SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ त्रिभुवन चरित्र // श्रीजिनाय नमः॥ // श्रीचारित्रविजयगुरुभ्यो नमः // // अथ श्रीविन्नुवनसिंहचरित्रं प्रारभ्यते॥ छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाला) श्रीकमलशेखरगुरुभ्यो नमः // आरोहतु गिरिशिखरं / समुज्मुखंघयतु यातु पातालं // | विधिलिखिताक्षरमालं / फलति कपालं न नूपालः॥१॥इत्युदाहरणे कर्मफलोपरि कथा लिख्यते. जंबूमीपे जरतक्षेत्रे मालवदेशे कांतीनगरे महाकालराजा, कालश्री राझी, त्रिजुवनसिंहःपुत्रः, महामंत्रिप्रधानामात्यष्टिसामंतमंगलिकसेनापतिगजपतिवाजिपतितलारषट्त्रिंशद्राजकुलप्रमुखपरिवारपरिवृतोऽसौ राजा राज्यं प्रतिपालयति. एकदा तेन महाकालराझा स्वराज्य महतीं दृष्ट्वा साहंकारं सानिमानं सर्वेषां तेषां प्रधानादीनामुक्तं, जो नो मंज्यादयः सुभटाः! एवं विधं गजहयाद्यतिरेकं यत्सुखं नवनिर्जुज्यते, तत् कस्य प्रसादेन? . // 1 //
SR No.600429
Book TitleTribhuvansinh Kumar Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1923
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy