SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ त्रिभुवन चरित्र // 8 // पाणिग्रहणयोग्यो जातः, व्यवहारिणा स्वपुत्रो महताडंबरेण विवाहितः. अथैकदा व्यवहारिपुत्रो मित्रपरिवारपरिवृतः श्वशुरालये नोजनार्थ गच्छन् राजकन्याया मिलितः, तावता राजकन्ययास छारे रक्षितः, कन्या बभाषे भो कुमार ! यदा त्वं परिणीतस्तदास्माकं न झापितं तत्किं ? स मौनेन स्थितः, तदा कुमारिकया हसित्वोक्तं-आपणि वादरियाई / उत्तम कुभजी नही॥ हर जिम धत्तुराइ / विरूआ विरचइ नही // 1 // भो कुमार! लेखशालायां मया वचो दत्तमभूहिस्मारितं किं त्वया? यतः-राज्यं यातु श्रियो यांतु / यांतु प्राणा विनश्वराः॥ या मया स्वयमेवोक्ता / वाचा मा यातु शाश्वती // 1 // कुमारं करे धृत्वा कन्यया प्रोक्तं हे कुमार ! मया पूर्व त्वं वृतोऽसि, तेन कारणेनोत्तमवधूनां पाणिग्रहणमे कवारं स्यात्. कुमारेणोक्तं तत्सत्यं, परमहं वणिकपुत्रस्त्वं च राजपुत्री, तेनैवं कथं स्यात् ? कन्ययोक्तं-जहिं मन मार्नु आपणुं / ते भुंड सुचंग // बोळी काली उन जिम / लीए न दूसरो रंग // 1 // परं कुमारो वणिकपुत्रो बुद्धिमांश्चास्ति, तेन स चिंतयति, यदेषा सुकुमालवचनैरेव संतोष्यते, कोऽप्यपर उपायो नास्ति, ततस्तेनोक्तं हे कन्ये! नव्यं नावि, I 16||8
SR No.600429
Book TitleTribhuvansinh Kumar Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1923
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy