________________
आगम संबंधी साहित्य
प्रत सूत्रांक [१] गाथा
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
....... अध्ययन-[३२], .........मूलं H I गाथा [-1......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि"-मूलं
[३२] 'पिंग' अध्ययनं सिद्धि । गतिवागरणगंथाओ पमिति जाव समाणितं इमं मझयणं, ताव इमो बीओ पाढो दिस्सति, तजाहा--जीषा चेव गमणपरिIMणता पोग्बाला चेव गमणपरिणता, दुविधा गती-पयोगगती य वीससागती य, जीवाणं व पोग्गलाणं चेव, उदण्यापारिणामिए गतिभावे,
गम्ममाणा इयि गती उगामी जीवा अधगामी पोग्गला, पावकम्मकडाणं जीवाणं परिणामे, पावकम्मकडेणं पुग्गलाभां, ण कयाति पषा अनुPE क्खं पकासीति, अत्तकडा जीवा, किच्चा किच्चा वेदिन्तित-पाणातिवाए जाव परिग्गहेणं, एस खलु असंबुद्धे असंखुडे (अ)कम्मते, (अ)
चाउजामे (अ)णियंठे अट्ठविह कम्मगंठि' पगरे'ति, से य चउहि ठाणेहिं विवागमागच्छति, तजहाणेरइपहिं तिरिक्खजोणिपहि मणुस्सेहि
देवेहि, अत्तकटा जीवा णो परकडा, किच्चाकिच्चा वेदिति, पाणातिपातवेरमणेषां जाव परिग्गहवेरमणेघां, एस खलु संखुडे कमाते चाउजामो ॥२७ ।। ॥ २८ ॥ णियंठे अडविहं कम्मगर्थि णो पकरें ति, से य चउहिं ठाणेहिं जो विपाकमागच्छति, त'जहा-रइपहिं तिरिक्खजोणिएहि मणुस्सेहि देवेहि, लोए AM
अरुणिज्जन ऋषिभाषि-2 ण कताइ णासी,ण कताइ ण भवति, ण कताइ ण भविस्सति, भुविं च भवति व भविस्सति य धुवे णितिए सासए अक्सए अल्यए अवट्ठिए निच्चे,
मम०३३ से जहा णाम ते पंच अस्थिकाया ण कयाति णासी जाव णिच्चा एवामेव लोकेऽवि ण कयाति णासी जाव णिच्चे। ॥ एवं से सिद्धे॥
___ सिद्धि ॥ दिव्वं भो किसिं किसेजा णो अप्पिणेजा, पिंगेण माहणपरिव्वायएणं अरहता इसिणा बुद्धत' -कतो छत्तं कतो बीय? कतो | ते जुगांगलं? । गोणावि ते ण पस्सामि, अज्जो का णाम ते किसी ॥१॥ आता छेत्तं तयो बोयं, संजमो जुयणंगलं । अहिंसा समिती जोज्जा,
एसा धर्मातरा किसी ॥ २॥ एसा किसी सोभ(सुद्ध)तरा, अलुद्धस्स विवाहिता । एसा बहुसई होइ, परलोकमुहावहा ॥३॥ एवं किसि 2 कसित्ताध, सव्वसत्तदयावाई । माहणे खत्तिए वेस्से, सुई वाऽवि य सिझती ॥ ४॥ एवं से सिधे बुबुधे० ॥ ३२ ॥ पिंगझयण ॥ ३२
||१-५||
पगार
दीप
अनुक्रम [३५५
३६०
~52~