SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ त्रिभुवन चरित्रं // 42 // समागतोऽस्मि. अथ तन्मुखात् स्वपितृनगराभिधानं श्रुत्वा हृष्टः कुमारस्तं पप्रब, भो नट्ट! तत्र सपरिवाराणां महाकालराज्ञां किं सर्वतो वर्तते कुशलं? भट्टः प्राह भो कुमार! निजपु. त्रविरहेण स महाकालराजा, तस्य राज्ञी च कालश्रीः, हे अपि परमपुःखमनुजवतःस्म. यतः-बालस्त मायमरणं / भजामरणं जुवणारंन्ने // थिविरस्स पुत्तमरणं / तिन्निवि दुकाई गरुयाई // 1 // एवं राजानं पुःखिनं विज्ञाय परे विपक्षा निकटवर्तिनो भृपालास्तद्देशोछसनं कुर्वति. धाटीनिश्च तन्नगरं खुंट्यते, एवं पुत्रवियोगातुरस्य तस्य राज्ञः सकलमपि नगरं विसंस्थुलं जातमस्ति. अथ नहोक्तं तं वृत्तांतं श्रुत्वा मनस्यतीवखिन्नः स त्रिचुवनसिंदकुमार |श्चिंतयामास, अहो! मयि विद्यमानेऽपि पुत्रे मत्पितुर्नगरं यब्युट्यते, मातापित्रोश्च पुःखं | जायते, तन्नो समीचीनं, यतः-बेटे जाये करण गुण / अवगण कवण मुएण // जो बापीकी भूअमी। चंपिजाइ अवरेण // 1 // इति विचिंत्य स कुमारस्तस्मै नहाय धनदानादिकं दस्वा विसर्जयामास. ततोऽसौ तं श्रेष्टिनमारामिकं चाहय परस्परं मंत्रयित्वा स्वनगरंप्रति चलनाय समुत्सुको जातः. अथ प्रस्थानाय तेन तत्र हयगजादीनां सर्व सैन्यं मेलितं. सुमुहूर्ते // 42 //
SR No.600429
Book TitleTribhuvansinh Kumar Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1923
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy