________________ त्रिभुवन च चरित्रं 24 // मध्ये कन्यादीनां रुदनं श्रुत्वा विद्याधर्या निजस्वामिने पृष्टं, हे स्वामिन्नत प्रवहणमध्ये श्माः स्त्रियः कथं रुदनं कुर्वते? तत् श्रुत्वा तेन विद्याधरेण स्वविद्याप्रनावात्प्रोक्तं, हे प्रिये! प्रवह. णस्थराजकुमार्याः स्वामी समुद्रमध्ये पतितोऽस्ति, अतस्तहिरहेण सा राजकुमारी सखी-1 युता रुदनं करोति. परं स तन्ना जीवन्नस्ति, अद्यतः सप्तमे दिवसे च तस्या मिलिष्यति. तत्श्रुत्वा दयालुहृदया सा विद्याधरी निजभर्तुराज्ञां गृहीत्वा प्रवहणे समागत्य राजकुमार्याः कंठे पुष्पमालां क्षिप्त्वा प्रोवाच, हे सुलोचने त्वं विषादं मा कुरु? सप्तदिनानंतरं वेलाकूलतटे श्रीईश्वरप्रासादे तव नर्ता त्वां मिलिष्यति. इत्युक्त्वा सा विद्याधरी निजविमाने गता. अथ कियनिर्दिनेस्तानि प्रवहणानि वेलाकूलतटे सुखेन प्राप्तानि. तदा सा राजकन्या तानि स्वकीयानि प्रवहणानि, सर्व च निजं परिवारं तस्य धनसारश्रेष्टिनो भलाप्य स्वयं चेश्वरप्रासादे प्राप्ता. तत्र चेश्वरं प्रणम्य यावत्सा रंगमंझपे याति, तावत्या तत्रोपविष्टा कन्यैका दृष्टा, तस्यै च प्रणम्य सा तत्समीपे समुपविष्टा. अथ स धनसारश्रेष्ट्यपि प्रवदणस्थसकलवस्तुजातं तीरे समुत्तार्य ईश्वरप्रासादे च समागत्य सखीसहितायास्तस्या राजकु. // 14 //