Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/600429/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // श्री जिनाय नमः ॥ ॥ श्रीत्रिभुवनसिंहकुमारचरित्रम् ॥ छपावी प्रसिद्ध करनार पंमित श्रावक हीरालाल हंसराज ( जामनगरवाळा.) वीर सं. 2449. विक्रम सं. 1979. सने 1923. किंमत रु.1-4-0 श्री जैन भास्करोदय पीन्टिंग प्रेस-जामनगर. Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ tribhuvana caritra // श्रीजिनाय न्म्ः॥ ॥ श्रीचारित्रविजयगुरुभ्यो नमः ॥ ॥ अथ श्रीविन्नुवनसिंहचरित्रं प्रार्भ्य्ते॥ छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाला) श्रीकमलशेखरगुरुभ्यो नमः ॥ आरोहतु गिरिशिखरं । समुज्मुखंघयतु यातु पातालं ॥ | विधिलिखिताक्षरमालं । फलति कपालं न नूपाल्ः॥1॥इत्युदाह्र्न्ने कर्मफलोपरि कथा लिख्यते. जंबूमीपे जरतक्षेत्रे मालवदेशे कांतीनगरे महाकालराजा, कालश्री राझी, त्रिजुवनसिंहःपुत्रः, महामंत्रिप्रधानामात्यष्टिसामंतमंगलिकसेनापतिगजपतिवाजिपतितलारषट्त्रिंशद्राजकुलप्रमुखपरिवारपरिवृतोऽसौ राजा राज्यं प्रतिपालयति. एकदा तेन महाकालराझा स्वराज्य महतीं दृष्ट्वा साहंकारं सानिमानं सर्वेषां तेषां प्रधानादीनामुक्तं, जो नो मंज्यादयः सुभटाः! एवं विधं गजहयाद्यतिरेकं यत्सुखं नवनिर्जुज्यते, तत् कस्य प्रसादेन? . ॥ 1 ॥ Page #4 -------------------------------------------------------------------------- ________________ चरित्र ॥ 2 ॥ त्रिभुवन । ति श्रुत्वा तैः सर्वैरपि राजवगैरित्थमेव कथितं, जो प्रनो! तवैव प्रसादेन सर्वमपीदं सुखं । | जुज्यते, नान्यस्य कस्यापि प्रसादेन, सर्वपरिकरेणापीत्थमेवोक्तं. राशीप्रमुखसर्वांतःपुरीजिर पीत्थमेवोक्तं. तदातीवहृष्टेन राज्ञा मनसि चिंतितं यन्मयैव दत्तमेते सर्वेऽपि राजवर्गीया वि संसंति. साहंकारःसन् पुनःस चिंतयति नूनं मत्सहयशस्त्रिजुवने कोऽपि नास्ति.इति चिंतयमान् सन् स इंज्वन्निजात्मानं मन्यते. यतः-चेतोहरा युवतयः स्व्ज्ञोऽनुकूल्ः। सबांधवाः । प्रणयगर्भगिरश्च नृत्याः ॥ गर्जति दंतिनिवहास्तरलास्तुरंगाः । सन्मीलने नयनयोन हि किं चिदस्ति ॥ 1 ॥ एवं सनामध्ये स्थित्वा स सर्वदा मनसि चिंतयति. अथैकदा तेन राज्ञा Fall विविधाजरणालंकृतांगो निजपुत्र स्त्रिनुबनसिंहकुमारोऽश्वक्रीमां कुर्वाणो दृष्टः. तं दृष्ट्वा राज्ञा खमनसि चिंतितं, अहो मत्प्रसादेन ममायं पुत्रः कीदृशी लीलां करोति ? एवं ध्यात्वा सा. हंकारेण राज्ञा स त्रिनुवनसिंहकुमारः स्वपाश्चें समाकारितः, पृष्टं च, भो कुमार! यदेवं. विधां लीला त्वं कुरुषे, तत्कस्य प्रसादेन ? इति वारत्रयं राज्ञा कुमारस्य पृष्टं. ततः पश्चाहि मृश्य कुमारेणोक्तं-सुखस्य दुःखस्य न कोऽपि दाता । परो ददातीति कुबुद्धिरेस्सा॥ पुराकृतं । ॥ 2 ॥ Page #5 -------------------------------------------------------------------------- ________________ चरित्र त्रिभुवन कर्म तदेव जुज्यते । दुष्कर्म नूनं तपसा च हीयते ॥ 1 ॥ कृतकर्मक्षयो नास्ति । कल्पको. | टिशतैरपि ॥ अवश्यमेव भोक्तव्यं । कृतं कर्म शुनाशुनं ॥ 2 ॥ अहो ! जो तात! पूर्वोपार्जितं कर्मैव फलते, नापरः कोऽपि सुखपुःखदाता, यतः-कर्मणो हि प्रधानत्वं । किं कुर्वति शुजा ग्रहाः ॥ वसिष्टदत्तलग्नोऽपि । रामः प्रबजितो वने ॥ 1 ॥ यतो नो! तात! कर्मव प्राणिनां सुखदुःखदाता. इति कुमारवचनं श्रुत्वा राज्ञो मनसि कोपोऽजनि, ततस्तेन कोपा. तुरेण राज्ञा प्रधानादिसमक्ष निजवामकरेण तांबूलबीटकत्रयदानपूर्वं कुमारः स्वदेशानिष्कासितः. यतः--पटुरपदः कविरकविः । शूरो जीरुश्चिरायुरल्पायुः ॥ कुलजः कुलेन हीनो । न वति पुमान्नरपतेः कोपात् ॥ 1 ॥ कुमारोऽपितातादेशं प्रमाणीकृत्व वमनसि चिंतयति-साह. या सीयां लबी हवः । न दु कायरपुरिसाह ॥ काने कुंमल रयणमय । कजल हुइ नयणांह । ॥ 1 ॥ अथाहं मातुराझा गृहीत्वा परदेश यामि, यतः-माता गंगासम तीथे । पिता पु करमेव च ॥ केदागजं गुरुः प्रोक्तं । माता तीर्थं पुनः पुनः ॥ 1 ॥ ततस्तेन मातुः पादयोः प्रणम्य हस्तयुगलेन शिरस्यंजलिं कृत्वा हितशिक्षा याचिता. नदा मात्रा कथितं का शिक्षा Page #6 -------------------------------------------------------------------------- ________________ त्रिभुवन षोनिय तदा कुमारोऽवदत् हे मातस्तातापमानितोऽहं देशांतरं गमिष्यामि. मात्रोक्तं त्वमस्माकमेव । चरित्र एव पुत्रोऽसि. तेनोक्कमेतेन किं? यतः-दीसह विविहचरियं । जाणिज साणपुजणविसेसो ॥ अप्पाणं च किलिज । हिंमिजार तेण पुहवीए ॥ 1 ॥ मात्रोक्तमहो पुत्र त्वं क्षत्रियकुलोत्पन्नोऽसि, तेनायुधं विना क्वापि न गंतव्यं. यतः-असिधरघणधरकुंत-धरसत्थघराई बहू थ ॥ सत्तसप्तरणसूरनर । विरलु जणणी पसूथ ॥1॥मात्स्त्व्युक्त्ण् प्रमाणमित्युक्त्वा खज्ञाद्यायुधानि लात्वा कुमारश्चलनाय समुद्यतोऽभूत् , तावता जनन्योक्तं यत्र गम्यते तत्र महासुजट एवं विरुदं प्राप्यते. पुनर्जनन्योक्तं हे पुत्र! किमपि शंबलं गृहीतमस्ति ? तेन कथितं कर्मैव शंबलं. तदा मात्रा नव्यशीनाशनं दत्वा ग्रंथो किंचिद् अव्यादिकमपि बध्ध्वा तस्य दत्तं, पश्चात्प्रणामं कृत्वासौ चलितः, पुनः कुमारेण चिंतितं प्रधानादीनां मुत्कलाप्य यदि गम्यते तदा वरं. ततस्तेन प्रधानानां गृहं गत्वा प्रणामपूर्व हितशिक्षा याचिता. तदा तैः प्रधाननजदस्वररुक्तं यतः-काके शोचं दातकारेषु सत्यं । स दांतिः स्त्रीषु कामोपशांतिः ॥कीवे धैर्य मद्यपे तत्वचिंता । राजा मित्रं केन दृष्टं श्रुतं वा ॥ 1 ॥ ॥ 4 ॥ Page #7 -------------------------------------------------------------------------- ________________ त्रिभुवन - ततस्तैः कुमारस्य हितशिक्षा दवा, सोऽपि हस्तयुगलं मस्तके चटाप्य प्रधानादीनां पुनर्नवा चलितः, नगरकारे प्राप्तः, तत्र क्षणमेकं स्थित्वा विदगादि विलोक्य चिंतितं, यतः कालु. हरिणहोलाही वायसतित्तिरमोर । / स विलिङ सावमा पट्टीप न लग्ग चोर ॥ 1 ॥ निगमे वामतः श्रेष्टो । प्रवेशे दक्षिणः शुनः ॥ पृष्टश्चन्नैव गंतव्यं । सन्मुखः धनंजकः ॥shaa इति जव्यशकृनानुसारेणेशान दिशंप्रति घन चिंतितं, तावता प्रधानपुषैः परस्परं विमृश्य सपलाण एकोऽश्वो जनदस्ते प्रेषितः, तेन कुमारसमीपभागत्य कधिनमयं वाजी प्रधानःप्रे. वितोऽस्ति तद गृहाण? तदा कुमारेण चिंतितं तैनव्यं कुन. यतः--यमीश्र रसायण a. गली । मायनाय गुरु सीस ॥ जे नवी मन्न बापमा । ते कलीया सविदीस ॥ 1 ॥ त. तो जनस्य मुत्कलाप्य तदश्वारुढोऽसौ चलितः, मार्गे ये म्वदेशिका लोका मिति तेषां प्र. यामप्र हितवचनानि शृण्वानश्चक्षति. यतः-मिष्टवाक्य प्रदानेन । सर्वे तुप्यति जैतवः । तम्मानदेव वनव्या वचने किंदरिता ॥1॥त्त्स्तेन् नितिनं तत्र गम्यते यत्र मां न कोऽप्युपलक्षयति. एवं विमृश्य स्वदेश मुक्त्वा परदेशप्रति जगाम. संध्यायां कापि न. - Page #8 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्र - गरासन्नदेवकुले स्थित्वा प्रजाते ततः समुत्थाय हितीयदेशे गति. यतः-तिणि देसन जाई । जिहिं थप्पणुं न कोय । सेरी सेरी हीमतां । सिकि न पुचै कोई ॥ 1 ॥ अनु. कमेण मार्गे गछन् स परराज्यसीम्नि प्राप्तः, तत्रापि किमपि महन्नगरं दृष्टं, तन्नगरासन्ने विविधवृक्षयुतैका वाटिका दृष्टा, तत्रारामिको वसप्ति, तत्र वाटिकासन्नं सजवं विपुलं तटाकमस्ति, नसीरे देवकुलमस्ति. ततोऽसौ वाटिकामध्येऽश्वं वश्या स्वयं निषधारामिक याकारितः, प्रोक्तं च दयस्य चारिखाणपानीयमानीयतां, अहमपि च बुजुक्षितोऽम्मि, यतः---यादोरूपविनाशिनी कृशकरी कामस्य विध्वंसिनी । पुत्रत्रातुकलत्रवेदनकरी लजांच निर्नाशिनी ॥ ज्ञानं मंदकरी तपः क्षयकरी धर्मस्य निमलिनी । सा मां पीमति सर्वदोषजननी प्राणप्रहारी द्वधा ॥2॥त्दारामिकेग् गुण निष्पन्नं सालंकारं कुमारं दृष्टा महन्नति जरेण निजगृहे समाकार्य तस्य सर्वप्रकारेण भोजनं दत्तं. तदन कुमार संतुष्टः सन् वदतिसंगीतानवगीतरुपरमणीक प्रेरकस्तूरिका-श्रीखंमागुभ्वाजिवारणमणिस्वर्णादिवस्तु नरः ॥ संगे शस्यसुखं करोति विरहे दुःखं करोत्यंगिनां । सद्यः प्रीतिकरं तदन्नमनघं यत्तेन देयं बुधैः ॥ 6 ॥ Page #9 -------------------------------------------------------------------------- ________________ त्रिभुवन । ॥ 1 ॥ तत्रारामिकभार्यादिसमस्तकुटुंबसार्थे परस्परं मिष्टगोष्ट्यालापादि कुर्वन् स परमप्री- चरित्रं तिपात्रं बभूव. अथैकदा कुमारेणोक्तं जो बारामिका स्मिन्नगरे का का वार्ता ? किं किमपू. | र्वमस्ति ? तेनोक्तमहो कुमार! शृणु ? अस्मिन्नगरमध्येऽतीववक्ता सर्वशास्त्रवेत्ता सुधीमानेक । उपाध्यायो वसति, तत्पावें राजामात्यमंत्रिव्यवहारिपुत्र्यादयो पति. तन्मध्ये राज्ञः पुत्री व्यवहारिपुत्रं च तुव्यपाठपरौ ज्ञात्वोपाध्यायेन तो सहाध्यायिनौ कृतौ. अथानुक्रमेण नृपपुत्रीव्यवहारिपुत्रयोः परस्परं प्रीतिर्जाता, यतः-जिम पालिका धम्म । श्रावणुं आपणुं हो ॥ बेह न अप्पड तस्स । मित्तत्तण तिम पालेद्द्॥1॥ मनुष्येभ्यो वरो मत्स्यः । सत्यस्नेहप्रपालकः ॥ याब्वोः क्रियते जिन्न-स्तदात्मानं vimuNcti॥2॥ किंबहुना ? यत्र तत्र सर्वाणि कार्याणि तो परस्परं संमीय कुर्वतः, एकैकं विना क्षणमपि न तिष्टतः. अथानुक्रमेण तो सर्वशास्त्रपारंगतो जातो. कुमारो द्विसप्ततिकलाकुशलो जातः, कुमारी च चतुःषष्टिकलाकुशला जाता, ततः पंमितेन तौ स्वस्वमातापित्रोर्जलापितौ. कुमारिकया तदैव व्यवहारिपुत्रं योग्यं वरं ज्ञात्वा मनसि स वरोंगीकृतः, तौ स्वस्वगृहे वर्धतःस्म. कुमारः ॥ Page #10 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्र ॥ 8 ॥ पाणिग्रहणयोग्यो जातः, व्यवहारिणा स्वपुत्रो महताडंबरेण विवाहितः. अथैकदा व्यवहारिपुत्रो मित्रपरिवारपरिवृतः श्वशुरालये नोजनार्थ गच्छन् राजकन्याया मिलितः, तावता राजकन्ययास छारे रक्षितः, कन्या बभाषे भो कुमार ! यदा त्वं परिणीतस्तदास्माकं न झापितं तत्किं ? स मौनेन स्थितः, तदा कुमारिकया हसित्वोक्तं-आपणि वादरियाई । उत्तम कुभजी न्ही॥ हर जिम धत्तुराइ । विरूआ विरचै नही ॥ 1 ॥ भो कुमार! लेखशालायां मया वचो दत्तमभूहिस्मारितं किं त्वया? यतः-राज्यं यातु श्रियो यांतु । यांतु प्राणा vinshvraaH॥ या मया स्वयमेवोक्ता । वाचा मा यातु शाश्वती ॥ 1 ॥ कुमारं करे धृत्वा कन्यया प्रोक्तं हे कुमार ! मया पूर्व त्वं वृतोऽसि, तेन कारणेनोत्तमवधूनां पाणिग्रहणमे कवारं स्यात्. कुमारेणोक्तं तत्सत्यं, परमहं वणिकपुत्रस्त्वं च राजपुत्री, तेनैवं कथं स्यात् ? कन्ययोक्तं-जहिं मन मार्नु आपणुं । ते भुंड सुचंग ॥ बोळी काली उन जिम । लीए न दूसरो रंग ॥ 1 ॥ परं कुमारो वणिकपुत्रो बुद्धिमांश्चास्ति, तेन स चिंतयति, यदेषा सुकुमालवचनैरेव संतोष्यते, कोऽप्यपर उपायो नास्ति, ततस्तेनोक्तं हे कन्ये! नव्यं नावि, I 16॥8 Page #11 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्रं ॥ 9 ॥ यथा त्वया चिंतितमस्ति तत्तथैव करिष्यते. यतः-काज एह विणयाल । जे कीजैवें ॥ दान एह विण्यास । जे दीजश्यं ॥ 1 ॥ इति, कन्ययोक्तं तदा संकेतस्थाने समागम्यमयैव निशायां, कुमारेणोक्तं किं संकेतस्थानं ? तयोक्तं नगरकारे वाटिकासमीपे श्रीईश्वरप्रासादे त्वयागंतव्यं, अहमपि सर्वा सामग्री विधाय तत्रागमिष्यामि, तेन विचारो न कार्यः. कुमारेणोक्तं प्रमाणमित्युक्त्वा स निजगृहं गतः, अथ कुमारेणापि गृहं गत्वाविमृष्टमहं तु । दिनचतुष्टयानंतरं प्रवहणे चटिष्यामि तदास्याः कुत्र मेलापक इति विमृश्य सा विप्रता- 10 तारिता, यतः-विहिविलसियाण खलनासिआणं । तद मूढमहिलावरियाणं ॥ अह कोवि न जाणे । अहवा जाणे सवन्नू ॥ 1 ॥ अथावसरे कुमारः स्वगृहे मातृपितृप्रमुखसमस्तकुटुंबस्यानुज्ञां लात्वा प्रवहणे चटनाय प्रस्थाने प्रस्थितः, इति नगरवार्ता कुमारस्याग्रे मालिकेनोक्ता. तदनु कुमारेणोक्तमहं कौतुकविलोकनार्थ श्रीमहादेवप्रासादे शयिष्यामि, मालिकेनोक्तं वरं, स कुमारस्तत्र सुष्वाप. अथ सा कुमार्यपि तस्यामेव रात्रौ तत्र संकेतस्थाने सर्वा सामग्री विधाय स्वर्णमणिमाणिक्यरत्नादिकं गृहीत्वात्मसदृशीमेकां सखी सार्थे ॥ 9 ॥ Page #12 -------------------------------------------------------------------------- ________________ त्रिभुवन ॥ 10 ॥ गृहीत्वाश्ववाहने चटित्वा निशायाः प्रथमप्रहरानंतरं तत्र संकेतस्थाने तस्मिन्नेव देवकुले स- 21 मागता. तदा तत्र देवकुलासन्ने तयैकोऽश्वो दृष्टः, तदा सहर्षरोमाचकंचुकितोखसितया कन्यया सख्यग्रे प्रोक्तं भव्यं जातं, सोऽश्वारूढः कमारोऽप्यागतोऽस्ति, यतः-दिक्कूर्मचलाचलफणिपति-विधृतापि चलति वसुधेयं ॥ प्रतिपन्नममलमनसां । न चलति पुंसां युगांतेऽपि ॥ 1 ॥ अथ वाहनं बहिर्मुक्त्वा सर्व रत्नादिकं गृहीत्वा सा सख्या सह देवकुलमध्येऽगात्, तत्र सर्वत्र विलोकितं, परं न कोऽपि दृष्टः, परमेकस्मिन् कोणप्रदेशे एकः कुमारः सुप्तो दृष्टः, तया प्रोक्तमेष निद्राणोऽस्ति तत्कथमुत्थाप्यते ? सख्या विनृश्य प्रोक्तं विलंबो न क्रियते, नगरासन्ने च न स्थेयं. तदनु सख्या तदंगुष्टमोटनेन स उत्थापितः, कथितं च भो कुमार! छारसमीपे समागच्छ? कुमारेण चिंतितमस्यां निशायां केयं ? परम ज्ञास्यते, इति विचार्य स हारसमीपे गत्वा मौनमालंब्य स्थितः, यतो मौनं सर्वार्थसाधनं. ततः कन्यया चंद्रोद्योतेन तस्य मुखं वीक्षित, सख्यै प्रोक्तं च, रूपलावण्या दिगुणोपेतः कोऽप्येषोऽन्योऽस्ति; परं यत्राकृतिस्तत्र गुणा नति. यतः-जे नर रूपे रूसमा । ते नर निगुण न होय ॥ करी कनकनुं Page #13 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्र पांजरुं । काग नाठ वे कोय ॥ 1 ॥ आकारसदृशी प्रज्ञा । प्रशासश आगमः ॥ श्रागमस. दृगारंन । यारंजसदृशोदयः ॥ 2 ॥ सख्योक्तं यजातं तज्जातं; अधुना शोको न कर्तव्यः, परमस्य परीक्षा कर्तव्या. एवं सख्योक्तया कन्यया तस्यैकं समस्यापदं पृष्टं-गतं गतं यौवनमानयंति, तत् श्रुत्वा कुमारेणोक्तं-अर्थो नराणां पतिरंगनानां । वर्षा नदीनामृतुराट् तरूणां ॥ अन्नं तपस्व्युग्रवधातुराणां । गतं गतं यौवनमानयंति ॥ 1 ॥ एवं कुमारेण प्ररितां समस्यां श्रुत्वा सखीयुक्ता राजपुत्री सहर्षा जाता. कुमार्योक्तं सखि ! नूनमयमुत्तमः कोऽपि पुरुषोऽस्ति. सखी प्रोवाच, हे राजपुत्रि ! किमथ विमृश्यते? यतः-जो मति पाल ऊप्जे। सो मति पदेलां होय ॥ काज न विणसे आपणुं । लोक हसे नही कोय ॥ 1 ॥ ततोऽसौ कन्यका तेन कुमारेण सह वाहिन्यां स्थित्वा, स्वकीयं सर्व वस्तुजातं लात्वा पाश्चात्यनिशायामन्यदेशंप्रति चलिता. ततः सूर्योदये ताभ्यां परस्परं रूपं दृष्ट. कुमारं महातेजस्विनं सुरूपं च दृष्ट्वातीवहृष्टा राजकुमारी सखीमुवाच, हे सखि ! नूनमहं धन्या कृतपुण्या चास्मि, यदयं कुमारोऽतीवस्वरूपवान स्ति. यतः-किं पायालकुमारो । किंवा मयरक अह सुरिंदो ॥ मह ॥ 11 ॥ Page #14 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्रं ॥ 12 ॥ मुत्तिमंतो अहवा । एसो किं पुन्न्प्प्प्पारो॥1॥ अथ मार्गे गच्छतोस्तयोः परस्परमतीप्री- तिर्जाता, कन्ययोक्तं-चंदनं शीतलं लोके । चंदनादपि चंउमाः ॥ चंद्रचंदनयोर्मध्ये । शो । तलः priysNgmH॥1॥ katthavi जलं न छाया । कत्थवि छाया न सीअलं सलिलं ॥ बाया जलसंजुत्तं । तंपिय सरोवरं विरलं ॥ 2 ॥ कुमारेणोक्तं भो कन्ये! त्वमलंकृता सुरसुंदरीसमा सुरूपा लध्वी कथमेकाकिनी स्वपुरं म्वदेशं मुक्त्वात्रागता? तयोक्तं त्वया सहाधुना मम समधिका प्रीतिर्जातास्ति, यतः-श्रादौ तन्व्यो भ्न्म्ध्या। विस्तारिण्यः पदे पदे ॥ क्रमे क्रम विवर्धते । सतां मैत्र्यः सरित्समाः ॥ 1 ॥ कुमारेणोक्तं जो तन्वि ! त्वया निजवृ. त्तांतः कथं गोप्यते ? सत्यं कथय ? एवं कुमारणाग्रहपूर्वकं पृष्टया तया लेखशालापनश्रेष्टिसुतप्रीत्यादिसंबंधः सर्वोऽपि देवकूलागमनं यावत्तस्याग्रे निरूपितः. अथ देवकुले समागतया मया त्वमेव मिलितः, रूपसौजाग्यभरजासुरं सुरसमानं च त्वां दृष्ट्रा सखी प्रेरितया मया पूर्वकर्माधिगतसंबंधस्य तवैव शरणं कृतं, यतः-जिहिं परिमल तिहिं तुच्छ दल । जिदि दल तिहिं नवि गंध ॥ रे चंपय तुह तिन्नि गुण ॥ सदल सुरूव सुगंध ॥ 1 ॥ एवं हे 10 ॥ Page #15 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्र ॥ 13 ॥ पुरुषोत्तम! त्वं नाग्याधिकोऽसि, अतो मे समीहितं कुरु? अथ कुमारेण चिंतितं. नूनं सर्वमेतत्पूर्वकर्मफलं ज्ञातव्यं. पुनः कुमार्या पृष्ट नो पुरुषोत्तम ! अथ त्वं निजं वृत्तांतं कथय ? त्वमेवंविधसुकुमालो छात्रिंशलक्षणडिसप्तनिकलायुतः कथमेकाकी देवकुलेऽस्मिन् समायात ? इत्यादिकं तव वृत्तांतं कथयित्वा मम परमानंदं विधेहि ? तदा कुमारेण चिंतितं-स्त्रीणां गुह्यं न वक्तव्यं । प्राणैः कंगतैरपि ॥ नाशितः पक्षिराजेन । पुमरीको यथा फणी ॥ 1 ॥ सिद्धमंत्रौषधं विद्द्ण्। गृहदुश्चरितानि च ॥ वंचनं चापमानं च । मतिमान्न प्रकाशयेत् ॥ 2 ॥ इति विचिंत्य कुमारेणोक्तं हे तन्वि! सुपुरुषा निजवृत्तांतं स्वमुखेन न प्रकाशयंति. अथ तयातीवाग्रहतः पृष्ठेन कुमारेण स्ववृत्तांतस्तदने निवेदितः, कथितं च मयैवं पितुरग्रे पूर्वकर्मपरिणामेनैव जनोऽत्र सुखं दुःखं च लनते. इति ममुक्तं श्रुत्वा कुपितेन पित्राहं गृहान्निकासितः, ततोऽहं मातुः प्रधानादीनामाज्ञां गृहीत्वा क्रमेणाश्वारूढो विनिर्गत्यात्र देवकुले सुप्तः, तावता सख्या सह त्वमत्र मम मिलिता, तदा मया चिंतितं नूनं पूर्वपुण्येनेवायं तव मेलापको जातः. सर्वमेतत् श्रुत्वा हृष्टया राजकन्यया तेन सह प्रीतिग्रंथिबद्धा. अथ परस्परं ॥ 13 ॥ Page #16 -------------------------------------------------------------------------- ________________ त्रिभुवन ॥ 14 ॥ मार्गे प्रीतिगोष्टी कुर्वतस्तेऽग्रे गच्छति. एवं गच्छतां तेषां कियदिनानंतरमेकं नगरं समागतं, तन्नगरासन्ने चैका वाटिकास्ति, सोपानकश्रेणियुतं चैकं वर्यतटाकं समस्ति. यतः-सरस्यं. जोलहर्यभो-गजायंबुजषट्पदाः ॥ हंसचक्रादयस्तीरे । वर्यस्त्रीपथिकेलयः ॥ 1 ॥ वाटिकासमीपे तटाकतीरे चैकमीश्वरदेवकुलं दृष्ट्वा कन्यया प्रमोदेनोक्तं, भो कुमार! यद्यत्र स्थाने स्थित्वा भोजनादिसामग्री क्रियते तदा नव्यं, यतः-अन्नं वै प्राणिनां प्राणा । अनमोजः प्रदौषधी ॥ तस्मादन्नसमं रत्नं । न नूतं न न्विस्स्य्ति॥1॥ इति श्रुत्वा कुमारेण सा वाहिनी देवकुलासन्ने बोटिता, इयत्रयं च पार्श्वे बकं. अथ तत्र वाटिकायामेक यारामिको जार्यादिपरिवारोपेतो वसति. ततः कन्यया सुवर्णकटंक कर्षयित्वास कुमारायार्पितः, कथितं च जो कुमार! नगरमध्ये गत्वान्नादिकमानय ? अहं तु सखीयुतात्र स्थितास्मि. ततः कुमारो । नगरमध्ये गत्वा वणिघढे वणिजे स्वर्णटकं समान्नादिकं मूल्येन जग्राह. अथ तत्सर्व लात्वा पश्चालित्वा यावत्स नगरप्रतोली प्रातस्तावत्तत्र स्थितेन धनसारख्यव्यवहारिणा स पृष्टः, भो कुमार! किं त्वं मम सार्थे समेष्यसि ? कुमारेणोक्तं कुत्र? श्रेष्टिना कथितमहं वाणि. H ॥ 15 ॥ Page #17 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्र ज्यार्थ प्रवहणे समारुह्यापरहीपे यास्यामि, अतस्त्वं मम सार्थे समागच्च? कुमारेणोक्तं नूनमहं त्वया सहागमिष्यामि. श्रेष्टिना कथितं तर्हि वृत्यादिकं याचस्व ? कुमारेणोक्तं परीक्षाकरणानंतरं पश्चादेव द्रव्यादिकं मम देयं. ततः श्रेष्टिनोक्तं नो कुमार! अथ त्वदीयस्वजनादिकं कयत्वा त्वया शीघ्रमेव समुज्तीरे समागंतव्यं. ततः कुमारेण चिंतितं या राजकुमारी मां दृष्टा मम साथै समागतास्ति, तां निराधारां कथं मोचयामि? यतः-विश्वासप्रतिपन्नानां । वंचने का विदग्धता ॥ अंकमारुह्य सुप्तानां । हंतुं किं नाम पौरुषं ॥ 1 ॥ अतः क्वापि जव्यस्थाने तां सखीयुक्तां मुक्त्वा मम गमनं श्रेयस्कर. किंच सा तत्र बुजुक्षिता मां विलोकयंती स्थिता भविष्यति. इति विचिंत्यासौ तत्र गत्वा तत्सर्वमशनखादिमस्वादिमसुखभदिकाफलतांबलादिकं कन्याग्रेऽमुंचत. ततस्तया सहर्षया पूर्व फलसुखभदिकादि भक्षितं, स्वस्था च सा जाता. ततः कुमारेणोक्तं मयान्नादिकं सर्वमानीतमस्ति, परं रसवतीं को निष्पादयिष्यति? इंधनभाजनादिकं च को मेलयिष्यति! तत् श्रुत्वा तयोकं हे पुरुषोत्तम! अत्रैको य बारामिको वसति, तस्येदं सर्व रसवतीकार्य समर्पय? ततोऽसौ कुमार ॥ 15 ॥ BAR Page #18 -------------------------------------------------------------------------- ________________ चरित्र त्रिभुवन । बारामिकगृहे गत्वा विनयोपेतसुकोमलवचनैस्तं सकलत्रं प्रणामं चकार. तदारामिकेणापि तं कुमारं सदाकारं रूपपात्रं विनयादिगुणान्वितं च दृष्ट्रासनादिकं दत्वा प्रोक्तं, भो कुमार! मद्योग्यं कार्य कथय ? ततः कुमारेणान्नघृतादिकं सर्व तदने मुक्त्वा कथितं, नो पारामिक! प्रथमं त्वमेतैर्वस्तुभिर्मनोहरां स्वादिष्टां च रसवती निष्पादय? यतः-अन्नदानैः पयोदानधर्मस्थानैश्च भूतलं ॥ यशसा सानैरत्र । रुकमाकाशमंगलं ॥ 1 ॥ ततोऽतीवतुष्टेनाराम ण तूर्ण मनोहरा मोदकादिनानाविधरसवतीं निष्पाय राजकुमारिकादीनां सर्वेषां भोजनं कारितं, हयत्रयाणां च चारिपानीयादि समर्पितं. नोजनतः सर्वेषामपि प्रमोदो जातः. नोजनानंतरं कुमारेण चिंतितमथ मया सर्वमपि कार्य सुविमृश्यैव कर्तव्यं, यतः-अनुरूपं न कर्तव्यं । कर्तव्यं सुपरीक्षितं ॥ पश्चानवेन्न संतापो । ब्राह्मण्या नकुलाद्यथा ॥ 1 ॥ इति विचार्य कुमारेण राजपुत्र्यै कथितं, हे पद्मानने! पूर्व त्वमुत्सुकैव तव पित्रोदादागतासि, तेन त्व हिरहेण तव पितृगृहेऽधुना किं जातमस्ति तद ज्ञातुं युज्यते, ततस्त्वया सखीयुक्तयाव कियत्कालं स्थेयं, अयमारामिकश्चोत्तमपुरुषोऽस्ति, अतोऽस्य गृहे त्वया निज गहमेव मन्यमा 16 / / Page #19 -------------------------------------------------------------------------- ________________ त्रिभुवन ॥ 17 ॥ नया स्थेयं. अहं च तव पितृगृहस्वरूपं ज्ञात्वा पुतमेवात्रागमिष्यामि. संतुष्टहृदयेनारामिकेचरित्रं णाप्युक्तं जो कुमार! सुखीयुता तवेयं पत्नी सुखनैव महे तिष्टतु, तद्विषये त्वया कापि । चिंता नो कार्या. इत्यारामिकोक्तमधरवचांसि निशम्य कमारः प्राह-हंस तरंतां प्र्खीयें। माणस वात करंत ॥ सोनुं कसी परकीयें । नदी नीर होवंत ॥ 1 ॥ ततो राजकुमार्या अग्रे कुमारबुद्धिप्रशंसां विधाय तत्सखी प्रोवाच, हे सखि! नूनं तव पुण्येनैवास्य चतुरस्य कुमारस्य सहायो मिलितोऽस्ति, यतः-सा सा संपद्यते बुद्धिः । सा मतिः सा च नावना ॥ सहायस्तादृशो sheyo। यादृशी भवितव्यता ॥ 1 ॥ ततः कुमार्या प्रोक्तं, हे कुमार! तव विचारो मे मनसि रोचते, अतस्तवोक्तं मम प्रमाणमेव, परं त्वया कार्य विधाय शीघ्रमेवागंतव्यं. ततः कुमारेण तस्मै मालाकाराय कथितं, हे सत्पुरुष! ममासन्नग्रामे किमपि कार्यमस्ति, ततस्तत्र गत्वा स्तोकविलंबेन कार्य विधाय शीघ्रमेवात्रागमिष्यामि. अथ त्वयेदं कन्याच्यं वाहिनी इयत्रयं च तव गृहे सुखेन नव्ययुक्त्या स्थाप्यं, यद्यपस्तुजातं च युज्यते, तत्तत्सर्व त्वयानीय देयं, कार्य कृत्वा चागतस्त्वामहं प्रीणयिष्यामि. बारामिकेणापि कुमारोक्तं सर्व प्रति- ॥ 17 ॥ Page #20 -------------------------------------------------------------------------- ________________ त्रिभुवन ॥ 18 ॥ चरित्र पन्न; कथितं च पुत्रीवदेतामहं पालयिष्यामि. कन्ययापि प्रोक्तं भो आरामिक! अतःपरं त्व-| मेव मम तातोऽसि, ततोऽत्र वसने मम कापि चिंता नास्ति. कुमारेणोक्तं जो कुमारिके! मदागमनावधि त्वयात्रैवास्यारामिकस्य गृहे तातगृहवत्स्थेयं, नान्यत्र कुत्रापि गमनं विधेयं, पार्श्वस्थदेवकुले ईश्वरस्य ध्यानं पूजनं च कार्य, तत्प्रसादाच्च सर्व समीहितं नविष्यति. ततः । कुमारो नगरमध्यादेकां नवां मंजूषामानीय द्रव्याजरणवस्त्रादिकं च तन्मध्ये प्रक्षिप्य तस्यास्तालकं दत्वा कुंचिकां कुमारिकायै समर्पयामास. षएमासप्रमाणामशनादिसामग्री चारामिकाय समर्प्य कथितं, युष्मभिः सर्वैरपि सार्धमेव रसवतीं विधाय सर्वदा भोजनं कर्तव्यं. अद्यतस्तव कुटुंबाय त्वया पृथग्रसवती नो विधेया, यतः सर्वमिदमन्नादि तवैवास्ति. इति कथयित्वा कुमारस्ततो निःसृत्य समुश्तीरे समागतः, श्रेष्टिनो मिलितश्च. श्रेष्ठिनोक्तं नो कुमार! अद्यैव शुनं मुहूर्त विद्यते, अतो नालिकेरादतकुंकुमपुष्पादि त्वं नगरमध्यादानय? ततोऽसौ नगरे गत्वा श्रेष्ट्यर्पितधनेन नालिकेराद्यानीय श्रेष्टिना सह समुद्धं च प्रपूज्य कुंकुम पुपादिभिश्च वर्धाप्य प्रणामं च विधायावोचत् हे समुद्र! तव प्रसादेन देशांतरं गत्वा देमेण Page #21 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्र च ममात्र पुनरागमनं यथा स्यात्तथा त्वया कार्य. इत्युक्त्वा श्रेष्टिना सह स प्रवहणे समा. रूढः. अथ स कुमारः प्रवहणे स्थितःश्रेष्टिना सह कवित्वगीतादिविनोदं कुर्वन् सुखेन गलति. यतः-गीतशास्त्रविनोदेन । कालो गति धीमतां ॥ व्यसनेन हि मूर्खाणां । निजया कल हेन वा ॥ 1 ॥ एवं कियदिनानंतरं देमेण स श्रेष्टिना सह हर्मजहीपे प्रातः. श्रेष्ट्यपि प्रवहणादुत्तीर्य मनोहरं प्रानृतं गृहीत्वा तत्रत्यराजानं मिलितुं कुमारेण सह चलितः, यतः-रिक्तपाणिर्न पश्येत । राजानं देवतां गुरुं । नैमित्तिकं च वैद्यं च । फलेन फलमादिशेत् ॥ 1 ॥ अथ गृहीतप्रानृतो नृपोऽपि तहिनयादिगुणेन रंजितस्तन्निवासाय नव्यं प्रासादमर्पयामास. ततः श्रेष्टिना विक्रयार्थ निजं सर्वमपि क्रयाणकं प्रवहणादुत्तारितं, परं तत्रत्या व्यवहारिलोकास्तत्सर्व स्तोकमूल्येन मार्गयंति. यतः-व्याजे स्याद द्विगुणं वित्तं । व्यवसायेन चतुर्गुणं क्षेत्रे शतगुणं प्रोक्तं । पात्रेऽनंतगुणं स्मृतं ॥ 1 ॥ तदा कुमारेणोक्तं नो श्रेष्टिन्! अधुना त्वया स्वस्थतयैव स्थेयं, ये केऽपि वस्तुग्राहका समेयुस्तेषां त्वया तहस्तु दर्शनीयं, परं तछिकयो न विधेयः. इति कुमारवचसा श्रेष्टिनापि तत्सर्व वस्तु तथैव स्थपितं. अथ किय दिनानंतर- ॥ 19 ॥ S Page #22 -------------------------------------------------------------------------- ________________ त्रिभुवन ॥ 20 ॥ मन्यवेलाकूलप्रवहणानि तत्र समागतानि. तत्प्रवहणागतैव्यवहारिनिस्तत्सकलमपि वस्तु ॥ चरित्र महामूल्यदानेन गृहीतं, ततश्च तस्य दशगुणो लाभोऽभूत्. ततो हृष्टेन श्रेष्टिना कुमारायोक्तं, भो कुमार! तव बुष्ट्या मे महालाभोऽनवत्, अतःपरमहं सर्वमपि व्यापारं त्वामेव पृष्ट्वा करिष्यामि. अथ तो छावपि निश्चिती सर्वमपि तन्नगरं विलोकयतःस्म. इतश्च तस्य नगरस्य राक्ष एकातीवसुंदररूपोपेता कन्यास्ति, यौवनं प्राप्तया तयैवं प्रतिज्ञा कृता, यः कोऽपि राजपुत्रो राधावेधं साधयिष्यति, तस्याहं पाणिग्रहणं करिष्यामि. एवंविधं पुत्र्या निश्चयं । विज्ञाय तस्य पित्रा राधावेधकृते एको मनोहरो मंगपः कारितोऽस्ति तदाहूताश्चानेके राजकुमारास्तत्रागताः संति, ते च कन्याग्रे निजनिजकलां दर्शयंति, परं कोऽपि तं राधावेधं साधयितुं समर्थो न भवति. अथ तवृत्तांतस्तेन श्रेष्टिना श्रुतः, कुमारस्य चाग्रे कथितः. तत् श्रुत्वा तत्कौतुकविलोकनार्थ स कुमारोऽपि श्रेष्टिना सह करवालधनुर्बाणादिसहितो नानाविधभूषणपरिभृषितांगो मार्गे च पत्रपूगीफलादि लोकेभ्यः प्रयच्छन् राजजुवने तत्र मंझपे प्राप्तः. उभयपार्श्वस्थितानां राजकुमारादीनां च तांबलपत्रादि समर्पयन् मिष्टवचनैश्च तान् Page #23 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्र ॥ 21 ॥ सर्वानपि संतोषयमास. ततो नृपादेशं संप्राप्य स कुमारः श्रेष्टिनं पृष्ट्रा स्वकलादर्शनाय समुत्थितः. ततोऽसौ गृहीतधनुर्बाणोऽधःस्थिततैलकटाहप्रतिबिंबितां उपरिज्रमहामसव्यचकोपरिगताया राधानिधानायाः काष्टपुत्तलिकाया वामलोचनं तत्कटाहगतप्रतिबिंबं विलोक्य धनुर्मुक्तबाणेन तुर्णमेव विंध्य तिस्म. एवं विधामपूर्वी तत्कलां विलोक्य राजादयः सर्वेऽपि सभाजना रंजिताः, अन्ये राजकुमारा अपि तत्प्रशंसां चक्रुः. इतः सा राजकन्यापि तच्चातुरी विलोक्य स्वमनस्यतीवहृष्टा तत्समीपमागत्य तस्य कंठे वरमालां चिदेप. तावता तेन कुमारेणोक्तं भो कुलकन्यके ! त्वं साहसं मा कुरु ? यतोऽहं वैदेशिको क्षत्रियोऽनेन वणिजा सहालागतोऽस्मि. किंच-कुलं च शीलं च सनाथता च । विद्या च वित्तं च वपुर्वयश्च ॥ एतानि सप्त प्रविलोक्य देया। ततः पर नाग्यवतो हि कन्या ॥ 1 ॥ एवंविधं कुमारवचनं श्रुत्वा राजादिनिः प्रोक्तं-याचारः कुल्माख्याति। देशमाख्याति भाषितं ॥ संत्रमः स्नेह्माख्याति। वपुराख्याति नोजनं ॥ 1 ॥ ततो हे कुमार! तव कलाभाषणादिभिरस्मानितिं यत्व. मुत्तमकुलसंनवः सत्पुरुषोऽसि. तदनु राज्ञा महोत्सवेन तरकन्ययोः पाणिग्रहणं कारितं. Page #24 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्रं ॥ 22 ॥ हस्तमोचने च चतुःसखीयुतहयगजरत्नकूलाधनेकप्रानृतनृतानि चत्वारिं प्रवहणानि राझा तस्मै कुमाराय दत्तानि. ततो राज्ञा महताम्बरेण स कुमारः परिवारपरिवृत श्रेष्टिनः जतारके प्रेषितः. अथासौ कुमारः कौतुहलानि विलोकयन् परिवारपरिवृत्तो नगरमध्ये मन् । पौराणां तांबूलादिदानेन तान् रंजयति. अथ कियदिनेष्वेवं गतेषु श्रेष्टिना स्ववस्तुक्रयवि. क्रयादिप्रांत कुमाराय विझतं, अथाहं प्रवहण स्थितो मम देशंप्रति यामि, तव च किमिच्छा वर्तते? कुमारेणोक्तमहमपि त्वया सहैवागमिष्यामि. ततः कुमारेण स्वपल्यै राजकुमार्यै स्वगमनेच्छा कथिता, कुमार्या च स्वजनन्यै झापितं, राज्यापि च राज्ञे तत्कथितं. तदा । राज्ञा श्रेष्टिनमाकार्य महताग्रहेण कमारः पंचदिनं यावत्तत्रैव स्थापितः, अथ पंचदिनानं तरं राज्ञा चत्वारि प्रवहणानि प्रगुणीकृतानि, एकस्मिन् प्रवहणे हस्तिनः, द्वितीये हयादयः, तृतीये सुजटादिसैन्यं, चतुर्थे च सकलपरिवारपरिवृता निजपुत्री स्थापिता. एवं तानि चत्वारि प्रवहणानि राझा कुमाराय समर्पितानि. समुद्रतीरं यावच्च राजादयस्तत्प्रेषणाय प्राप्तः. यतः-नमंति फलिता वृदा । नमंति विबुधा जनाः ॥ शुष्ककाष्टो हि वृक्षश्च । भज्यते च 22 ॥ Page #25 -------------------------------------------------------------------------- ________________ चरित्रं त्रिभुवन । नमेन हि ॥ 1 ॥ अथ श्रेष्टिना सह स कुमारः सर्वेषामुत्कलाप्य समुहं च पुष्पाक्षतादिभिर्वर्धाप्य ॥ 23 ॥ प्रवहणे समुपविष्टः. पवनापूरितानि प्रवहणानि चाग्रे चलितानि. इतः केनचिददृष्टेन श्रेष्टिकि करेण रात्रौ स कुमारः कुणबुड्या समुत्पाट्य समुद्रमध्ये पातितः. इतः केनचित् समीपस्थापछीव्यंतरेण स जग्नपोतकाष्टोपरि स्थापितः. अथ प्रभाते तेन श्रेष्टिना स कुमारः प्रवहणे न दृष्टः, ततो हृदि बहुदुःखं धारयन् रुदनपूकारं स चकार. कन्यासख्यादीनां चापि पुःखभरेण मूळ जाता. मूर्नानंतरं विलापं कुर्वती तां राजकुमारिकां स श्रेष्टी मधुरालापैराश्वासया. मास. ततः कुमार्या श्रेष्टिने प्रोक्तं, हे तात! संप्रति हर्मजछीपो हि समासन्नो वर्तते, अतः । प्रवहणानि तत्र प्रेरय ? पुनः कुमार्या विचार्य प्रोक्तं, हे तात! तत्र गत्वाथाहं मातापित्रोर्मुखं । कथं दर्शये? अतस्तत्र पुनर्गमनान्मरणमेव वरं. श्रेष्टिनोक्तं हे पुत्रि! अथ त्वं खेदं मा कुरु? धर्मप्रजावेण नूनं तव पतिसंगमो नविष्यति, यतः-धर्मतः sklmNglaavl। धर्मतः सकलसौख्यसंपदः ॥ धर्मतः स्फुरति निर्मलं ysho। धर्म एव तदहो विधीयतां ॥ 1 ॥ इतः कोऽपि विद्याधरो निजपत्नीसहितो विमानस्थितस्ततो गगनमार्गेण गठन्नासीत्. समुझे प्रवहण Page #26 -------------------------------------------------------------------------- ________________ त्रिभुवन च चरित्रं 24 ॥ मध्ये कन्यादीनां रुदनं श्रुत्वा विद्याधर्या निजस्वामिने पृष्टं, हे स्वामिन्नत प्रवहणमध्ये श्माः स्त्रियः कथं रुदनं कुर्वते? तत् श्रुत्वा तेन विद्याधरेण स्वविद्याप्रनावात्प्रोक्तं, हे प्रिये! प्रवह. णस्थराजकुमार्याः स्वामी समुद्रमध्ये पतितोऽस्ति, अतस्तहिरहेण सा राजकुमारी सखी-1 युता रुदनं करोति. परं स तन्ना जीवन्नस्ति, अद्यतः सप्तमे दिवसे च तस्या मिलिष्यति. तत्श्रुत्वा दयालुहृदया सा विद्याधरी निजभर्तुराज्ञां गृहीत्वा प्रवहणे समागत्य राजकुमार्याः कंठे पुष्पमालां क्षिप्त्वा प्रोवाच, हे सुलोचने त्वं विषादं मा कुरु? सप्तदिनानंतरं वेलाकूलतटे श्रीईश्वरप्रासादे तव नर्ता त्वां मिलिष्यति. इत्युक्त्वा सा विद्याधरी निजविमाने गता. अथ कियनिर्दिनेस्तानि प्रवहणानि वेलाकूलतटे सुखेन प्राप्तानि. तदा सा राजकन्या तानि स्वकीयानि प्रवहणानि, सर्व च निजं परिवारं तस्य धनसारश्रेष्टिनो भलाप्य स्वयं चेश्वरप्रासादे प्राप्ता. तत्र चेश्वरं प्रणम्य यावत्सा रंगमंझपे याति, तावत्या तत्रोपविष्टा कन्यैका दृष्टा, तस्यै च प्रणम्य सा तत्समीपे समुपविष्टा. अथ स धनसारश्रेष्ट्यपि प्रवदणस्थसकलवस्तुजातं तीरे समुत्तार्य ईश्वरप्रासादे च समागत्य सखीसहितायास्तस्या राजकु. ॥ 14 ॥ Page #27 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्र ॥ 25 ॥ मार्या भोजनादिभिः संतोषं प्रापयामास. अथ स त्रिजुवनसिंदकुमारोऽपि काष्टालंबनेन समुद्रतटे प्राप्तः, स्वल्पवस्तुयुतः खिनश्च शनैः शनैरग्रे चलितः. इतस्तेनैकं शून्यं नगरं दृष्टं, एवं विधं भयंकरं तन्नगरं विलोक्य तेन चिंतितमहो देवविलसितं! यतः-ये वर्धिताः करिकपोलमदेषु मुंगाः । प्रोत्फुल्लपंकजरजःसुरभीकृतांगाः ॥ ते सांप्रतं विधिवशाजमयंति कालं । निंबेषु चार्ककुसुमेषु च दैवयोगात् ॥ 1 ॥ अहोऽस्मिन् शून्यनगरप्रवेशनं नूनं जयंकर, परं मया त्वधुना तत्र प्रवेशाय न नेतव्यं, यतः-तावनयश्च नेतव्यं । याव्न्य्म्नाग्त्ण्॥थाग्त्ण् तु जयं दृष्ट्रा । प्रहर्तव्यमशंकितैः ॥ 1 ॥ इति साहसं विधाय दृढमनास्तन्नगरविलोकनार्थ स तन्मध्ये प्राप्तः. अग्रे चलता च तेन महदाश्चर्यकरं राजजवनं दृष्टं. तन्मध्यप्रविष्टेन तेन दोलोपरि दोलायमाना, दिव्यरूपा, तमिदिव जासुरा, दिव्यानरणभूषितांगी सुरकुमारी. समानैका कन्या दृष्टा, तां दृष्ट्वा चमत्कृतोऽसौ निजमानसे चिंतयामास-किमेषामरनारी वा। किन्नरी रूपशालिनी । पातालकन्यका किंवा । मानवी दिव्यरूपिणी ॥1॥इति विचिंत्य स हारे एव स्थितः, इतस्तया कन्यया तत्सन्मुखं विलोकितं; चिंतितं चादो कोऽयमत्र Page #28 -------------------------------------------------------------------------- ________________ चरित्रं त्रिभुवन शून्यनगरे समागतः ? इति चिंतयंती सापिमौनेनैव तत्र स्थिता. तदा कुमारेण चिंतितं-दिह्रो ॥ 26 ॥ जो नवि बालव । कुसल न पूजे वत्त ॥ तिहि घरे किमही न जाइयें । रे हायडा नीसत्त ॥ 1 ॥ अथ तया कुमार्या चिंतितं कोऽप्ययं साहसिको महापुरुषो दृश्यते, अतः पूर्व तमाकार्य तस्य प्रतिपत्तिं करोमि, पश्चाच्चात्रागमनकारणं पृलामि. इति विचिंत्य तया दोलात्समुत्तीर्य, तत्सन्मुखं चागत्य, मधुरवचनैश्च तमाकार्य जव्यासने चोपाविश्य हेमजाजने च पानीयमानीयोक्तं, जो कुमार! हस्तपादमुखादि प्रक्षाक्ष्येदं शर्करापानीयं पिब? एवं पानीयपानानंतरं तया तस्मै द्राक्षादिविविधसुखनक्षिका समर्पिता. कुमारेणापि तत्सन्मुखं विलोक्य तत्सर्व नुक्तं. ततः संतुष्टेन कुमारेणोक्तं-राकाशशांकाकृतिचारुवक्त्रे । वाणीपराभूतसुधावरित्रे ॥ लावण्यपात्रे मृग्साव्नेत्रे। निर्दोषगात्रे त्वयि मेऽस्तु नक्तिः ॥ 1 ॥ ततस्तया कन्यया प्रोक्तं भो कुमार! महाभीषणेऽस्मिन् शून्यनगरे तवागमनं कुतो जातं? कुमारेणोक्तं-ज्युं ज्यु पडे विपत्तमी । त्युं त्युं सहे शरीर ॥ फूले बीटे फूहव्यो । घाणी चहे करीर ॥ 1 ॥ हे बाले! त्वं मां किं पृबसि? इत्युक्त्वा कुमारेण samupatanAdiyAvatsavoM'pi निजोदंतस्तस्थाग्रे Page #29 -------------------------------------------------------------------------- ________________ चरित्र त्रिभुवन । कथितः, ततः कुमारपृष्टया तया कन्ययापि मदददःखपूरितया नगरोहसनकारणं राक्स्स्स्स्व्॥27॥ रूपं च तदने कथितं. यहं च त्रिवार्षिकी राक्षसेन पुत्रीवत्पालितास्मि, एवमहमत्राधुना त्रयोदशवार्षिकी च जातास्मि. बथैकदा तमानदयुतं विज्ञाय मया पृष्ट, हे तात! मां मा. नुषी त्वं किं करिष्यसि ? तेनोक्तं हे पुत्रि! त्वां ब्रह्मराक्षसेन मह परिणाय्य कन्यादानेन निष्पापो नविष्यामि तथा चोनं-जूमिदानं हेमदानं । कन्यादानं विशेषतः ॥ तम्या दानप्रदानेन । स्वर्ग गच्चति राक्षसाः ॥ 1 ॥ ततः कुमारेणोक्तं हे बाले! स्त्रीरत्नतुल्यायास्तव कालो राक्षसेन ममं कथं याम्यति? तयोक्तं किं करोमि त्वं महापुरुषोऽय मम मिलितोसि? ततः कमप्युपायं त्वं कुरु ? येन मे gar3हसादस्मान्मुक्तिः स्यात्. कुमारेणोक्तं मदुक्तं के त्वं करिष्यसि ? तयोक्तं नूनं करिष्यामि. तदा कुमारेण चिंतितमन खलु बुद्धिस्फुरणं विधे यं. यतः यस्य बहिर्वक तस्य । निकेश्च तो बलं ॥ वने सिंहो म्दोन्म्त्त्ः। शशकेन निपातित्ः॥1॥ इनस्तया विचक्षणया कुमार्या तस्य कथितं, जो कुमार! अधुना त्वं कुत्रापि गछ? यतः स राक्षसोध्धनैवात्र समेष्यति, तस्य चेला जातास्ति. कुमारेणोक्तं संप्रति क्व । 27 ॥ Page #30 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्रं ॥ 28 ॥ गम्यते? कन्ययोक्तमस्मिन्नपरवरके त्वं याहि? इति श्रुत्वा कुमारस्तत्र गतः. कुमार्योक्तं त. त्रापवरके या मूलिकाः संति, तदाघ्राणं त्वया न कर्तव्यं. इत्युक्त्वा कुमार्या तदपवरकछारं दत्तं. अथ तत्र स्थितेन तेन कुमारेण चिंतितं यदनया कथितं मूलिकाघ्राणनं न कर्तव्यं, तस्य किं कारण? इति विचिंत्य तेनैका मूलिकाघ्राणिता, तत्कालमेवासौ वृद्धो जातः, ततस्तेन नत्रस्था द्वितीया मूलिकाघाणिता. तदासौ तूर्णमेव मूलरूपो युवा बभूव. ततस्तेन ते उन्ने अपि मूलिके निजवनग्रंथो बद्धा. अथ तस्मिन्नवसरे स राक्षसोऽपि कुमारीपार्थे समागतः, कुमायोक्तं नो तात! अद्य मम सुखनदिकानक्षणेष्ठा वर्तते, तेनोक्तं नो पुत्रि! गृहमध्ये वही सुखजदिकास्ति, तामानीय भक्ष्यस्व? तयोक्तं हे तात! अद्य नवीनां मनोहरामधुनैव निर्मितां पक्वान्नादिकां सुखनक्षिकां कुतोऽप्यानीय मम देखि? राक्षसेनोक्तमत्र शून्यनगरेऽधुना निर्मिता सुख नदिका न मिलिष्यति. ततः कन्याग्रहं विज्ञाय स तदानयनाय कुत्रापि नगरे गतः. अथ तया कन्यया तदपवरकहारमुद्घाट्य स कुमारो बहिराकारितः, कथितं चाथ त्वं कृत्रापि गन्न? विलंबं च मा कुरु? कुमारेणोक्तमहं यास्यामि, परमत्रस्थोऽयं Page #31 -------------------------------------------------------------------------- ________________ त्रिभुवन ॥ 29 ॥ मंचकः किं किमपि कार्य करोति? तयोक्तमत्र समारुह्य यत्र कार्य स्यात्तत्र गम्यते, एष राक्षचरित्रं सोऽपि कदाचिदत्रोपविश्य कुत्रापि याति, कार्य च कृत्वा पुनरत्रैव तदुपविष्टोऽत्र समायाति. कुमारेणोक्तं तर्हि आवाभ्यामत्रोपविश्य गम्यते. परं त्वं कथयैष मंचकः कियत्प्रमाणं भारमुत्पाटयिष्यति ? कन्ययोक्तं बह्वपि. पुनरपि कुमारेण पृष्टमस्मिन् मंजूषात्रये किमस्ति? तयोक्तमेकस्यां मंजूषायां चिंतामण्यादीनि सर्वजातीयरत्नानि संति, द्वितीयस्यां च दीरसमुद्रसमुज्ज्वलरवानि विद्यते, तृतीयायां च विविधाभरणदकलादीनि संति. इति श्रुत्वा तेन बुद्धिमता कुमारेण तन्मंजूषात्रयमुत्पाट्य मंचकोपरि स्थापितं. ततस्तेन कुमार्य प्रोक्तं त्वमत्र मंचके समुपविश? तत् श्रुत्वा सा कन्यापि हृष्टा तत्रोपविष्टा. ततः स कुमारः स्वयमपि तत्रोपविष्टः, ततस्तेन तं मंचकुमुद्दिश्योक्तं भो मंचक! अथ यत्र । वेलाकूले श्रीईश्वरप्रासादे ममागेतनकन्यास्ति तत्र याहि ? इत्युक्तः स मंचकोऽपि तत श्रा- | | काशे उड्डीय शीघ्रमेव तत्र स्थाने प्राप्तः, सोमवारदिने च तदेवगृहछारे गत्वा स्थितः, तत तेन कुमारेण मंचकादुत्तोर्य तस्यै कन्याय प्रोक्तं, नो सुलोचने! अथ त्वमेनं मंचकं म्जू-18||।29॥ Page #32 -------------------------------------------------------------------------- ________________ // 30 // त्रिभुवन । पात्रयं च गृहीत्वास्मिन्नीश्वरप्रासादमध्ये गच्छ, यावदई स्नानं कृत्वात्रागच्छामि. अथ तया चरित्रं कन्ययापि तत्सर्व देवप्रासादमध्ये समानीतं, श्रीमहादेवं च प्रणम्य, तत्सर्व स्वपावें च संस्थाप्य, यत्र तत्कन्याघ्यं समुपविष्टमासीत्, तत्र गत्वा, तयोः प्रणम्य सापि तत्रोपविष्टा. अथ कुमारो मूलिकामाघाय स्वकीयं वृद्धरूपं विधाय श्रीईश्वरं च नत्वा मंदिरछारे समुपविष्टः. यतः-वदनं दशनविहीनं । वाचो न परिस्फुटा शक्तिः ॥ विगता ceNdriyshktiH॥ पुनरपि बाल्यं कृतं जरया ॥ 1 ॥ अंगं गलितं पलितं मुंमं । दशनविहीनं जातं तुंडं ॥ वृद्धो याति गृहीत्वा दंडं । तदपि न मुंचत्याशापिमं ॥ 2 ॥ एवंविधोऽसौ वृको हारे स्थितो मुहुर्मुहस्तत्कन्यात्रयसन्मुखं विलोकयति. इतो महादेवार्चकस्तमीश्वरं प्रपूज्य बहिरागतः, तेन तत्स्त्रीत्रयं दृष्ट्वा प्रोक्तं नो नो कन्ये! युष्माकं याचित् कार्य स्यात्तत्कथयध्वं ? येनाहं युष्मदभिधानपूर्व युष्मत्कार्यकथनेन श्रीमहादेवा- | भिषेकं करोमि. एवं तेन बहुवारमालापिता अपि ताः किंचिदपि नावोचन्. अथासावर्चकश्चिंतयति, एतासु बुजुक्षितास्वहं कथं नोजनं करोमि? अतोऽहं नगरमध्ये गत्वा राजाप्र Page #33 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्रं ॥ 31 ॥ जादीनामेतत्संबंधं कथयामि, यतः-अग्निस्तंभो जलस्तं नः । शस्त्रस्तंनस्तथैव च ॥ उष्टानां दमनं चैव । पुण्यकारस्य दर्शनात् ॥ 1 ॥ ततस्तेन नगरमध्ये गत्वा नृपादीनां सर्वेषां लोकानामये कथितं, अद्य का अपि त्रिकन्यका ईश्वरप्रासादे समागत्य भौनेन स्थिताः संति, मया बहुवारं वादिता अपि न किंचिदंति, निजकार्यादिकमपि न कथयति. याहारपानीये च त्यक्त्वैव स्थिताः संति. एतबार्ता च नवदग्रे निवेदयितुमहमत्रागतोऽस्मि, अथैवं तस्येश्वरार्चकस्य वचांसि श्रुत्वा विस्मितोऽसौ कृपाबुजूंपतिजगाद-जंपिजइ पियवयणं । किज विण । य दिए दाणं ॥ परगुणगहणं कि । अमूसमंतं वसीकरणं ॥ 1 ॥ किंच-स्वकार्यपरकायेंषु । यस्य बुधिः स्थिरा नवेत् ॥ तस्य चेवेह पांमित्यं । शेषाः पुस्त्क्वाच्काः॥2॥ ततो राज्ञा तासां वादनार्थ स्वमंत्रिप्रधानादयस्तत्र प्रेषिताः, तैरपि बढुवारं पृष्टा अपि ताः किंचिदपि नावोचन्. ततो राझा मंत्रिभिरालोच्य नगरमध्ये पटहो वादितो यद्यः कोऽप्येताः कुमारिका वादयिष्यति, तस्य भूपः स्वकन्यासहितं निजराज्याधे दास्यति. अथ राजादेशादेव विधः पटहो मंत्रिनिनगरमध्ये सर्वत्र वादितः, परं कोऽपि जनस्तं पटहं न स्पृष्टवान्, यतः Page #34 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्रं ॥ 32 ॥ 46 सर्वैरपि ज्ञातं यदेतासां वादनं पुष्करमेव, यतः-ये यौवने सच्चरिता नितांतं । तेषामहो सच्चरिता नितांतं ॥ ते तारका ये प्रविशंति पूरे । तरंगिणीनां तरणदमाश्च ॥ 1 ॥ अथैवं स पटहवादकः पटहं वादयन् क्रमेण तस्मिन् देवकुले प्रासः. तदा तत्रस्थेन कृतकृत्रिमवृक्षरूपेण तेन त्रिजुवनसिंहकुमारेण तं पटहं स्पृष्ट्वा तस्मै पटहवादकाय प्रोक्तं, | अहमेताः कन्यका नूनं वादयिष्यामि. ततस्तेन पटवादकेन तत्स्वरूपं राज्ञोऽग्रे निवेदितं. हृष्टो भूपोऽपि तत्रागत्य तस्य वृद्धपुरुषस्य प्रशंसां विधाय प्रोवाच-बिन्नं बिन्नं पुनरपि पुनः स्वाददं चेकुखंडं । घृष्टं घृष्टं पुनरपि पुनश्चंदनं चारुगंधं ॥ ततं ततं पुनरपि पुनः कांचनं । कांतवर्ण । प्राणांतेऽपि प्रकृतिविकृतिर्जायते नोत्तमानां ॥1॥इति तस्य वृक्षपुरुषस्य प्रशंसा विधाय राझा प्रोक्तं, नो वृद्ध ! अथ त्वमेनं कन्यात्रयं वादय ? मया च यमुक्तमस्ति तत्सर्वं तुज्यं दास्यामि. ततो वृकेनोक्तं नो राजन्! तव कन्याया मे प्रयोजनं नास्ति, यतोऽहं वृद्धोऽस्मि, उक्तं च-अनभ्यासे विषं शास्त्र-मजीणे भोजनं विषं ॥ विषं गोष्टी दरिद्रस्य । / वृद्धस्य तरुणी विषं ॥ 1 ॥ इत्युक्त्वा तेनैकामले खिता पत्रमात्रका वहिका करे धृता, राजा Page #35 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्रं ॥ 33 ॥ दीनां सर्वेषां लोकानांच दर्शिता.सर्वैरपिलोकःकरेधृत्वासाविलोकिता, परंतत्र किमपिसिखितं तैन दृष्टं, सर्वेऽपि मौनं स्थिताः. तदा तेन वृद्धेनोक्तंयः कोऽपि विशुफाहिजकुलोत्पन्नःसत्यवादी च भविष्यति, सैमांवहिकांवाचयितुं समर्थो भविष्यति. परं । यामास. सर्वैरपि हास्येन वृप्रति प्रोक्तं, अहो! वर्यादरामेतां वहिका त्वमेव वाचय? ततोऽसौ शठस्तां लोकसमक्षं ताः कन्या दिश्य वाचयितुं लग्नः. नो कन्यकाः! युष्मवृत्तांतं. यूयं शृणुत ? पूर्वकन्या वाहिन्यां समारुह्य निजसंकेतस्थाने ईश्वरप्रासादे प्राप्ता. तत्र छारेऽश्वमेकं दृष्ट्वा सहर्षा सा देवकुलमध्ये प्रविष्टा, तत्रैककोणे तयैकः कुमारः सुप्तो दृष्टः, ततस्तया । वादितः परं स नावदत्, तदा तया कन्यया निजसख्यै कथितं, मातापितरौ विमुच्य सोऽत्रागतोऽस्ति, अतस्तहिरदेण स न वदति. तदा सख्या कथितं परमत्र विलंबो न कार्यः, इत्युक्त्वा तयांगुष्ठमोटनेन स उत्थापितः, तदा तस्य मुखं दृष्ट्वा कुमार्योक्तं नूनं स एष नास्ति. ततस्तं देवगृहछारे समानीय चंद्रोद्योतेन तस्यास्यं वीक्षितं, कन्यया चोक्तं कोऽप्ययं महारूपस्वी कुमारोऽस्ति, परं यादृशं रूपमस्ति, तादृशं तस्य चातुर्यमपि ज्ञातुं पुज्यते. त्त Page #36 -------------------------------------------------------------------------- ________________ त्रिभुवन ॥ 34 ॥ श्रुत्वा तस्याः सख्या प्रोक्तं, तर्हि त्वमेकां समस्यां पृष्ट्वा तच्चातुर्यपरीक्षां कुरु? ततस्तया ॥ चरित्रं कन्ययैका समस्या तस्य पृष्टा, यथा-गतं गतं यौवनमानयंति. ततस्तेन कुमारेणापि तस्याः सा समस्य तत् श्रुत्वा सखीसहितायास्तस्याः कन्याया मनसि संतोषो जातः. ततः पश्चामात्रौ सा कन्या तेन कुमारेण सह वाहिन्यां समारुह्य सखीसहिता ततश्च लिता. मार्गे तेन कुमारेण सह विमोष्टीः कुर्वत्यास्तस्यास्तेन सहातीव स्नेहो जातः. ततस्ताच्यां परस्परं निजस्वरूपं सर्वं कथितं. अथ मार्गे गन्नतां तेषां किय निर्दिनैरेकं नगरं समागतं. तत्रैकमहसरोवरतटे वाटिकापार्श्वे ईश्वरप्रासादस्तैदृष्टः. तच्च वर्यस्थानं दृष्ट्वा ते सपेऽपि तत्र नोजनार्थ समुपविष्टाः. कुमारोऽपि वाहिनी हयत्रयं च वाटिका बोटयामास. ततस्तया कन्ययेको हेमटंकः कुमारायार्पितः, कथितं च नो कुमार! अथ त्वं नगरमध्ये गत्वान्नादिनोजनं समानय ? स नगरमध्ये गत्वा तेन हेमटकेन घृतान्नसुखनक्षिकादिनानाविधखाद्यवस्तूनि गृहीत्वा समागतः. प्रथमं सुखभदिका तया भक्षिता. ततः स्वस्थीभृतया तया कन्यया प्रोक्तमथ धान्यादीनां रसवती को निष्पादयिष्यति? तदा कुमारेणोक्तमत्रासन्नवाटिकायामासानिधान ॥ 34 ॥ Page #37 -------------------------------------------------------------------------- ________________ चरित्रं त्रिभुवन । बारामिको वसति, तं रसवतीनिष्पादनाय कथयामि. ततः कन्येच्या स आरामिकपार्श्वे ॥ 35 ॥ गतः, तत्र च सनार्य तमारामिकं प्रणम्य तेनोक्तं नो यारामिक ! वयं तव प्राघूर्णकाः समा गताः स्मः, तत् श्रुत्वा हृष्टेन तेनारामिकेण तस्य कुमारस्यासनं दत्तं, कथितं च कार्य समादिश? तदा तेन कुमारेणोक्तं सपरिवाराणामस्माकं नोजनाय रसवती कार्या. ततस्तेनारा. मिकेणोक्ता तनार्या कमारार्पितान्नघृतादिनिर्मनोहरां रसवती निष्पाद्य तान् सर्वान भोजयामास. हयानामपि तृणपानादि दतं, सर्वेषां संतोषो जातः. ततः सर्वैरपि परस्परं विमृष्टं, तेन स कुमारस्ता कन्यां सखीयुतां तस्य मालिकस्य गृहे संस्थाप्य स्वयं चाग्रे चचाल, एवं गतस्य तस्य चाद्य षएमासोपरि दिनत्रयं जातमस्ति. एवं भो कन्ये! अस्यां वहिकायां लि. खितस्तव संकेतो मया वाचितस्त्वया चात्र नूपादीनां समदं श्रुतः; यदि तवायं संकेतः सत्यो जवेत्तदा वद? तदा प्रथमकुमार्योक्तमतनं तत्कुमारसंबंधं कथय ? स च मम कदा मिलिष्यति? इति श्रुत्वा तेन वृजेन नपाय प्रोक्तं, हे राजन! विलोकय? मयैका कन्या प्रथमं वादितास्ति. राज्ञोक्तं ज्ञातं, ननं त्वं निपुणोऽसि. अथ हितीयामपि तथैव वादय? ॥ 5 ॥ Page #38 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्रं ॥ 36 ॥ वृद्धेनोक्तं-दाने तपसि सूर्ये च । विज्ञाने विनये नये ॥ विस्मयो नैव कर्तव्यो । बहुरत्ना वसुंधरा ॥ 2 ॥ इति कथयित्वा पुनस्तामकररदितां वहिका हस्ते धृत्वा स द्वितीयां कन्यामुद्दिश्य वाचयितुं लग्नः, नो न! अथ त्वमपि शुद्धमनसा शृणु? यतोऽथ तव संकेतं वाचयामि. दर्मजहीपे वेलाकूले तव पित्रा स्वयंवरमंम्पो मंडितोऽभृत्. तत्राहृता अनेके राजकुमाराः स्वकलादर्शनार्थ मिलिता अभूवन्. परं तत्रैकव्यवहारिसार्थागतकुमारेण राधावे । धादिनिजविविधकला दार्शताः. तद् दृष्ट्वा राजादीनां संतोषो जातः, तदनंतरं त्वया तस्य कुमारस्य कंठे वरमाला हिता. राज्ञा श्रेष्टिना च मिलित्वा तयोः पाणिग्रहणं कारितं. ततः स कुमारो निजपल्यादिपरिवारयुतस्तेन श्रेष्टिना सह प्रवहणे स्थित्वा वचाल. तदैकेन कुबुद्धिना श्रेष्टिकिंकरेण मार्गे स कुमारः समुजमध्ये पातितः. अथ पतिविरहातुरया त्वया प्रजाते वशिरःस्फोटादिना मरणं चिंतितं. इतो गगने गलतो विद्याधरस्य पल्या तव पार्श्वे समागत्य त्वमाश्वासिता, प्रोक्तं च भो कन्ये त्वं मरणोपायं मा कुरु? सतदिनानंतरं तव भर्ता मिलिष्यति, तब कंठे च पुष्पमालां क्षिप्त्वा स विद्याधरो गगने जगाम. एवं विधस्तव ॥ 36 ॥ Page #39 -------------------------------------------------------------------------- ________________ चरित्रं त्रिभुवन ॥ 37 ॥ संकेतोऽत्र लिखितोऽस्ति; यदि सत्यं स्यात्तदा त्वं वद? तयोक्तं सत्यं, परं सोऽथ कदा मिलिष्यति? वृद्धेनोक्तं राजन्! पश्य मयेयं द्वितीयापि कन्या वादितास्ति. राझोक्तमथेमां तृतीयां वादय? अथ स वृक्षस्तृतीयकन्याग्रे समागत्य तामेव वहिकां हस्त धृत्वा प्रोवाच, भो कन्ये? अथ त्वं तव संकेतं शृणु ? स कुमारः समुडमध्ये पतित एकं काष्टं लब्ध्वा तदाधारण तीरप्रदेशं प्रातः. तत्रैकं शून्यं नगरं दृष्ट्वा तत्र प्रविश्य स राजकारे प्राप्तः, तका सुंदरां कन्यां दोलायां दोलायमानां वीक्ष्य स विस्मितो छारदेशे एव स्थितः, इतो दोलायमानाचास्तस्याः कन्याया अपि दृष्टिस्तदुपरि पतिता, सुरसमानं महाखरूपोपेतं तं कुमारं दृष्ट्वा तया चिंतितं कोऽयं कामदेवानुरूपो मनोहरः पुरुषोऽत्र समागतोऽस्ति? तदनु तया तत्सन्मुखनागत्यासनदानादिना तस्य सत्कारः कृतः, पानीयेन मुखप्रदालनादि कारयित्वा स्वर्णकञ्चोलके तथा तस्य पानाथ शर्करापानीयं समर्पितं. तेन कुमारेणापि तत्वीतं. ततस्तया तस्य द्राक्षादिसुखभक्षिका दत्ता. कुमारेणापि सुखनक्षिका भदिता. ततस्तया कुमाया कुनारायोक्तं जो कुमार! अथ त्वयात्रन स्थातव्यं, यतोऽत्र राक्षसागमनवेला जातास्ति, अन्यत्र कुत्रापि Page #40 -------------------------------------------------------------------------- ________________ त्रिभुवन ॥ 38 ॥ ग? कुमारेणोक्तं पथश्रांतोऽहमथ कुत्र यामि? कुमार्योक्तमत्रापवरकमध्ये त्वया स्थेयं, कुमा- IN चरित्र रोऽपि तत् श्रुत्वा तत्र स्थितः. इतो छारे स राक्षसः समागतः, तदा तया कन्यया शीघं तत्सन्मुखमागत्योक्तं, हे तात! अद्य तु ममायकृतपक्वान्न जोजनेच्या वर्तते, अतस्त्वं पकान्नं कुत्राप्यानीय मम प्रय? राक्षसेनोक्तं हे वत्से! अत्र निर्मानुषे नगरेऽयकृतं पक्वान्नं न मिलिष्यति. ततः कन्याया अतीवाग्रई विज्ञाय स पक्वान्नानयनायान्यत्र कुत्रापि गतः. तदनं. तरं तया तमपवरकं समुद्घाट्य तत्र स्थिताय कुमाराय प्रोक्तं, मयाधुना स रादप्तोऽन्यत्र प्रेषितोऽस्ति, अतस्त्वमथेतो निःसृत्य कुत्रापि गब? तदा कुमारेणोक्तमहं यास्यामि, परमत्र स्थितस्यास्य मंचकस्य क उपयोगोऽस्ति? कन्यया प्रोक्तं नो सत्पुरुष! मंचकोऽयं गगनगामी, तदुपरिस्थितोऽयं राक्षलः कदाचिन्मनोवांछितं स्थानं याति, पश्चाच्च तदुपरिस्थ एवात्रागति. तत् श्रुत्वा तत्रस्थपेटात्रयं तन्मंचकोपरि मुक्त्वा तेन कुमारेण कन्यायै प्रोक्तं, त्वमप्यत्रैव मंचके समुपविश? तदा सा कन्यापि तत्र स्थिता, ततः स कुमारोऽपि तत्र समुपविश्य जगाद, भो मंचक! अथ त्वं वेलाकृले ईश्वरप्रासादे याहि? तूर्णमेव स मंचको गगने समुत्पत्य ॥ 38 ॥ Page #41 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्रं तत्क्षणं तत्र वेलाकूले ईश्वरप्रासादकारे प्राप्तः. तदा तेन कुमारेण तत उत्तीर्य कन्याय प्रो. तं नो कन्ये! अथ त्वं पेटामंचकादि गृहीत्वा देवकुलमध्ये गब ? तत्र च त्वयेदं सर्वमपि तव समीपे स्थाप्यं, अहं च स्नानं कृत्वाधनैव समागमिष्यामि. यतः-नानं नाम मनःप्रसादसदनं दुःस्वप्नविध्वंसनं । शौचस्यायतनं प्रलापहरणं कामाग्निसंदीपनं ॥ रूपद्योतिकरं वपुःसुखकरं संवर्धनं तेजसः । स्त्रीणां मन्मथकारकं सुखकर स्नाने दशैते गुणाः ॥ 1 ॥ ततः सापि देवकुले गत्वा तत्रस्थकन्यासमीपे समुपविष्टा. इत्युक्त्वा तेन तस्यै कन्याय प्रोक्तं, भो न! ममुक्तं सर्वमिदं सत्यं वा न? कन्ययोक्तं जो वृक्ष त्वदुक्तं सर्वमपि सत्यमस्ति. परं कथय ? स कुमारः क्वास्ति? कदा च मम मिलिष्यति? अथ तेन वृद्धेन नृपायोक्तं, भो राजन्! मयैषा तृतीयापि कन्या वादितास्ति. राझोक्तं नो वृक्ष! त्वया जव्यं कृतं, नूनं त्वं सर्वकलोपेतो गुणवान् परोपकारी चासि. यतः-पिबंति नद्यः स्वयमेव नाण्ज्ः। खादंति न वाफलानि वृक्षाः । अंजोधराणामदकस्य धारणं । परोपकाराय सतां विभूतयः ॥ 1 ॥ ननं स्वयास्माकं सर्वेषामपि प्रमोदो जनितोऽस्ति, अथ त्वं निजं मूलस्वरूपं प्रकटय? तव बह Page #42 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्रं ॥ 40 ॥ किमुच्यते? मदुक्तं प्रमाणं कुरु ? तत् श्रुत्वा तेन वृशेन तमीश्वरार्चकंप्रति प्रोक, भो अर्चक! पुष्पाणि समानय ? यथोपक्रमः क्रियते. तन्निशम्य तेनार्चकेनापि तूर्ण जातिकुसुमानि समानीय तस्यार्पितानि. ततस्तेन वृद्धेन तत्पुष्पांजलिमध्यस्थापितां मूलिकामाघ्राय निजरूपपरावर्तनं कृतं. तत्क्षणमेव स स्वमलस्वरूपं धारयन् युवा कुमारो जातः, अथ तं सुरसमरूपं दृष्ट्वा सर्वेषां प्रमोदः समज नि. यतः-स्वकार्यपरकार्येषु । यस्य बुद्धिः स्थिरा जवेत् ॥ तस्यैवात्र हि पांमित्यं । शेषाः पुस्त्क्वाच्काः॥1॥ अथातीवहृष्टो राजा तं कुमारं नगरमध्ये नीत्वा महामहोत्सवपूर्वकं तेन सह स्वसुतायाः पाणिग्रहणं कारितं, हस्तमोचने च तस्य हयगजा- 15 दिकं बहुविधं व्यं राज्ञा दत्तं. पश्चात्तया राक्षससुतया स्वचिंतामणिचतुष्कमाकार्य पूजयि. त्वा च तन्मध्यादेकस्य प्राक्तं जो चिंतामणे! त्वमत्र नवीनावासान् कुरु? तत्क्षणमेव हेन र. लेन तत्र नवीना गवाक्षालिमंमिता आवासाः कृताः. द्वितीयेनाश्वादिकं सर्व सैन्यं प्रकटी. कृतं. तृतीयेन रत्नेन सकलापि विविधप्रकारा मनोहरा रसवती निष्पादिता. चतुर्थेन र्त्नेन्। |च वाकूलनालिकेरप्रगीफलपत्रलवंगादिकं सर्व मेलयित्वार्पितं. ततस्तया राक्षसकन्यया तं ।6॥40॥ Page #43 -------------------------------------------------------------------------- ________________ त्रिभुवन ॥ 41 ॥ धनसारश्रेष्टिनमाकार्योक्तं, जो श्रेष्टिन् ! त्वमथ नगरमध्ये गत्वा नवोढया राजकुमार्या सह ॥ चरित्रं तस्य कुमारस्यात्रामंबरेण सह प्रवेशं कारय? श्रेष्ट्यपि तमुक्त स्वीकृत्य तेनारामिकेण सहनगरमध्ये राज्ञोऽग्रे गतः, तस्मै च सर्वोऽपि स वृत्तांतो ज्ञापितः. तत् श्रुत्वा कुतूहल विलोकनार्थ राजापि स्वमंत्रिसामंतादियुतो वरकन्यासहितो महताडंबरेण तत्र प्राप्तः, तत्रातीवरमणीय- 131 नवीनावासादिकं दृष्टा स्वमनसि स चमत्कृतः, पृष्टं च तेन भो एवंविधा यावासाः केन वि. निर्मिताः? सर्वेऽपि देवलोकतव्या दृश्यंते. ततस्तेन श्रेष्टिना राजादिसर्वनगरलोकानां विविधरसवत्या नोजनं दत्तं, तेन सर्वेऽपि लोका अतीवहृष्टा जाताः, यतः-तुष्यंति जोज्ञैर्विप्रा। मयूरा घनगर्जितैः ॥ साधवः परकल्याणैः । खलाः प्र्विप्त्तिनिः॥1॥ तत थारामिकयु. तेन तेन श्रेष्टिना महामहोत्सवपूर्वकं तस्या राक्षससुताया अपि तेन त्रिजुवनसिंदकुमारण सह पाणिग्रहणं कारितं. अथ कियदिनानंतरं स त्रिजुवनसिंहकुमारस्तत्र नवीनानासे सुखेन स्थितोऽस्ति, तावत्केनापि नट्टेन तत्रागत्य तस्याशीर्वादो दत्तः, कुमारेणापि सन्मानपूर्वकं स बालापितः. ततः कुमारेण पृष्टं नो नट्ट! त्वं कुतः समायातः? जट्टेनोक्तमहं कांतीपुरतोऽत्र Page #44 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्रं ॥ 42 ॥ समागतोऽस्मि. अथ तन्मुखात् स्वपितृनगराभिधानं श्रुत्वा हृष्टः कुमारस्तं पप्रब, भो नट्ट! तत्र सपरिवाराणां महाकालराज्ञां किं सर्वतो वर्तते कुशलं? भट्टः प्राह भो कुमार! निजपु. त्रविरहेण स महाकालराजा, तस्य राज्ञी च कालश्रीः, हे अपि परमपुःखमनुजवतःस्म. यतः-बालस्त मायमरणं । भजामरणं जुवणारंन्ने ॥ थिविरस्स पुत्तमरणं । तिन्निवि दुकाई गरुयाई ॥ 1 ॥ एवं राजानं पुःखिनं विज्ञाय परे विपक्षा निकटवर्तिनो भृपालास्तद्देशोछसनं कुर्वति. धाटीनिश्च तन्नगरं खुंट्यते, एवं पुत्रवियोगातुरस्य तस्य राज्ञः सकलमपि नगरं विसंस्थुलं जातमस्ति. अथ नहोक्तं तं वृत्तांतं श्रुत्वा मनस्यतीवखिन्नः स त्रिचुवनसिंदकुमार |श्चिंतयामास, अहो! मयि विद्यमानेऽपि पुत्रे मत्पितुर्नगरं यब्युट्यते, मातापित्रोश्च पुःखं । जायते, तन्नो समीचीनं, यतः-बेटे जाये करण गुण । अवगण कवण मुएण ॥ जो बापीकी भूअमी। चंपिजाइ अवरेण ॥ 1 ॥ इति विचिंत्य स कुमारस्तस्मै नहाय धनदानादिकं दस्वा विसर्जयामास. ततोऽसौ तं श्रेष्टिनमारामिकं चाहय परस्परं मंत्रयित्वा स्वनगरंप्रति चलनाय समुत्सुको जातः. अथ प्रस्थानाय तेन तत्र हयगजादीनां सर्व सैन्यं मेलितं. सुमुहूर्ते ॥ 42 ॥ Page #45 -------------------------------------------------------------------------- ________________ चरित्रं त्रिभुवन । / च नेर्यादिवा जित्राणां नादैरंबरं पूरयन् सैन्यसहितोऽसौ निजनतुःप्रियाजियुतोऽग्रे चचाल. ॥ 43 ॥ मार्गागताः सर्वेऽपि राजानस्तनीत्या प्रानृतयुतास्तत्सन्मुखं समायांति, तस्याज्ञां च मानयि स्वा सेवार्थ स्वस्वसैन्ययुतास्तस्य सार्थे चलंति. यतः-याझानंगो नरेंजाणां । महतां मानखंमनं ॥ पृथग् शय्या च नारीणा-मशस्त्रो वध उच्यते ॥ 1 ॥ एवं प्रयाणं कुर्वन् स त्रिजुवनसिंहकुमारो निजसैन्ययुतः क्रमेण स्वप्रथमत्रीपुण्यश्रीपितुर्नगरासन्नं प्राप्तः, तदा तस्या रंगावत्या नगर्या रंगसेनानिधो राजापि प्रौढसैन्यागमनं विज्ञाय मनसि जीतोऽश्वादिप्रानुतयुतस्तस्य सन्मुखमागतः. ततोऽसौ रंगसेनो यावदश्वादुत्तीर्य तस्य कुमारस्य प्रणामं कर्तुं प्रवृत्तस्तावत् पुण्यश्रीसख्या प्रोक्तं, भो कुमारेंद्र! अयं रंगसेनो राजा तव पत्न्याः पुण्यश्रियः पिता तव च श्वशुरोऽस्ति. तत् श्रुत्वा स त्रिजुवनसिंदकुमारोऽपि निजतुरंगादुत्तीर्य तत्सन्मुखं चागत्य प्रणामपूर्व तं समालिंग्य करे धृत्वाग्रे चचाल. इतः पुण्यश्रीप्रहितः स पारामि कोऽपि तस्य रंगसेनराज्ञः पार्श्वे समागत्य प्रोवाच, भो नरेंड! तव पुत्री पुण्यश्रीनमनपूर्व 12 तव कुशलं पृति. तत् श्रुत्वा विस्मितो राजा तं पप्रल, जो बारामिक! सा मे पुत्री कुत्रा- 43 ॥ Page #46 -------------------------------------------------------------------------- ________________ त्रिभुवन चरित्रं ॥ 44 ॥ स्ति ? तेनोक्तमत्रैवास्ति, अथारामिकेणाहता पुण्यश्रीरपि तत्रागत्य स्वपितुश्चरणयोर्ननाम. ततस्तेन त्रिजुवनसिंहकुमारेणापि निजश्वशुरस्य तस्य रंगसेनभूपतेरतीव सन्मानं कृत्तं, य- ॥ तः-उत्तिष्टंति निजासनानतशिरः पृखंति च स्वागतं । संतुष्यंति हसंति यांति च चिरं प्रे. मांचितं संगम ॥ सिंचंतो वचनामृतेन हृदयं संतः स्मीपाग्ताः। किं किं न प्रियमाचरात हि जने स्वीये च संमीलिते ॥ 1 ॥ ततो राजा तां निजतनयां खोत्संगे संस्थाप्य प्रोवाच, हे न ! यत्त्वं मिलिता तसव्यं जातं. तव माता च त्वहिरहदुःखेनातीवदुःखिता जातास्ति. ततो राआ निजराझीसहितं सर्वमपि कुटुंबं तत्राकारितं, ततस्ते सर्वेऽपि चिरमिलितां तां विलोक्य परमानंद प्राप्ताः. ततस्तस्य त्रिजुवनसिंहकुमाराज्ञया राक्षसपुत्र्या धनश्रिया चिंतातामणिं पूजयित्वा तत्प्रभावेण मनोहर आवासः कृतः, तत्र सर्वप्रकारा सामग्री च प्रगुणीकृता. ततस्तत्र तं रंगसेनं नूपति रंगावतीराइयादिसकलकुटुंवयुतमाकार्य कुमारो विविधरसवत्या भोजयामास, यतः-सूमं गोध्रमचूर्ण घतगुडसहितं नालिकेरोरुवं । एलापत्रादिसुं वीमरिचतजयुतं पेशलं नागपुष्पं ॥ पक्का ताने कटाहे टलपटलतले पावके मंदकांतौ । ध. ॥ 44 ॥ Page #47 -------------------------------------------------------------------------- ________________ त्रिभुवन ॥ 45 ॥ न्यैहेमंतकाले प्रचुरघृतयुता मुंज्यते लापनश्रीः ॥ 1 ॥ वटकममकमोद कलापसी । घृतसम. न्वितघेवरपूपकाः ॥ घनदधीनि नवंत्यशने यदा । तदशनं विबुधैः परिकीर्तितं ॥ 2 ॥ एवं जोजनानंतरं तेन कुमारेण तेषां नूपादीनां सर्वेषां वरवस्त्राभूषणेः परिधापनं कृतं. ततस्तेन तदिने स राजा परिवारसहितस्तत्रैव रक्षितः. अथ प्रभाते स रंगसेनो राजा निजपुत्रीयुतो यावन्नगरमध्ये गमनायोत्सुकोऽनवत्, तावत्तस्याः पुण्य श्रियः सख्या कुमारसन्मुखं विलोकितं. कुमारेण च श्रेष्टिसन्मुखं विलोकितं. ततः श्रेष्टिन आझया स बारामिको नृपेण सह नग 10 रमध्ये गतः, तेन च तत्र तयोर्नुपराइयोः सर्वोऽपि पूर्ववृत्तांतो गदितः. अथातीवहृष्टेन नृपेण निजपुत्र्यास्तस्याः पुण्यश्रियः पाणिग्रहणं महोत्सवपुरस्सरं तेन विजुवनसिंदकुमारेण सह। कारितं, हस्तमोचने च तस्य गजहयादिकं वहुद्रव्यं दत्तं. ततो राज्ञा महोत्सवपूर्वकं तस्य । निजजामातुः स्वनगरप्रवेशः कारितः, अथ तत्र स्थितः कुमारोऽपि लीलां कुर्वन् नानावि। धानि विषयसुखानि भुक्ते. यतः-गीतशास्त्रविनोदेन । कालो गति धीमतां ॥ व्यसनेन हि मूर्खाणां । निद्रया कलहेन वा ॥ 1 ॥ अथ स रंगसेनो राजापि तयोर्दपत्योर्दुर्लजं मेलापैं ॥ 4 ॥ Page #48 -------------------------------------------------------------------------- ________________ चरित्र त्रिभुवन ॥ 46 ॥ विज्ञाय निजमानसेऽतीव हष्टः, यतः-कत्थवि वरो न कन्ना । कत्थवि कन्ना न संदरो जत्ता ॥ वरकन्नाणं जोगो। अन्तहो होइ लोगाणं ॥ 1 ॥ एवंविधो मेलापकः पुण्यर्विना न लभ्यते. एवं तस्य त्रिनुवनकुमारस्य पुण्यप्रभावेण षोमशशृंगारयुतानामतीवमनोहराणां चतुःकन्यानां पाणिग्रहणं जातं; यतः-यादौ मजनचीरहारतिलकं नेत्रांजनं कुंमलं । नासामौक्तिकपुष्पमाल नरणं ऊंकारकृन्नूपुरं ॥ अंगे चंदनकंचुकीचमणिक्षुद्रावलीघंटिका । तांबूलं करकंकणं निगदिताः शंगारकाः षोमश ॥ 1 ॥ एवं कियदिनानि तत्र स्थित्वा स स्वनगरंप्रति तेन रंगसेनभूपेन युतः चलितः. मार्गस्थिताः सर्वेऽपि भूपास्तनयेन कंपितहृदयाः प्राश्2अतपा यस्तस्य सन्मुखमागचंति, नतांश्च तान् तत्सैन्ययुतान् साथै गृहीत्वा सोऽग्रतश्चचाल. एवं कृतप्रयाणोऽसौ कियदिनानंतरं कांतिनगरसमीपे समागतः. अथ निकटागतं तन्महसैन्यं दृष्ट्वा तत्रत्यमहाकालभूपस्य हृदये महती भीतिः समुत्पन्ना, विचारितं च तेनाधुना किं करोमि ? इतस्तस्य त्रिभुवनकुमारस्य तत्सकलमपि सैन्यं तन्नगरासन्ने तटिनीतटे समु. त्तीर्ण. चिंतामणिप्रनावाच्च तत्र तेन गवादादिनिर्ममिता मनोहरा यावासा निष्पादिताः. Page #49 -------------------------------------------------------------------------- ________________ त्रिभुवन ॥ 47 ॥ तत्र च नानाविधनाटकानि कारयन् स विनोदं कृर्वन् स्थितः. अथ तस्मिन्नवसरे कांतिपुर-2 चरित्रं वासिनः सर्वेऽपि जना गंगाप्रतोलीबारकपाटरोधं कुत्वांतनयनीताः स्थिताः. ततस्ते महाकालनृपस्य पार्श्व गत्वा विज्ञपयामासुः, भो नरेश्वर ! बहिःस्थितप्रवलसैन्यवता नूपेन सह । त्वं संधि कुरु? एवंविधां निजप्रजानां विज्ञति निशम्य प्रथममेव भीतो नृपः संध्यर्थ निजमंत्रिणस्तत्र प्रेषयामास. तैः कुमारसमीपे समागत्य प्रोके, नो राजंस्त्वया कृपां विधायास्मदेशोहसनं न विधेयं, त्वं यच्चापि कथयिष्यसि तत्सर्व वयं दास्यामः. तत् श्रुत्वा कुमारणोकं, नो मंत्रिणः! केवलं युष्मपेन ममाज्ञा माननीया, ततःपरमहं किमप्यपरं नेहामि. तन्निशम्य तैः प्रधानैः कथितं हे स्वामिन् त्वं यत् किंचित् कथयिष्यसि तत्सर्वमप्यस्माकं । nareM'sya प्रमाणमेवास्ति. इति कथनानंतरं तेषां प्रधानानां भोजनवस्त्रादीन् दत्वा बहुमानपुर. स्सरं कुमारेण कथितं, अथ युष्माकं भूपोऽन मम सन्मुखमागत्य मिलतु, तत एवास्माकं सर्वमपि संप्राप्तं, तेन च किंचिदपि जयादिकं न कार्य. एवं च करणतो युष्माकमस्माकं च किमप्यभव्यं नास्ति, परस्परं प्रीतिश्च वृर्षि यास्यति. एवमुक्तास्ते मंत्रिणोऽपि परितुष्टहृदया AUM॥47॥ Page #50 -------------------------------------------------------------------------- ________________ त्रिवन ॥ 48 ॥ चरित्रं नगरमध्ये पुनः बभूषपार्श्वे समागताः, सकलवृत्तांतश्च तस्य निरूपितः. तत् श्रुवातीवहृष्टो सौ महाकालराजा स्वपरिवरपतिवृतस्तत्रागतः, एवं निजपितरं तं महाकालनूपं सन्मुख. मागतं विलोक्य स त्रिजुवनसिंदकुमारः सुमुसुकीभूय सपरिवारः समुत्थाय तत्सन्मुखमा. मत्य बत्पादयोलग्नः, तहिलोक्य सर्वेषां मनस्तु महदाश्चर्य समुत्पन्नं. ततस्तेन विजुवनासंह. कुमारेण स्वमनसः सरलतया निजपितुरने प्रोक, हे तात! हयगजादिसतांगराज्यलक्ष्मीयुतं षट्त्रिंशद्राजकुलसमन्वितं महदाश्चर्यकरं सर्वमिदं सैन्यं तव पुत्रेण मया निभुवनसिंहकुमारेण पुर्वकृतपुण्ययोगेनैव संप्रातं. इत्युक्त्वा तेन्न स्व कलत्रादिसकलोऽपि परिवारो निजपितुः पादयो मितः. अथैवंविधां निजतनयसम विलोक्य तत्पूर्वकृतपुण्यफलं मन्यमानः स महाकालपोऽत्यंतं हृष्टः. ततो नृपेन पुत्रवियोगविह्वला निजराझी कालश्रीरपि तत्राकारिता. त्रिभुवनसिंह कुमारोऽपि सत्तार्यों मातुश्चरणयोननाम, एवं समृद्धिसहितं सन्नार्य पुत्रं दृष्ट्वा रायपि नयनाभ्यां हर्षाश्रूणि वदंती तं निजोत्संगे निवेशयामास. अथ तैः सर्वैरपि प्रहृष्टैर्निज निजवृत्तांतः परस्परं कथितः, ततो राज्ञा प्रोक्तं जो पुत्र ! अथ त्वं nagaramadhye sa. // 48 // Page #51 -------------------------------------------------------------------------- ________________ Postery antarjefiteur eyon *ala Laddu RAK REMEDIES RAIGHA* Page #52 -------------------------------------------------------------------------- _