Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/090469/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // OM arham // श्रीखरतरगणावतंसक महाकविश्रीजयानन्द सूरिविरचितम् श्रीधन्यचरित्रम् (पथम् ) ॥ श्रीदेव्यै नमः ॥ श्रेयोलतामण्डनमण्डप श्री - शाखाचतुर्दिक् परिपूरिताशः । श्री आदिदेवप्रथितप्ररूढियात् फलदू जिनधर्मवृक्षः ॥ 1 ॥ यथा स्वर्गितरुर्भरीयान् यथाऽद्रिषु स्वर्णगिरिगरिधः । यवाऽन्विषु खीरपयोधिरिष्ट- इतथा पुनर्येषु चतुर्षु धर्मः ॥ 2 ॥ धर्मेण लक्ष्मीरसमा समेति, धर्मेण स्म्प्त्सुख्म्प्य्ख्र्व्म्। धर्मेण मोक्षोऽपि भवेदनन्तो, यतोऽस्ति धर्मोञ जयस्ततोऽपि ॥ 3 ॥ स धर्म एव प्रथित, जिनेश्वरैर्भास्वरगीर्भिरभिः । सदानशीलोग्रतपःसुभावः, प्रभावसम्भावितमात्रिभद्रः ॥ 4 ॥ तत्रापि दानं प्रथमं प्रथीयः प्रदिष्मुस्कूष्टफलप्रदाय । येनाऽऽदिदचेन मुनौ सुपात्रे ऽजनिष्ट धन्योऽद्भुतशालिभद्रः ॥5॥ ध्यात्वा परं ज्योतिरनन्वहेतु प्रणम्य सम्यग् जिनवर्षमानम् । गिरां प्रभावाद् गुरुणौतमस्य, ध्रुवेऽत्र धन्यस्य कथाप्रमन्धम् ॥ 6 ॥ धन्यः स पुण्यैस्तुलो गुणौधै-रई तु किञ्चिज्ज्ञतया 1 Page #2 -------------------------------------------------------------------------- ________________ सतः । दानधर्मातिशयात् तथापि, स्क्वाविशुद्ध किमपि मुतः ॥7॥ पः पात्रदाने रसिकः स्वशक्त्वा स सौख्यपात्र हि दबा स धम् । क्याथ तापेन सुदुःखिनः स्युर्धन्पाग्रजा दानकुतोऽपि यत् ॥ 8 ॥ तपादि मशिम-गृह- सुप्रतिष्ठाप्रतिष्ठितम् । प्रतिष्ठानपुरं स्वरित, स्वस्तिसुस्थं महर्द्धिमत् ॥ 9 ॥ यत्र दुर्ग परैर्ग, खातिका परघातिका । वनानि परितः सन्ति, नन्दनानीव सत्फलैः ॥ 10 ॥ चैरलिम, पताकापक्षपक्ष्मलैः । यत् पुरं रावते राजसेवि सरोवरम् ॥ / 11 ॥ यत्र दानी जनो नागो, याचकालिप्रमोददः । दारिथं गहने भिन्ते इस्त विस्तारकारकः ॥ 12 ॥ लक्ष्य-गुणचिन्ता विचारवित् । राशि देषे च सर्वशे विजयी धार्मिको जनः ॥ 13 ॥ इत्याद्यनेकसच्छेक सुविवेकनिकेतनम् । स्वर्भूर्भुवस्त्रयी सार - शोभाप्राग्भारभासुरम् ॥ 14 ॥ जितशत्रुर्नृपस्तत्र नामतः परिणामतः । न्यायवल्लीवनाम्भोदसोदर सुन्दरः श्रिया ॥ 15 ॥ यमुजस्तम्भसम्बद्धा, जयश्रीर्हस्तिनीसमा । नान्यतो याति कुत्रापि विचित्रेऽपि नृपाङ्गणे । / 16 / / यत्प्रतापसहस्रांशु त्रिं समुदितो रणे । रात्रौ दिवाऽपि विद्वेषि-ध्वान्तविध्वंसमातनोत् ॥ 17 ॥ पुरा श्रियाश्रितं देवा - भिः श्रीकं संश्रितं ड्रिया । कुचिभगरादागास्, तद् द्र कुलमेककम् । / 18 / / सिंहः सत्पुरुषः ये (स्पेन, यत्रेयात् तत्र चार्ध्ति। काकः कपोतः कुपुमान्, जन्मभूमि न मुञ्चति ॥ 19 ॥ तत्कुटुम्बनरा नार्यः, कर्म कृत्वाऽन्यमसु । आजीविका प्रकुर्वन्ति, निर्वहन्ति यथा तथा ॥20॥ तस्यैको दारकः सार वारदता विनीतघी । स्वभावेन गुणोदासचित्तो मातुः प्रियङ्करः । / 21 / / जनव्या जनितोत्साहो, महादितमतित्वतः । घृत्तये वत्सरूपाणि, चारु धारयति स्वयम् । / 22 / / एकदा हिरुद्याने, बस्स चारणकारणात् । निरमो निरगाव गेहात, प्रातरुत्थाय सत्वरम् ॥ 23 / / तवैवोधानिक कर्तु लघु Page #3 -------------------------------------------------------------------------- ________________ दोऽपि पूर्जनः । खाम(स्वभ)-पानसमायुक्तो, वन यातो भूनक्स्यथ ॥ 24 ॥ तरछा पालका सोऽपि, रोपितहो गई ययौ पराभक्ष्यमुस्कष्टं, मातरं प्रत्यरं ज्गौ॥ 25 ॥ हे मातरच सघस्क, परमाने सुधासमम् । पहि मे मुदि सम्पाय, जेमामि इचितं यतः ॥ 25 ॥ अपपूर्व स्वया मेऽन्ध !, कम्पल विनत(ता) सनी । सुभोजनप्रदानेन, नैयाऽऽशाऽपि भरिक्षः ॥ 27 ॥ तसा कृतविदानीय, कम- | नीय(य) सुभोजनम् । देहि मे देहि मेधस्त्वं, प्राणा अकासमाः खलु ॥ 28 ॥ इति श्रुत्वा प्रियालाप-कलापं स्वसुतस्य सा । मनसा स्वौरसस्नेह-ओहदेहल्यमस्तु प्रभा(मा) ॥ 29 ॥ एतच्च चिन्तयामास, सनिःश्वासमसंशयम् । धिग् दुर्दै यतो नैव, सुतस्याप्पचितं चितम् । ॥ 30 ॥ चौरडश्चेल्लुका सर्पः, प्राधुणो दुर्जनो भिषक् । वेश्या धूत्तों नृपो नेते, परपीडो विजानते ॥ 31 ॥ इति लोकोक्तिरता भूस, सत्या सत्यापनादिव । न ग्रहं यालको जह्यात, किं कुर्वे सर्वथा अथा ? ॥ 32 ॥ इति श्रुत्वा पुराभूत-सुखस्मृत्तिकतेतम् । माता सरोद रोदास्पृछ, बालोऽपि खलु वाल्यतः ॥ 33 ॥ श्रुत्वेति प्रीत:(प्राति)वेशिमक्यो, बाक्यपीयूषचन्द्रिकाः । मिलित्वा प्रीणयामा. सु-श्वकोरीमिव तांबत ॥ 34 ॥ दीनहीन जर्न दृष्टा, यस्य स्याद् हृदये दया । सर्वशोपज्ञसद्धर्म-स्तचित्ते परिवति । / 35 ॥ स्वदुखदुःखितः प्रायः, सर्वो भवति मान्व्ः। परखुःखसुदुःखानों, विरलस्तु दयालहत् ॥ 36॥ सा दुःखकारणे ताभिः, पप्रच्छे वत्सलेपछया । प्रायशः सज्जनोऽन्यस्य, दुःखच्छेदं चिकीर्षति ॥ 37 ॥ सत्पृष्टेऽथ यथास्पष्ट, तया निजगवे निज्म्। मित्रस्वजनवर्गेषु, सत्यमेव पचा श्रिये ॥ 38 ॥ सत्येन जायते प्रीतिआ, प्रतीतिश्चापि सत्यः । जाजायते यशःस्फीति-स्तस्मात् सस्य सता मतम् । ॥ 31 ॥ सस्पसन्नचित्ताभि-स्ताभिः सर्वाभिरादरात् ॥ पभाषे सा विकोपेण, स्थेमप्रेमपुरस्सरम् ॥ 40 ॥ हे सख्या । भयो । तावद, पालको पाचते तु माम् । श्रीराम तत् कथं दधा-मय वर्ष स्वामधे 1 ॥ 15 ॥ भुस्षेति तामिआ सामि-प्रमाणे unTaka65555%ERE dana Page #4 -------------------------------------------------------------------------- ________________ - sA सखी सुखम् । वयं से पूरयिष्यामा, सुखं सखि ! सुतेरिसतम् ॥ 42 ॥ इत्युदिकया दुग्ध, तन्दुलौगो द्वितीयया । | ए वपरया खण्डा, चतुर्थ्या प्रमुदा ददे ॥ 43 ॥ त्यक्त्या खेई समानीय, सर्व सर्वस्वसनिमम् । रादमिद्धं सुधास्वादु, परमान तदा मुदा ॥ 45 ॥ संस्कृत्य पायसं माता, पुत्रप्रेटपुपूर्वया । जर्ष सूनुरप्याशु, राद्धे वर्धापन ytH॥ 45 ॥ विशालस्थालमानीय, संस्थाप्य ससुताग्रतः । परिवेष्यापि तन्माता, कार्यायान्यगृहानगात ॥ 46 ॥ रहो रत्ने यथा प्राध, पिपासुस्तु सरोजनम् । वद्वत्त क्षीराममासाच. मुमुदे बालकोऽधिकम् ॥ 47 ॥ प्राक्तनागण्यपुण्येन, कथञ्चित कर्मक्षावात् । दित्सा वत्साशपे जाता, बोधिवीजानुबन्धमा ॥ 48 / / इतश्च कैश्चिन सुकतैः, प्राकस्सस्य मन्दिरे । kshcinmunimhaatmaa'maa-मास्क्स्स्प्न्न्पार्न्न्ः॥ 49 ॥ * से वाजप्रष्ट्याभ, निष्पुष्पफलवस् फलम् । अव सम्भ्रम विभ्र-दुत्तस्थौ स तु सम्मुखम् ॥ 50 ॥ भक्तिमारमार सञ्चार-स्फुरद्रोमाञ्चकचुकः । स त्रिई प्रदक्षिणीकृत्य, तं ननाम खकामतः ॥ 51 / / चेतसा चिन्तयामास, धन्योऽई मतगृह महत् । मद्विसपुत्तम चैत[], यतोऽसौ सङ्गतो यतिः ॥ 52 ॥ दुर्लभ चित्तमेकस्य, वित्तं चान्यस्य कस्यचित् । चित वित्तं च पात्र च, धन्यानामेकतो मिलेत ॥ 53 ॥ ध्यात्येति ध्यानसंहत्या, त्यागायोत्पन्नवासनः । पाणियां पायसस्थाल-मालम्स्येदमवम् वचः ॥ 54 ॥ हे मुने । समतासिन्धो !, विश्वबन्धो ! दयानिधे । विधेहि मयि सौम्या स्वां, दृष्टि पृद्धि (टिं) सुधाश्रियाम् ॥ 55 ॥ त्वत्सम्भावितमात्मानं, मन्येऽई जगदुत्तमम् । सर्वसंसारसारत्व-राज्यलक्षम्पा कटाक्षितम् ॥ 56 ॥ पालोऽप्यई त्वया दृष्टः, प्रभपेय बलाधिका । दरिद्रोयीन्द्रसादृश्य-सान्द्रमद्रसुखमः । / 57 ॥ सद्वित्त-चित्त-यात्राणां, संयोगो युगान्मम । त्रिवेणीसमो भूया-मनो वाक्-कायशुद्धये ॥ 58 ॥ दानं श्रेयस्ततोऽप्यन्न-दानं सस्पायस पुनः । मुनौ पात्र सुधा ध्या, विशेषाद् वेपत(पित) Page #5 -------------------------------------------------------------------------- ________________ Fo/ स्वयि ॥ 59 ॥ मदर्थ निर्मित मात्रा, मात्राऽधिविधा तथा । गृहाण पायसं साधो !-'नुगृहाण घृणाऽनृगो(णम्) ॥ 6 ॥ एतदादानतः X सयो, निनिदानमना नु माम् । पवित्रय जगत्राण !, रत्नत्रयमयाऽऽत्मना ॥ 6 ॥ त्वं मे माता पिता त्वं मे, पान्धवस्त्वं ध्योऽधुना। वं स्वामी शिवशंगामी, तस्मादादत्स्त्र धत्स्व माम् ॥ 62 ॥ इत्युदित्वा ददानेऽस्मिन् , शंददाने स्मितस्पहम् । मुनिः स्वमिव सत्पात्रं, सत्पात्र समदीधरत् । / 63 / / धन्धमन्यस्त्वसौ बालो-बालोचित्म्तिस्थितिः। परमानं मुनौ भक्तया, परमानन्दतो ददो ॥ 64 ॥ तस्मिन् ददति तदाने, मुनौ पात्रोत्तमे तदा । देवा न वपुः स्वर्ण, तबतकृते ध्रुवम् । / 65 ॥ तदा तस्मिन् भवं यन्न, बालो लेमे फलाद्भुतम् । तल्लोके विश्रुता जाता, धर्मो धीर इति श्रुतिः ॥ 66 ॥ विहृत्य निर्गते गेहा-मुनावन्वगमन सकः । मन्वानः सकले जन्म, तन्महामुनिदानतः । / 67 ॥ तदानावरे सारे, भाचोदारे स चेतसि । महोत्तममनुष्पायु-निबन्ध प्रबन्धतः ॥ 68 ॥ गाम्भीर्य सर्वतः शस्य, सर्वभावेषु भाविनाम् । विशेषतः शुभे दाने, यदधान् बालकोऽपि सः ॥ 69 ॥ यदयद् गेहसर्वस्वं, परमानं सुघोपमम् । तद् दत्वाऽपि दधौ चित्ते, यथा कोऽपि विवेदन ॥ 70 ॥ कश्चिद्दस्या समर्थोऽपि, किञ्चिद् वक्ति भृशं ज्ञे। कोऽपि दचा महामागो, न तद् वक्ति मनागपि ॥ 71 ॥ एवं दयाऽपि गाम्भीर्या-भाऽऽचख्यौ मातुरप्ययम् । ततः सम्माव्यते भव्य-धर्म छनो महाश्रिये । / 72 / / समागत्य पुनर्मात्रा, परिवेषितपायसम् । प्रायशो घुभुजे स्निग्ध-मुग्धमुग्धमतियतः ॥ 73 / / गुरु-देव-पितृ-स्निग्ध-युद्ध-ग्लानाधनेषु च । दचा यद् भुज्यते भुक्त, तच्छेमुदरे भृतिः॥73॥ सस्मिमेव दिने सार्य, वत्सरूपाणि चारयन् । बहिष्टा मुनि स्पष्ट-मुयविष्टस्तदन्तिके ॥ 75 ॥ धर्म पतर्विध शुद्ध, मुनिनाऽऽविष्टमिष्टवत् । प्रीत्या शुधार विश्रान्ता, कलापीवादगजितम् ॥ 76 / / यत्सपालस्सदाऽकर्ण्य, धर्मकर्मोग्रशर्मदम् । योगीर परमानन्द-मन्दोदा SC Page #6 -------------------------------------------------------------------------- ________________ / भुदोऽभवत् ॥ 77 / / दथ्यौ च हृदये धर्मः, शर्महेतुएकत्रिमः । विश्ववन्धुरहो ! धर्मों, धर्मः कल्याणवलिभः । / 78 ॥ भारतब्य- 9 नियोगेन, तदायुः क्षतिमागतम् । विसूचिकारवादाप, परलोकमतर्कितम् ॥ 