SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ त्रिभुवन चरित्रं // 36 // वृद्धेनोक्तं-दाने तपसि सूर्ये च / विज्ञाने विनये नये // विस्मयो नैव कर्तव्यो / बहुरत्ना वसुंधरा // 2 // इति कथयित्वा पुनस्तामकररदितां वहिका हस्ते धृत्वा स द्वितीयां कन्यामुद्दिश्य वाचयितुं लग्नः, नो न! अथ त्वमपि शुद्धमनसा शृणु? यतोऽथ तव संकेतं वाचयामि. दर्मजहीपे वेलाकूले तव पित्रा स्वयंवरमंम्पो मंडितोऽभृत्. तत्राहृता अनेके राजकुमाराः स्वकलादर्शनार्थ मिलिता अभूवन्. परं तत्रैकव्यवहारिसार्थागतकुमारेण राधावे | धादिनिजविविधकला दार्शताः. तद् दृष्ट्वा राजादीनां संतोषो जातः, तदनंतरं त्वया तस्य कुमारस्य कंठे वरमाला हिता. राज्ञा श्रेष्टिना च मिलित्वा तयोः पाणिग्रहणं कारितं. ततः स कुमारो निजपल्यादिपरिवारयुतस्तेन श्रेष्टिना सह प्रवहणे स्थित्वा वचाल. तदैकेन कुबुद्धिना श्रेष्टिकिंकरेण मार्गे स कुमारः समुजमध्ये पातितः. अथ पतिविरहातुरया त्वया प्रजाते वशिरःस्फोटादिना मरणं चिंतितं. इतो गगने गलतो विद्याधरस्य पल्या तव पार्श्वे समागत्य त्वमाश्वासिता, प्रोक्तं च भो कन्ये त्वं मरणोपायं मा कुरु? सतदिनानंतरं तव भर्ता मिलिष्यति, तब कंठे च पुष्पमालां क्षिप्त्वा स विद्याधरो गगने जगाम. एवं विधस्तव // 36 //
SR No.600429
Book TitleTribhuvansinh Kumar Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1923
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy