Book Title: Aagam Sambandhi Saahitya 02 Pratyek Buddhbhashitani Rushibhashitsutrani Moolam
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 19
________________ आगम संबंधी साहित्य [भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ..... अध्ययन-[६], .........मूलं HI गाथा [१-१३] ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि-मूलं | [६] 'वल्कलचीरि' अध्ययनं प्रत ऋाषभाष सूत्रांक तमेव उबरते मतंगसङ्ग कायभेदाति । आयति नमुदाहरे देवदाणवाणुमतं ॥२॥ तेनेम खलु भो लोकं सणाम बसीकनमेय मण्णामि | तमहं वैमित्ति रयं वागलचीरिणा अरहता इसिणा बुइतं ॥२॥ण नारीगणप[सेते][संवतु सत्ते, अपणो य अवधये। पुरिसा जनोदि बच्चह, तत्तोऽवि जुधिरे जिणे ॥३॥ णिरकुसे व मातंगे, छिण्णरस्सी रवे[हए] विवा। णाणापग्गहपभह, विविध पयते णवाा णावा अकण्णधागाय, सागरे वायुणेरिता । चंचला धावते णाबा, सभाबाओ अकोविता ॥५॥ सुक्क पुष्कं व आगासे, णिराबारे [स] तु जे गरे । बढसुग्दणिवद्ध तु, बलव' विहिं ॥६॥ सुत्तमेत्तमतिं चेव तुंग[गंनु] कामे वि से जहा। एवं लद्धावि सम्मागं , सभावाओ अफोषिते ॥ ७॥ अं पर णवपहि, अंबरे वा विहंगमे । बढसुत्तणिवत्ति,मि लोको (वाहण तुसिणे गे ) ॥८॥ णणापागहसंय, घितिम पणिहितिदिए । सुत्तोत्तगतिं चेब, तथा साधू पिरंगणे || सच्छंदगतिपयारा, जीया संसारसागरे । कम्मसंताणसंपदा, हिंउंति विविहं भय' ॥ १० ॥ इत्थीणुगिद्धे बसप,अप्पणो य अबधवे । जसो विवज तो पुरिसे, तत्तो विझविणे जणे ॥ ११ ॥ मपणती मुक्कमप्याण, पडिपो पलायते । वियते भगवं ययकलचीरिउगवतेत्ति ॥ १२ ॥ एव सिद्धे युद्धे ॥६॥ छ8 चक्कलचीरिणामकवणं ॥६॥ pradaagraashugamesgras गाथा ||१-१३|| दीप अनुक्रम [६७-७९] ~19~

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78