SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ त्रिभुवन // 10 // गृहीत्वाश्ववाहने चटित्वा निशायाः प्रथमप्रहरानंतरं तत्र संकेतस्थाने तस्मिन्नेव देवकुले स- 21 मागता. तदा तत्र देवकुलासन्ने तयैकोऽश्वो दृष्टः, तदा सहर्षरोमाचकंचुकितोखसितया कन्यया सख्यग्रे प्रोक्तं भव्यं जातं, सोऽश्वारूढः कमारोऽप्यागतोऽस्ति, यतः-दिक्कूर्मचलाचलफणिपति-विधृतापि चलति वसुधेयं // प्रतिपन्नममलमनसां / न चलति पुंसां युगांतेऽपि // 1 // अथ वाहनं बहिर्मुक्त्वा सर्व रत्नादिकं गृहीत्वा सा सख्या सह देवकुलमध्येऽगात्, तत्र सर्वत्र विलोकितं, परं न कोऽपि दृष्टः, परमेकस्मिन् कोणप्रदेशे एकः कुमारः सुप्तो दृष्टः, तया प्रोक्तमेष निद्राणोऽस्ति तत्कथमुत्थाप्यते ? सख्या विनृश्य प्रोक्तं विलंबो न क्रियते, नगरासन्ने च न स्थेयं. तदनु सख्या तदंगुष्टमोटनेन स उत्थापितः, कथितं च भो कुमार! छारसमीपे समागच्छ? कुमारेण चिंतितमस्यां निशायां केयं ? परम ज्ञास्यते, इति विचार्य स हारसमीपे गत्वा मौनमालंब्य स्थितः, यतो मौनं सर्वार्थसाधनं. ततः कन्यया चंद्रोद्योतेन तस्य मुखं वीक्षित, सख्यै प्रोक्तं च, रूपलावण्या दिगुणोपेतः कोऽप्येषोऽन्योऽस्ति; परं यत्राकृतिस्तत्र गुणा नति. यतः-जे नर रूपे रूसमा / ते नर निगुण न होय // करी कनकनुं
SR No.600429
Book TitleTribhuvansinh Kumar Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1923
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy