________________ त्रिभुवन // 20 // मन्यवेलाकूलप्रवहणानि तत्र समागतानि. तत्प्रवहणागतैव्यवहारिनिस्तत्सकलमपि वस्तु || चरित्र महामूल्यदानेन गृहीतं, ततश्च तस्य दशगुणो लाभोऽभूत्. ततो हृष्टेन श्रेष्टिना कुमारायोक्तं, भो कुमार! तव बुष्ट्या मे महालाभोऽनवत्, अतःपरमहं सर्वमपि व्यापारं त्वामेव पृष्ट्वा करिष्यामि. अथ तो छावपि निश्चिती सर्वमपि तन्नगरं विलोकयतःस्म. इतश्च तस्य नगरस्य राक्ष एकातीवसुंदररूपोपेता कन्यास्ति, यौवनं प्राप्तया तयैवं प्रतिज्ञा कृता, यः कोऽपि राजपुत्रो राधावेधं साधयिष्यति, तस्याहं पाणिग्रहणं करिष्यामि. एवंविधं पुत्र्या निश्चयं | विज्ञाय तस्य पित्रा राधावेधकृते एको मनोहरो मंगपः कारितोऽस्ति तदाहूताश्चानेके राजकुमारास्तत्रागताः संति, ते च कन्याग्रे निजनिजकलां दर्शयंति, परं कोऽपि तं राधावेधं साधयितुं समर्थो न भवति. अथ तवृत्तांतस्तेन श्रेष्टिना श्रुतः, कुमारस्य चाग्रे कथितः. तत् श्रुत्वा तत्कौतुकविलोकनार्थ स कुमारोऽपि श्रेष्टिना सह करवालधनुर्बाणादिसहितो नानाविधभूषणपरिभृषितांगो मार्गे च पत्रपूगीफलादि लोकेभ्यः प्रयच्छन् राजजुवने तत्र मंझपे प्राप्तः. उभयपार्श्वस्थितानां राजकुमारादीनां च तांबलपत्रादि समर्पयन् मिष्टवचनैश्च तान्