SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ चरित्र त्रिभुवन / कथितः, ततः कुमारपृष्टया तया कन्ययापि मदददःखपूरितया नगरोहसनकारणं राक्षसस्व॥२७॥ रूपं च तदने कथितं. यहं च त्रिवार्षिकी राक्षसेन पुत्रीवत्पालितास्मि, एवमहमत्राधुना त्रयोदशवार्षिकी च जातास्मि. बथैकदा तमानदयुतं विज्ञाय मया पृष्ट, हे तात! मां मा. नुषी त्वं किं करिष्यसि ? तेनोक्तं हे पुत्रि! त्वां ब्रह्मराक्षसेन मह परिणाय्य कन्यादानेन निष्पापो नविष्यामि तथा चोनं-जूमिदानं हेमदानं / कन्यादानं विशेषतः // तम्या दानप्रदानेन / स्वर्ग गच्चति राक्षसाः // 1 // ततः कुमारेणोक्तं हे बाले! स्त्रीरत्नतुल्यायास्तव कालो राक्षसेन ममं कथं याम्यति? तयोक्तं किं करोमि त्वं महापुरुषोऽय मम मिलितोसि? ततः कमप्युपायं त्वं कुरु ? येन मे गढ़सादस्मान्मुक्तिः स्यात्. कुमारेणोक्तं मदुक्तं के त्वं करिष्यसि ? तयोक्तं नूनं करिष्यामि. तदा कुमारेण चिंतितमन खलु बुद्धिस्फुरणं विधे यं. यतः यस्य बहिर्वक तस्य / निकेश्च तो बलं // वने सिंहो मदोन्मत्तः। शशकेन निपातितः॥१॥ इनस्तया विचक्षणया कुमार्या तस्य कथितं, जो कुमार! अधुना त्वं कुत्रापि गछ? यतः स राक्षसोध्धनैवात्र समेष्यति, तस्य चेला जातास्ति. कुमारेणोक्तं संप्रति क्व | 27 //
SR No.600429
Book TitleTribhuvansinh Kumar Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1923
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy