Book Title: Aagam Sambandhi Saahitya 02 Pratyek Buddhbhashitani Rushibhashitsutrani Moolam
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 50
________________ आगम संबंधी साहित्य [भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ..... अध्ययन-[३०], .........मूलं H I गाथा [१-९] ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि"-मूलं [३०] 'वायु' अध्ययनं । प्रत सूत्रांक गाथा - सिद्धि । अधासबमिणं सव्वं वायुणा सव्यसंजुत्तेणं अरहता इसिणा बुइतं च जं कोरते कम्म, तं परत्तोवभुज्जतिः। मूलसेकेसु || सक्वेसु,फल साहासु दिल्सति ॥१॥ जारिस चुप्पते वीयं, तारिस बज्मए फल। णाणासठाणसंबद्ध', णाणासण्णाभिसणितं ॥२॥ जारिस किज्जते कम्म, तारिस भुज्जते फलं। णाणापयोगणिवत्तं, दुक्खं वा जा वा सुहं ॥३॥ कालाणा लभति कल्लागं, पावं पावा तु पावति । हिंसं लभति हतारं, जात्ता य पराजयं ॥४॥ सूवर्ण सूदइत्ताणं, जिंद'ताधि अजिंदणं । अक्कासदत्ता अक्कोस, परिच कम्म णि-1 रत्थकं ॥ ५॥ मण्णेति भहका भद्दकाइ मधुर मधुणति । कडुयं (कडुय ) भणियाइ', फरुसं फरुसाई माणति ॥ ६॥ कालाणंति भण। तस्स, कल्लाणए पडिस्सुया । पावकंति भणंतस्स,पावा ते पडिसुया ॥७॥ पडिस्सुआसरिस कम्म, णच्चा, भिक्खू सुभासुमं । न कम्म न सेवेज्जा, जेण भवति णारए ॥ ८॥ एवं से सिद्ध ॥३०॥ इइ चाउणामं तीसदममायण ॥ २६ ॥ ||१-९|| हमा दीप अनुक्रम [३४४३५२] ~50

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78