SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ त्रिवन // 48 // चरित्रं नगरमध्ये पुनः बभूषपार्श्वे समागताः, सकलवृत्तांतश्च तस्य निरूपितः. तत् श्रुवातीवहृष्टो सौ महाकालराजा स्वपरिवरपतिवृतस्तत्रागतः, एवं निजपितरं तं महाकालनूपं सन्मुख. मागतं विलोक्य स त्रिजुवनसिंदकुमारः सुमुसुकीभूय सपरिवारः समुत्थाय तत्सन्मुखमा. मत्य बत्पादयोलग्नः, तहिलोक्य सर्वेषां मनस्तु महदाश्चर्य समुत्पन्नं. ततस्तेन विजुवनासंह. कुमारेण स्वमनसः सरलतया निजपितुरने प्रोक, हे तात! हयगजादिसतांगराज्यलक्ष्मीयुतं षट्त्रिंशद्राजकुलसमन्वितं महदाश्चर्यकरं सर्वमिदं सैन्यं तव पुत्रेण मया निभुवनसिंहकुमारेण पुर्वकृतपुण्ययोगेनैव संप्रातं. इत्युक्त्वा तेन्न स्व कलत्रादिसकलोऽपि परिवारो निजपितुः पादयो मितः. अथैवंविधां निजतनयसम विलोक्य तत्पूर्वकृतपुण्यफलं मन्यमानः स महाकालपोऽत्यंतं हृष्टः. ततो नृपेन पुत्रवियोगविह्वला निजराझी कालश्रीरपि तत्राकारिता. त्रिभुवनसिंह कुमारोऽपि सत्तार्यों मातुश्चरणयोननाम, एवं समृद्धिसहितं सन्नार्य पुत्रं दृष्ट्वा रायपि नयनाभ्यां हर्षाश्रूणि वदंती तं निजोत्संगे निवेशयामास. अथ तैः सर्वैरपि प्रहृष्टैर्निज निजवृत्तांतः परस्परं कथितः, ततो राज्ञा प्रोक्तं जो पुत्र ! अथ त्वं नगरमध्ये स. // 48 //
SR No.600429
Book TitleTribhuvansinh Kumar Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1923
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy