SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ त्रिभुवन चरित्र पांजरुं / काग नाठ वे कोय // 1 // आकारसदृशी प्रज्ञा / प्रशासश आगमः // श्रागमस. दृगारंन / यारंजसदृशोदयः // 2 // सख्योक्तं यजातं तज्जातं; अधुना शोको न कर्तव्यः, परमस्य परीक्षा कर्तव्या. एवं सख्योक्तया कन्यया तस्यैकं समस्यापदं पृष्टं-गतं गतं यौवनमानयंति, तत् श्रुत्वा कुमारेणोक्तं-अर्थो नराणां पतिरंगनानां / वर्षा नदीनामृतुराट् तरूणां // अन्नं तपस्व्युग्रवधातुराणां / गतं गतं यौवनमानयंति // 1 // एवं कुमारेण प्ररितां समस्यां श्रुत्वा सखीयुक्ता राजपुत्री सहर्षा जाता. कुमार्योक्तं सखि ! नूनमयमुत्तमः कोऽपि पुरुषोऽस्ति. सखी प्रोवाच, हे राजपुत्रि ! किमथ विमृश्यते? यतः-जो मति पाल ऊपजे। सो मति पदेलां होय // काज न विणसे आपणुं / लोक हसे नही कोय // 1 // ततोऽसौ कन्यका तेन कुमारेण सह वाहिन्यां स्थित्वा, स्वकीयं सर्व वस्तुजातं लात्वा पाश्चात्यनिशायामन्यदेशंप्रति चलिता. ततः सूर्योदये ताभ्यां परस्परं रूपं दृष्ट. कुमारं महातेजस्विनं सुरूपं च दृष्ट्वातीवहृष्टा राजकुमारी सखीमुवाच, हे सखि ! नूनमहं धन्या कृतपुण्या चास्मि, यदयं कुमारोऽतीवस्वरूपवान स्ति. यतः-किं पायालकुमारो / किंवा मयरक अह सुरिंदो // मह // 11 //
SR No.600429
Book TitleTribhuvansinh Kumar Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1923
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy