________________ त्रिभुवन // 41 // धनसारश्रेष्टिनमाकार्योक्तं, जो श्रेष्टिन् ! त्वमथ नगरमध्ये गत्वा नवोढया राजकुमार्या सह || चरित्रं तस्य कुमारस्यात्रामंबरेण सह प्रवेशं कारय? श्रेष्ट्यपि तमुक्त स्वीकृत्य तेनारामिकेण सहनगरमध्ये राज्ञोऽग्रे गतः, तस्मै च सर्वोऽपि स वृत्तांतो ज्ञापितः. तत् श्रुत्वा कुतूहल विलोकनार्थ राजापि स्वमंत्रिसामंतादियुतो वरकन्यासहितो महताडंबरेण तत्र प्राप्तः, तत्रातीवरमणीय- 131 नवीनावासादिकं दृष्टा स्वमनसि स चमत्कृतः, पृष्टं च तेन भो एवंविधा यावासाः केन वि. निर्मिताः? सर्वेऽपि देवलोकतव्या दृश्यंते. ततस्तेन श्रेष्टिना राजादिसर्वनगरलोकानां विविधरसवत्या नोजनं दत्तं, तेन सर्वेऽपि लोका अतीवहृष्टा जाताः, यतः-तुष्यंति जोजनैर्विप्रा। मयूरा घनगर्जितैः // साधवः परकल्याणैः / खलाः परविपत्तिनिः॥१॥ तत थारामिकयु. तेन तेन श्रेष्टिना महामहोत्सवपूर्वकं तस्या राक्षससुताया अपि तेन त्रिजुवनसिंदकुमारण सह पाणिग्रहणं कारितं. अथ कियदिनानंतरं स त्रिजुवनसिंहकुमारस्तत्र नवीनानासे सुखेन स्थितोऽस्ति, तावत्केनापि नट्टेन तत्रागत्य तस्याशीर्वादो दत्तः, कुमारेणापि सन्मानपूर्वकं स बालापितः. ततः कुमारेण पृष्टं नो नट्ट! त्वं कुतः समायातः? जट्टेनोक्तमहं कांतीपुरतोऽत्र