SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ त्रिभुवन चरित्रं // 9 // यथा त्वया चिंतितमस्ति तत्तथैव करिष्यते. यतः-काज एह विणयाल / जे कीजइवें // दान एह विण्यास / जे दीजश्यं // 1 // इति, कन्ययोक्तं तदा संकेतस्थाने समागम्यमयैव निशायां, कुमारेणोक्तं किं संकेतस्थानं ? तयोक्तं नगरकारे वाटिकासमीपे श्रीईश्वरप्रासादे त्वयागंतव्यं, अहमपि सर्वा सामग्री विधाय तत्रागमिष्यामि, तेन विचारो न कार्यः. कुमारेणोक्तं प्रमाणमित्युक्त्वा स निजगृहं गतः, अथ कुमारेणापि गृहं गत्वाविमृष्टमहं तु | दिनचतुष्टयानंतरं प्रवहणे चटिष्यामि तदास्याः कुत्र मेलापक इति विमृश्य सा विप्रता- 10 तारिता, यतः-विहिविलसियाण खलनासिआणं / तद मूढमहिलावरियाणं // अह कोवि न जाणे / अहवा जाणे सवन्नू // 1 // अथावसरे कुमारः स्वगृहे मातृपितृप्रमुखसमस्तकुटुंबस्यानुज्ञां लात्वा प्रवहणे चटनाय प्रस्थाने प्रस्थितः, इति नगरवार्ता कुमारस्याग्रे मालिकेनोक्ता. तदनु कुमारेणोक्तमहं कौतुकविलोकनार्थ श्रीमहादेवप्रासादे शयिष्यामि, मालिकेनोक्तं वरं, स कुमारस्तत्र सुष्वाप. अथ सा कुमार्यपि तस्यामेव रात्रौ तत्र संकेतस्थाने सर्वा सामग्री विधाय स्वर्णमणिमाणिक्यरत्नादिकं गृहीत्वात्मसदृशीमेकां सखी सार्थे // 9 //
SR No.600429
Book TitleTribhuvansinh Kumar Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1923
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy