥ २२ ॥ पत्थायां चैव रूव'च, णिच्छमि विभावए । किमत्थं गायते चाहो, तुहिक्को वावि पक्खिता ॥ २३ ॥ कज्जणिव्यत्तिपाओग्गं, आदेयं कज्जकारण । मोषवनिव्यत्तिपाओग, विष्णेय । त' विसेसओ ॥ २४॥ परिघारे चेच बसे थे, भाक्ति तु विभावए । परिवारेऽविगंभीरे,, ण राया पीलचूओ ॥२५॥ अत्थादाई जण ॥ ३४ ॥ णे, णाणाचित्ताणुभासके । भत्थादाईणको संगो, दासंतस्सत्वसंतती ॥ २६ ॥ भकप्पं कत्तिसम, णिच्छामि विभाधए । ण खिलामुFL
संजइज्जय कारितु, उवचारंमि परिच्छतो ॥ २७॥ सम्भावे दुप्पले जाणे, णाणावण्णाणुभासकं ।: पुष्कादाणेसु गंदा चा, पदकारघरं गता ॥ २८ ॥ वर्ण ३६ दव्यं खेत्ते य काले य, सव्वभाव य सव्वथा। सव्येसिं लिंगजीवाणं, भावाणं तु विहावए ॥२६॥ ॥ एवं से सि० ॥ ३८1दीवायणिज्ज इइ साइपुत्तिज्ज नामभयगं ॥ ३८ ॥
झयण ४०
| ॥ ३५ ॥ अपिभाषि-
तेषु
दीप
अनुक्रम [४२६४५५]
~60~
Loading... Page Navigation 1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78