________________
आगम
संबंधी
साहित्य
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
..... अध्ययन-[६], .........मूलं HI गाथा [१-१३] ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि-मूलं
| [६] 'वल्कलचीरि' अध्ययनं
प्रत
ऋाषभाष
सूत्रांक
तमेव उबरते मतंगसङ्ग कायभेदाति । आयति नमुदाहरे देवदाणवाणुमतं ॥२॥ तेनेम खलु भो लोकं सणाम बसीकनमेय मण्णामि | तमहं वैमित्ति रयं वागलचीरिणा अरहता इसिणा बुइतं ॥२॥ण नारीगणप[सेते][संवतु सत्ते, अपणो य अवधये। पुरिसा जनोदि बच्चह, तत्तोऽवि जुधिरे जिणे ॥३॥ णिरकुसे व मातंगे, छिण्णरस्सी रवे[हए] विवा। णाणापग्गहपभह, विविध पयते णवाा णावा अकण्णधागाय, सागरे वायुणेरिता । चंचला धावते णाबा, सभाबाओ अकोविता ॥५॥ सुक्क पुष्कं व आगासे, णिराबारे [स] तु जे गरे । बढसुग्दणिवद्ध तु,
बलव' विहिं ॥६॥ सुत्तमेत्तमतिं चेव तुंग[गंनु] कामे वि से जहा। एवं लद्धावि सम्मागं , सभावाओ अफोषिते ॥ ७॥ अं पर णवपहि, अंबरे वा विहंगमे । बढसुत्तणिवत्ति,मि लोको (वाहण तुसिणे गे ) ॥८॥ णणापागहसंय, घितिम पणिहितिदिए । सुत्तोत्तगतिं चेब, तथा साधू पिरंगणे || सच्छंदगतिपयारा, जीया संसारसागरे । कम्मसंताणसंपदा, हिंउंति विविहं भय' ॥ १० ॥ इत्थीणुगिद्धे बसप,अप्पणो य अबधवे । जसो विवज तो पुरिसे, तत्तो विझविणे जणे ॥ ११ ॥ मपणती मुक्कमप्याण, पडिपो पलायते । वियते भगवं ययकलचीरिउगवतेत्ति ॥ १२ ॥ एव सिद्धे युद्धे ॥६॥ छ8 चक्कलचीरिणामकवणं ॥६॥
pradaagraashugamesgras
गाथा ||१-१३||
दीप अनुक्रम [६७-७९]
~19~