Book Title: Aagam Sambandhi Saahitya 02 Pratyek Buddhbhashitani Rushibhashitsutrani Moolam
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
[3]
गाथा
॥१-७||
दीप
अनुक्रम
[३७९
३८६]
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
------...
अध्ययन - [३४], .....मूलं [१] / गाथा [१-७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि - मूलं
॥ ३० ॥
ऋषिभाषितेषु
[३४] 'इसिगिरि' अध्ययनं
सिद्धि | पंचहि ठाणेहिं पंडिते वाले परीसहोदसी उदीरिज्जमाणे सम्म सहेज्जा तितिवखेजा अधिया सेउजा वाले खलु पंडितं परोक्तं फलं वदति णो पच्चक्सं, मुक्खसभाषा हि वाला ण किंचि वालेहिंतो पण विज्जति तं पंडिते सम्म सहेजा खमेउजा०, बाले चालु पंडितं पञ्चक्खमेव फलं वदेज्जा तं पंडिए बहु मन्निज्जा, दिट्ठे मे एस वाले पच्चवखं फरसं वदति णो दंडे वाणि वा (लेडुणा वा) मुट्ठिणा वा वाले कवालेण वा अभिहणत तज्जेति तालेह [ परितालेति ] परिताबेति उद्दवेति मुक्खसभाषा हु वाला ण किंचि वालेहिंतो ण विज्जति तं पंडिते सम्म सहेज्जा खमेज्जा, वाले य पंडितं दंडेण वा एवं चैव वरं अण्णतरेणं सत्यजातेणं अण्णयरं सरीरजायं अच्छिंदर वा विच्छिंदर वा मुक्खसभाषा हि बाला तं पडिए सम्म सहइ० वाँले य पंडियं अण्णतरेणं सत्यजाएणं अच्छिंदवि वा विच्छिंदति वा सं पंडिए बहु मन्नेजा दिट्ठे मे एस वाले अण्णतरेणं साधनायेण अपतरं सरीरजायं अच्छं विच्छिं णो जीवितातो ववरोवेति, मुक्खस० ण किंचि बाळाओ या विजति तं पं० सम्म सहे० ख० तिति० अहि०, इसिगिरिणा मा० पंडितं जीविया ओ बबरोवेज्जा तं पंडिते बहु मध्णेज्जा, दिट्ठे मे एस वाले जीविता णो धम्मातो भंसेति, मुक्सा किंचि वा० तं पंडिते सम्म सहे० ख० तिति०, अहि० इसिगिरिणा माहणपरिव्वायपणं अरहता बुझतं जेण केणइ उचारणं, पंडिओ मोहज्ज अप्यकं । बालेणुदीरिता दोसा, तंपि तस्स हिता भवे ॥ १ ॥ अवडिण्ण (य) भावाओ, उत्तरं तु ण विज्नती । माहणे ॥ २ ॥ किं कज्जते उ दीणस्स, पणऽण्णत्ता देहकखणं । कालस्स कंसणं चावि, णऽण्णन्त वा विहायती ॥ ३ ॥ णच्वाण आतुरं लोकं णाणावाहीहि पीलितं । णिम्ममे णिरहंकारे भवे भिक्खु जितिंदिए ॥ ४ ॥ पंचमहब्वयजुस्ते, अकसाए जितिदिए । से छु दंते सुहं सुयति णिरुवसाय जीवति ॥ ५ ॥ जे पण लुमति कामेहि, छिपगसोते अणासवें । सव्वदुक्खपहीणो हु, सिद्धे भवति णीरम् ॥ ६ ॥ एवं से सिद्धे० ॥ ३४ ॥ इसिगिरिणामज्यपणं चतीसह
सह कुल्बर वेसे प्पो, अपडिण्णे (य)
३४ ॥
~54~
॥ २६ ॥
अद्दालपज्ज भ० ३५
Loading... Page Navigation 1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78