SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ त्रिभुवन // 47 // तत्र च नानाविधनाटकानि कारयन् स विनोदं कृर्वन् स्थितः. अथ तस्मिन्नवसरे कांतिपुर-2 चरित्रं वासिनः सर्वेऽपि जना गंगाप्रतोलीबारकपाटरोधं कुत्वांतनयनीताः स्थिताः. ततस्ते महाकालनृपस्य पार्श्व गत्वा विज्ञपयामासुः, भो नरेश्वर ! बहिःस्थितप्रवलसैन्यवता नूपेन सह / त्वं संधि कुरु? एवंविधां निजप्रजानां विज्ञति निशम्य प्रथममेव भीतो नृपः संध्यर्थ निजमंत्रिणस्तत्र प्रेषयामास. तैः कुमारसमीपे समागत्य प्रोके, नो राजंस्त्वया कृपां विधायास्मदेशोहसनं न विधेयं, त्वं यच्चापि कथयिष्यसि तत्सर्व वयं दास्यामः. तत् श्रुत्वा कुमारणोकं, नो मंत्रिणः! केवलं युष्मपेन ममाज्ञा माननीया, ततःपरमहं किमप्यपरं नेहामि. तन्निशम्य तैः प्रधानैः कथितं हे स्वामिन् त्वं यत् किंचित् कथयिष्यसि तत्सर्वमप्यस्माकं | नरेंऽस्य प्रमाणमेवास्ति. इति कथनानंतरं तेषां प्रधानानां भोजनवस्त्रादीन् दत्वा बहुमानपुर. स्सरं कुमारेण कथितं, अथ युष्माकं भूपोऽन मम सन्मुखमागत्य मिलतु, तत एवास्माकं सर्वमपि संप्राप्तं, तेन च किंचिदपि जयादिकं न कार्य. एवं च करणतो युष्माकमस्माकं च किमप्यभव्यं नास्ति, परस्परं प्रीतिश्च वृर्षि यास्यति. एवमुक्तास्ते मंत्रिणोऽपि परितुष्टहृदया ॐ॥४७||
SR No.600429
Book TitleTribhuvansinh Kumar Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1923
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy