Book Title: Aagam Sambandhi Saahitya 02 Pratyek Buddhbhashitani Rushibhashitsutrani Moolam
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 52
________________ आगम संबंधी साहित्य प्रत सूत्रांक [१] गाथा [भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ....... अध्ययन-[३२], .........मूलं H I गाथा [-1......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि"-मूलं [३२] 'पिंग' अध्ययनं सिद्धि । गतिवागरणगंथाओ पमिति जाव समाणितं इमं मझयणं, ताव इमो बीओ पाढो दिस्सति, तजाहा--जीषा चेव गमणपरिIMणता पोग्बाला चेव गमणपरिणता, दुविधा गती-पयोगगती य वीससागती य, जीवाणं व पोग्गलाणं चेव, उदण्यापारिणामिए गतिभावे, गम्ममाणा इयि गती उगामी जीवा अधगामी पोग्गला, पावकम्मकडाणं जीवाणं परिणामे, पावकम्मकडेणं पुग्गलाभां, ण कयाति पषा अनुPE क्खं पकासीति, अत्तकडा जीवा, किच्चा किच्चा वेदिन्तित-पाणातिवाए जाव परिग्गहेणं, एस खलु असंबुद्धे असंखुडे (अ)कम्मते, (अ) चाउजामे (अ)णियंठे अट्ठविह कम्मगंठि' पगरे'ति, से य चउहि ठाणेहिं विवागमागच्छति, तजहाणेरइपहिं तिरिक्खजोणिपहि मणुस्सेहि देवेहि, अत्तकटा जीवा णो परकडा, किच्चाकिच्चा वेदिति, पाणातिपातवेरमणेषां जाव परिग्गहवेरमणेघां, एस खलु संखुडे कमाते चाउजामो ॥२७ ।। ॥ २८ ॥ णियंठे अडविहं कम्मगर्थि णो पकरें ति, से य चउहिं ठाणेहिं जो विपाकमागच्छति, त'जहा-रइपहिं तिरिक्खजोणिएहि मणुस्सेहि देवेहि, लोए AM अरुणिज्जन ऋषिभाषि-2 ण कताइ णासी,ण कताइ ण भवति, ण कताइ ण भविस्सति, भुविं च भवति व भविस्सति य धुवे णितिए सासए अक्सए अल्यए अवट्ठिए निच्चे, मम०३३ से जहा णाम ते पंच अस्थिकाया ण कयाति णासी जाव णिच्चा एवामेव लोकेऽवि ण कयाति णासी जाव णिच्चे। ॥ एवं से सिद्धे॥ ___ सिद्धि ॥ दिव्वं भो किसिं किसेजा णो अप्पिणेजा, पिंगेण माहणपरिव्वायएणं अरहता इसिणा बुद्धत' -कतो छत्तं कतो बीय? कतो | ते जुगांगलं? । गोणावि ते ण पस्सामि, अज्जो का णाम ते किसी ॥१॥ आता छेत्तं तयो बोयं, संजमो जुयणंगलं । अहिंसा समिती जोज्जा, एसा धर्मातरा किसी ॥ २॥ एसा किसी सोभ(सुद्ध)तरा, अलुद्धस्स विवाहिता । एसा बहुसई होइ, परलोकमुहावहा ॥३॥ एवं किसि 2 कसित्ताध, सव्वसत्तदयावाई । माहणे खत्तिए वेस्से, सुई वाऽवि य सिझती ॥ ४॥ एवं से सिधे बुबुधे० ॥ ३२ ॥ पिंगझयण ॥ ३२ ||१-५|| पगार दीप अनुक्रम [३५५ ३६० ~52~

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78