________________ त्रिभुवन Soniya तदा कुमारोऽवदत् हे मातस्तातापमानितोऽहं देशांतरं गमिष्यामि. मात्रोक्तं त्वमस्माकमेव | चरित्र एव पुत्रोऽसि. तेनोक्कमेतेन किं? यतः-दीसह विविहचरियं / जाणिज साणपुजणविसेसो // अप्पाणं च किलिज / हिंमिजार तेण पुहवीए // 1 // मात्रोक्तमहो पुत्र त्वं क्षत्रियकुलोत्पन्नोऽसि, तेनायुधं विना क्वापि न गंतव्यं. यतः-असिधरघणधरकुंत-धरसत्थघराई बहू थ // सत्तसप्तरणसूरनर / विरलु जणणी पसूथ ॥१॥मातस्त्वयुक्तं प्रमाणमित्युक्त्वा खज्ञाद्यायुधानि लात्वा कुमारश्चलनाय समुद्यतोऽभूत् , तावता जनन्योक्तं यत्र गम्यते तत्र महासुजट एवं विरुदं प्राप्यते. पुनर्जनन्योक्तं हे पुत्र! किमपि शंबलं गृहीतमस्ति ? तेन कथितं कर्मैव शंबलं. तदा मात्रा नव्यशीनाशनं दत्वा ग्रंथो किंचिद् अव्यादिकमपि बध्ध्वा तस्य दत्तं, पश्चात्प्रणामं कृत्वासौ चलितः, पुनः कुमारेण चिंतितं प्रधानादीनां मुत्कलाप्य यदि गम्यते तदा वरं. ततस्तेन प्रधानानां गृहं गत्वा प्रणामपूर्व हितशिक्षा याचिता. तदा तैः प्रधाननजदस्वररुक्तं यतः-काके शोचं दातकारेषु सत्यं / स दांतिः स्त्रीषु कामोपशांतिः ॥कीवे धैर्य मद्यपे तत्वचिंता / राजा मित्रं केन दृष्टं श्रुतं वा // 1 // // 4 //