SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ त्रिभुवन चरित्रं // 31 // जादीनामेतत्संबंधं कथयामि, यतः-अग्निस्तंभो जलस्तं नः / शस्त्रस्तंनस्तथैव च // उष्टानां दमनं चैव / पुण्यकारस्य दर्शनात् // 1 // ततस्तेन नगरमध्ये गत्वा नृपादीनां सर्वेषां लोकानामये कथितं, अद्य का अपि त्रिकन्यका ईश्वरप्रासादे समागत्य भौनेन स्थिताः संति, मया बहुवारं वादिता अपि न किंचिदंति, निजकार्यादिकमपि न कथयति. याहारपानीये च त्यक्त्वैव स्थिताः संति. एतबार्ता च नवदग्रे निवेदयितुमहमत्रागतोऽस्मि, अथैवं तस्येश्वरार्चकस्य वचांसि श्रुत्वा विस्मितोऽसौ कृपाबुजूंपतिजगाद-जंपिजइ पियवयणं / किज विण | य दिए दाणं // परगुणगहणं कि / अमूसमंतं वसीकरणं // 1 // किंच-स्वकार्यपरकायेंषु / यस्य बुधिः स्थिरा नवेत् // तस्य चेवेह पांमित्यं / शेषाः पुस्तकवाचकाः॥२॥ ततो राज्ञा तासां वादनार्थ स्वमंत्रिप्रधानादयस्तत्र प्रेषिताः, तैरपि बढुवारं पृष्टा अपि ताः किंचिदपि नावोचन्. ततो राझा मंत्रिभिरालोच्य नगरमध्ये पटहो वादितो यद्यः कोऽप्येताः कुमारिका वादयिष्यति, तस्य भूपः स्वकन्यासहितं निजराज्याधे दास्यति. अथ राजादेशादेव विधः पटहो मंत्रिनिनगरमध्ये सर्वत्र वादितः, परं कोऽपि जनस्तं पटहं न स्पृष्टवान्, यतः
SR No.600429
Book TitleTribhuvansinh Kumar Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1923
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy