SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ त्रिभुवन चरित्रं // 22 // हस्तमोचने च चतुःसखीयुतहयगजरत्नकूलाधनेकप्रानृतनृतानि चत्वारिं प्रवहणानि राझा तस्मै कुमाराय दत्तानि. ततो राज्ञा महताम्बरेण स कुमारः परिवारपरिवृत श्रेष्टिनः जतारके प्रेषितः. अथासौ कुमारः कौतुहलानि विलोकयन् परिवारपरिवृत्तो नगरमध्ये मन् | पौराणां तांबूलादिदानेन तान् रंजयति. अथ कियदिनेष्वेवं गतेषु श्रेष्टिना स्ववस्तुक्रयवि. क्रयादिप्रांत कुमाराय विझतं, अथाहं प्रवहण स्थितो मम देशंप्रति यामि, तव च किमिच्छा वर्तते? कुमारेणोक्तमहमपि त्वया सहैवागमिष्यामि. ततः कुमारेण स्वपल्यै राजकुमार्यै स्वगमनेच्छा कथिता, कुमार्या च स्वजनन्यै झापितं, राज्यापि च राज्ञे तत्कथितं. तदा | राज्ञा श्रेष्टिनमाकार्य महताग्रहेण कमारः पंचदिनं यावत्तत्रैव स्थापितः, अथ पंचदिनानं तरं राज्ञा चत्वारि प्रवहणानि प्रगुणीकृतानि, एकस्मिन् प्रवहणे हस्तिनः, द्वितीये हयादयः, तृतीये सुजटादिसैन्यं, चतुर्थे च सकलपरिवारपरिवृता निजपुत्री स्थापिता. एवं तानि चत्वारि प्रवहणानि राझा कुमाराय समर्पितानि. समुद्रतीरं यावच्च राजादयस्तत्प्रेषणाय प्राप्तः. यतः-नमंति फलिता वृदा / नमंति विबुधा जनाः // शुष्ककाष्टो हि वृक्षश्च / भज्यते च 22 //
SR No.600429
Book TitleTribhuvansinh Kumar Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1923
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy