________________ चरित्रं त्रिभुवन // 37 // संकेतोऽत्र लिखितोऽस्ति; यदि सत्यं स्यात्तदा त्वं वद? तयोक्तं सत्यं, परं सोऽथ कदा मिलिष्यति? वृद्धेनोक्तं राजन्! पश्य मयेयं द्वितीयापि कन्या वादितास्ति. राझोक्तमथेमां तृतीयां वादय? अथ स वृक्षस्तृतीयकन्याग्रे समागत्य तामेव वहिकां हस्त धृत्वा प्रोवाच, भो कन्ये? अथ त्वं तव संकेतं शृणु ? स कुमारः समुडमध्ये पतित एकं काष्टं लब्ध्वा तदाधारण तीरप्रदेशं प्रातः. तत्रैकं शून्यं नगरं दृष्ट्वा तत्र प्रविश्य स राजकारे प्राप्तः, तका सुंदरां कन्यां दोलायां दोलायमानां वीक्ष्य स विस्मितो छारदेशे एव स्थितः, इतो दोलायमानाचास्तस्याः कन्याया अपि दृष्टिस्तदुपरि पतिता, सुरसमानं महाखरूपोपेतं तं कुमारं दृष्ट्वा तया चिंतितं कोऽयं कामदेवानुरूपो मनोहरः पुरुषोऽत्र समागतोऽस्ति? तदनु तया तत्सन्मुखनागत्यासनदानादिना तस्य सत्कारः कृतः, पानीयेन मुखप्रदालनादि कारयित्वा स्वर्णकञ्चोलके तथा तस्य पानाथ शर्करापानीयं समर्पितं. तेन कुमारेणापि तत्वीतं. ततस्तया तस्य द्राक्षादिसुखभक्षिका दत्ता. कुमारेणापि सुखनक्षिका भदिता. ततस्तया कुमाया कुनारायोक्तं जो कुमार! अथ त्वयात्रन स्थातव्यं, यतोऽत्र राक्षसागमनवेला जातास्ति, अन्यत्र कुत्रापि