SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ त्रिभुवन चरित्रं // 32 // 46 सर्वैरपि ज्ञातं यदेतासां वादनं पुष्करमेव, यतः-ये यौवने सच्चरिता नितांतं / तेषामहो सच्चरिता नितांतं // ते तारका ये प्रविशंति पूरे / तरंगिणीनां तरणदमाश्च // 1 // अथैवं स पटहवादकः पटहं वादयन् क्रमेण तस्मिन् देवकुले प्रासः. तदा तत्रस्थेन कृतकृत्रिमवृक्षरूपेण तेन त्रिजुवनसिंहकुमारेण तं पटहं स्पृष्ट्वा तस्मै पटहवादकाय प्रोक्तं, | अहमेताः कन्यका नूनं वादयिष्यामि. ततस्तेन पटवादकेन तत्स्वरूपं राज्ञोऽग्रे निवेदितं. हृष्टो भूपोऽपि तत्रागत्य तस्य वृद्धपुरुषस्य प्रशंसां विधाय प्रोवाच-बिन्नं बिन्नं पुनरपि पुनः स्वाददं चेकुखंडं / घृष्टं घृष्टं पुनरपि पुनश्चंदनं चारुगंधं // ततं ततं पुनरपि पुनः कांचनं | कांतवर्ण / प्राणांतेऽपि प्रकृतिविकृतिर्जायते नोत्तमानां ॥१॥इति तस्य वृक्षपुरुषस्य प्रशंसा विधाय राझा प्रोक्तं, नो वृद्ध ! अथ त्वमेनं कन्यात्रयं वादय ? मया च यमुक्तमस्ति तत्सर्वं तुज्यं दास्यामि. ततो वृकेनोक्तं नो राजन्! तव कन्याया मे प्रयोजनं नास्ति, यतोऽहं वृद्धोऽस्मि, उक्तं च-अनभ्यासे विषं शास्त्र-मजीणे भोजनं विषं // विषं गोष्टी दरिद्रस्य / / वृद्धस्य तरुणी विषं // 1 // इत्युक्त्वा तेनैकामले खिता पत्रमात्रका वहिका करे धृता, राजा
SR No.600429
Book TitleTribhuvansinh Kumar Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1923
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy