SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ चरित्रं त्रिभुवन / नमेन हि // 1 // अथ श्रेष्टिना सह स कुमारः सर्वेषामुत्कलाप्य समुहं च पुष्पाक्षतादिभिर्वर्धाप्य // 23 // प्रवहणे समुपविष्टः. पवनापूरितानि प्रवहणानि चाग्रे चलितानि. इतः केनचिददृष्टेन श्रेष्टिकि करेण रात्रौ स कुमारः कुणबुड्या समुत्पाट्य समुद्रमध्ये पातितः. इतः केनचित् समीपस्थापछीव्यंतरेण स जग्नपोतकाष्टोपरि स्थापितः. अथ प्रभाते तेन श्रेष्टिना स कुमारः प्रवहणे न दृष्टः, ततो हृदि बहुदुःखं धारयन् रुदनपूकारं स चकार. कन्यासख्यादीनां चापि पुःखभरेण मूळ जाता. मूर्नानंतरं विलापं कुर्वती तां राजकुमारिकां स श्रेष्टी मधुरालापैराश्वासया. मास. ततः कुमार्या श्रेष्टिने प्रोक्तं, हे तात! संप्रति हर्मजछीपो हि समासन्नो वर्तते, अतः | प्रवहणानि तत्र प्रेरय ? पुनः कुमार्या विचार्य प्रोक्तं, हे तात! तत्र गत्वाथाहं मातापित्रोर्मुखं / कथं दर्शये? अतस्तत्र पुनर्गमनान्मरणमेव वरं. श्रेष्टिनोक्तं हे पुत्रि! अथ त्वं खेदं मा कुरु? धर्मप्रजावेण नूनं तव पतिसंगमो नविष्यति, यतः-धर्मतः सकलमंगलावल। धर्मतः सकलसौख्यसंपदः // धर्मतः स्फुरति निर्मलं यशो। धर्म एव तदहो विधीयतां // 1 // इतः कोऽपि विद्याधरो निजपत्नीसहितो विमानस्थितस्ततो गगनमार्गेण गठन्नासीत्. समुझे प्रवहण
SR No.600429
Book TitleTribhuvansinh Kumar Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1923
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy