Book Title: Aagam Sambandhi Saahitya 02 Pratyek Buddhbhashitani Rushibhashitsutrani Moolam
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 53
________________ आगम संबंधी साहित्य [भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ........ अध्ययन-[३३], .........मूलं | गाथा [१-१८] .... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि"-मूलं | [३३] 'अरुणिज्ज' अध्ययनं प्रत सूत्रांक H गाथा ||१-१८|| ૨૮ दीप सिदि॥ दोहि ठाणेहिं बालं जाणेजा, दोहि ठाणेहिं पंडितं जाणेना, सम्मापओए मिच्छायपोतेणं कम्मुणा भासणेण । Fiभासियाए भासाए, सुकडेण व कम्मुणा । बालमेतं बियाणेजा, कज्जाकज्जविणिच्छए ॥१॥ सुभासियाए भासाए, सुकडेण य कम्मुणा । पंक्तिं तं वियाणेज्जा, धमाधम्मविणिच्छये ॥२॥ दुभासियाए (भासाए), दुकाडेण य कम्मुणा। जोगवस्त्रेम कहत तु. उसुवाया व सिंचति ॥३॥ सुभासियाण भासाये, सुकडेण य कम्मुणा। पज्जपणे कालवासी वा, जसं तु अभिगच्छति ॥४॥ व बालेहिं संसन्गि , णेव बालेहिं संथवं। धमाधम्मं च बालेहि, व कुज्जा कदायिवि ॥ ५॥ इहेवाकित्ति पावहि, पेच्चा गच्छेद दोगति । तम्हा बालेहि संसग्गिं, व कुज्जा कदायिचि ॥६॥ साहहिं संगम कुज्जा, साधूहि चेच संथबं । धम्माधम व साहूहिं साथ कुच्चिज्ज पंडिए ॥७॥ इहेब कित्ति पाउगति, पेच्चा गच्छा सोगति । तम्हा साधूहि संसग्गिं, सदा कुब्विज्ज पंडिए ॥ ८॥ पाणं पमाणं वत्तं च, वैज्जा अच्चाति योधमा । सद्धम्मचक्कदाणं तु, अवसाय अमतं वता ॥ पुग्न वित्यमुषा गम्म, पेच्चा भोज्जाहि ज फल । सबम्मवारिदाणे, विष्णं सुज्झति माणसं ॥१०॥ सम्भाधवक्कविषसं, सावजारंभकारक। HE दुमित्तं तं विजाणेज्जा, उभयो लोयविणासां ॥ ११॥ सम्मत्तणीरगंभीर; सावज्जा भवज्जकं । तं मित्त मुटु सेबेज्जा, उभतोलोक सुदावह ॥ १२॥ संसम्गितो पसयंति, दोसा वा जइ वा गुणा। वाततो मास्तस्सेय, ते ते गंधा सुहावहा ॥१३॥ संपुण्णवाहिणी भोधि, आवन्ना लवणोदधि । पप्पा सिप्प तु सव्याधि, पावंति लवणत ॥ १४॥ समस्सिता गिरि मेर', णाणावण्णापि पक्सि। णो। सव्ये हेमप्पमा होति, तस्स सेलस्स सो गुणो ॥ १५ ॥ कल्लाणमित्तसंसम्गि, संजयो मिहिलाहियो। फीतं महितलं भोच्चा, Is मूलाकं दिवं गतो ॥ १६ ।। अरुणेण महासालपुत्तेण अरहता इसिणा बुइतं -सम्मत्तं च अहिंसं च, सम्म णच्चा जितिदिए । कलाण2 मित्तसंसम्गि, सदा कुविज्ज पंडिते ॥ १७॥ एवं सिद्ध० ॥३३॥ अरुणिज्ज नाममज्झयणं तेत्तीसइम ३३ ॥ तेषु अनुक्रम [३६१३७८] ~53.

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78