79 ॥ यस्मिन पेशे च काले घ, पन योनि-यो पे । जीधैर्यद्धं हि यत् कर्म, प्रायस्वस् तत्र भुज्यते ॥ 80 ॥ इत्येवमेव सुकृत समुपायं पर्यः, सद्भापदानमरातः svvsvmaassH। तद्रोरमन्दिरमुपेक्ष्य समक्षमक्षः, पुण्येन सोऽत्र विदधे सविधे समृद्धेः ॥ 81 ॥ तस्मिन् क्षणे तैत्युग्न-पुण्यनैपुण्यभूपतिः सासमस्तनोति स्म, विस्मयस्मेरिणी दशाम् । / 82 ॥ यो दानपुण्यनैपुण्य, पालोऽपि बुधवन् दधौ । निर्धनोऽपि धनीषा कानात् धन्यो । मुवेऽस्तु सः । / 8 / / तदान पुण्यवंशतः शिशुरेष पेष-विसादिभिहितोजवितोपयोगी । यत् आस्थतीप्सितसुखं सुषमाविशेषाव , दि तत् प्रोच्यते समुचित जिनधर्मयोग्यम् ॥ 84 ॥ इति धन्यमहापुण्य-नररत्नशिरोमणेः । जिनधर्मजयानन्दः, प्रस्तावः प्र्थ्मोज्ञि॥85॥ इति श्रीधन्यदानचरिते पूर्वभवपरमानदानपुण्यार्जनः प्रथमः प्रस्तावः ॥ 1 ॥ अथ द्वितीयः प्रस्तावः । अथामदानोभतपुण्ययोगात, समर्जितोदात्तकुलोपयोगात् । स बालजीवोऽवततार यत्र, यथास्वरूपस्तदिहोयतेऽनः ॥ 1 ॥ | पानात् मज्जन्म कुलेष्वरोग, सौभाग्यमाग्योभतिलाभयोग्यम् । रूपं सुसंयोगफलं यशश्थ, सोधिसिद्धिश्च जयो पन्ध ॥ 2 ॥ सत्रैव नगरे लक्ष्मी-लीलापुण्याख्यनागरे । धनसाराभिधा श्रेष्ठी, ज्येष्ठोऽस्ति वणिजा बरः ॥ 3 ॥ लक्ष्मीमति पाणिज्ये, सर्वतो ॥ व्यवहारिणाम् । मत्वेति यस्तदेवाधाद् बहुधोक्तऋयाणकैः ॥ 4 ॥ राजहंसीव सत्पक्षा, सन्मानसनियासिनी । प्रिया शीलम(वती ॥ तस्य, नामता परिणामतः ॥ 5 ॥ या देव-गुरु-बन्धनो, मकथा पतिमनोऽनुगा । सर्वकार्यकरी गो, सा बी भीरिख शस्यते 6 ॥ Page #7 -------------------------------------------------------------------------- ________________ पता श्रेष्ठि- श्रेष्ठिन्यो- गृहवासं वितन्वतोः । प्रयाति सुखतः कालः परस्परमुपेतयोः ॥ 7 ॥ पुरा पुत्रत्रये जसे, प्धानुक्र्म्नाम्व्य्। स्वस्वभावसमायुक्त - प्रागुयात्तात्मकर्मवत् ॥ 8 ॥ धनदत्ताभिधः पूर्वो, धनदेवो द्वितीयकः । तृतीयो धनचन्द्रश्थ, प्रायश: सच्चाथ तं । / 9 / / विनयादिगुणादीर्णा - स्वत्पत्न्योऽपि क्रमाविमा । धनश्रीर्धनदेवी च धनचन्द्रा तथाऽपरा ॥ 10 ॥ पितृमातृधातु-भ्रातृजायादुम्बके । शीलवत्या सुतस्येन स जीवोऽप्युदपद्यत ॥ 11 ॥ तस्मिन् गर्भे समुत्पन्ने, बहुपुण्ये पुराऽर्जितात् । शुभस्ममेव माता सन्तोषिता यभौ ॥ 12 ॥ सभिधेः समिधेर्धात्री, यथा दृष्टाऽपि तुष्टये । तद्गर्भवस्यभून्माता, सातारूपाता , तिः । / 13 / / यस्मिन् दिने प्रियाकुक्षों, गर्मत्वे सोऽवतीर्णवान् । तद्दिनात् स धनैः श्रेष्ठी, वह बाधिवद् विचोः ॥ 14 ॥ यथा कल्पतरो, वर्धनन्दनावनौ । तथाऽसौ वर्धते गर्भे, मातुर्वाञ्छितवत्सलः ॥ 15 ॥ यथाऽककरण्डस्थे, दीपे गेहं प्रदीप्यसे । मातृगर्भस्थिते तस्मिन् गृहं माताऽप्यदीप्यत । / 16 / / दोहदा दानपुण्यादौ, बभ्रुवुर्मातुरुत्तराः । ते सर्वे पूरिता। पित्रा, मित्रायितमनोरथैः ॥ 17 ॥ गर्भमासानू नवासीत्य, ससार्धाष्टमरात्रिकान् । सुप्रशस्ते दिने वार - धिष्ण्य - योगबलाधिक ॥ 18 ॥ लग्ने ग्रहबलोपेते, केन्द्रगे गुरुभार्गवे । रोहणाद्रिक्षमेवाम्बा सुतरत्नमजीजनत् ॥ 19 ॥ शुभलक्षणसम्पूर्णो रूपलाअर्र्य्ण्यवान् । दीप्तिमानद्वताकारः, पुत्रो जातः पितुः श्रिये ॥ 20 ॥ तज्जन्मनि प्रशस्तानि, निमित्तान्यमर्वस्तदा । वर्षप्रकर्षियोषित्कं सञ्जातं सूतिकागृहम् ॥21॥ निधीयमाने तन्नाले, भूमावाचारकारणात् । निःससार मह:सार- मणिनिधी रसास्वना (तला) t ॥ 22 ॥ तं निधि तमिवावाप्य, धाथ्या निर्गतमग्रतः । धन्यो धन्योऽयमधैष, यो घनेन सहाजनि । / 23 / / सुत-शेषधिसम्प्राप्तिहृष्टचिता मिथोना । धन्यनामेति निर्माय जगुतं कुलयोषितः ॥ 24 ॥ त्रिमिर्विशेषकम् ॥ अन्योऽपि प्रीतिमालोकः, कुल Page #8 -------------------------------------------------------------------------- ________________ म - CAARAK जस्वजनादिकः । चकार सारतन्नाम्ना, वर्धापनमहोत्सवम् । / 25 ॥ नियु (वर्त्य सूतक रीत्या, द्वादशाहे महामहे । पित्राऽपि तस्य तनाम, सु(स)कुटुम्बमदीयत ॥ 26 ॥ तस्य जन्मोत्सवाहास्तु, पितृभ्यां विहिता हिताः । तदाऽकस्माद् धनप्राप्ति--स्तद्भाग्यादभवद् सवः ॥ 27 ॥ शुलपक्षरिसीयेन्दः, कलाभिर्वर्धते य्था। सुखस्थः शङ्करप्रेयान , सल्लक्षगविचक्षणः ॥ 28 ॥ सच्चकोरहदामोदी, तन्धन कुवलपश्रियम् । धिष्ण्यराजिष्णुराशाद्युत्, स धन्योऽपि तथोचकैः ॥ 29 ॥ युग्मम् ॥ स्नेहपानीयसंसिक्ता, सच्छायोपाय6! तन्मयः । शाखीव वर्धते धन्यः, सार्ध पितृमनोरथैः ॥ 30 ॥ लौरकर्मादिका लात-क्रियाश्राचारहेतवः । ताः सर्वास्तस्य पितृभ्या, 19 विहिताः सन्महोत्सवाः ॥ 31 ॥ अथ पञ्चान्ददेशीयो, विद्यादानार्थमर्थतः । शालायां पण्डितस्याय, पितृभ्यो विनिवेशितः 18 ॥ 32 ॥ विनयाद् विघाः सङ्ग्राह्याः, पुष्कला धनतोऽपि c। विद्यया वा पुनर्विद्या-त्रयमेतत् तदासः ॥ 33 ॥ गणिताचा क्ला। सर्वा युद्धिस्र्व्स्व्भूमिकाः। द्वाससतिरपि स्पष्ट-मधीतास्तेन धीमता ॥ 34 ॥ विद्याश्चतुर्दश श्रेष्ठाः, षडङ्गाधा यथाक्रमम् । पठितास्ता ह्यपि प्राज्य-विनयात सुगुरोर्मुखात् ॥ 35 / / यत्र पुण्यं हि तत्र श्रीयंत्र श्रीस्तत्र धीरपि । यत्र धीस्तत्र युक्ता हीयंत्र हीस्तत्र नीरपि ॥ 33 ॥ यत्र नीस्तत्र वागीशा, यत्र चाक् तत्र सा धृतिः। यत्र श्रेयश्च तत्रैव, गुणाः सर्वे विसृत्वराः ॥ 37 ॥ एवं प भणनात तस्मि-लक्षणानि गुणाः पुनः । सङ्क्रान्ताः पूर्वपुण्यत्वात् , पदार्था मुकुरे यथा ॥ 38 ॥ त्रिमिविशेषकम् ॥ स यदाऽप्याप्तविद्योऽभूत् , सकल: कमलालयः । यौवनेनाप्पलचक्रे, शकेणैरावणो यथा । / 39 / / रूप-लावण्य-धन्यात्मा, संधिवा यौवनश्रिया । वृतः सौभाग्यलक्ष्म्याऽपि, सर्वः पुग्यास्पदेच्छुधीः ॥ 40 ॥ पितृभ्यां स्वजर्मेने, स गुणैर्विनयादिभिः । एकेनापि गुणेनानी, प्रायः सर्वत्र पूज्यते ॥ 41 ॥ निष्काले गुणा एव, परेष्वपि विजिस्वराः । किं punarvinayenASSRTE, शूरा वा गुण Page #9 -------------------------------------------------------------------------- ________________ || चक्रिणा ॥ 42 / / आइत्येति पितृभ्यो स, सत्यग्रेऽपि सुतत्रये । विशेषात् स्वात्मत्रत प्रेष्टः, गुणा मानप्रदाः खलु । / 43 ॥ [81 बद्धत्वं च लघुत्वं च, नास्ति मानत्वतत्वदम् । गुणी लघुरपि श्रेष्ठो, ज्येष्ठोऽपि विगुणो लघुः ॥ 44 ॥ इति स्थितिमते 18 सर्व कुटुम्ने तद्धितावहे । पित्रोरपि सतोरेतद्-बान्धवा द्वेषिणोऽभवन् ॥ 45 ॥ एकदा पितरावूचुः, प्रचुरेआस्तदग्रजाः । समाने l सति सूनुत्वे, किमेष घडु मन्यते ? ॥ 46 ॥ प्रायः पुत्राः समाः सर्वे, पितृणां हितहेतुतः । अङ्गजत्वा भृतत्वाच, पोषणादिविशेषणात । | ॥ 47 ॥ एकोदरत्ये तुल्यस्य, लघोरपि सतोऽस्य तु । अत्यादरपुरस्कारः, क्रियते किमु कामतः ? ॥ 48 ॥ युग्मम् ॥ इति प्रयाणां पुत्राणां, तेषां धन्याग्रजन्मनाम् । निआय्य वाक्यमाशय, जगतुः पितरावथ ॥ 49 ॥ प्रय[] पुत्रकाचात्र, TG॥ निसपा निगुणाः किमुत्रथ यूथपरिभ्रष्ट-गजवद भञ्जितक्रमम् ॥ 50 ॥ गुणा: सोत्र पूज्यन्ते, न वृद्धत्वं न सत्कुलम् । अयाजा । मलास्त्याज्या ग्राह्याः सुमनसो वनात् ॥ 51 ॥ गृहजोऽपि रजापुञ्जः, क्षिप्यते निर्गुणो बहिः । बहिर्भवने नेया, खानेमरना । 'पि मङ्गला ॥52॥n कोऽपि वल्लमः काय:(थ)-प्रायः सार्थपरे जने । गुणान वल्लभः सोऽपि, सर्वत्र निजकार्यकृत् ॥ 53 / / निष्कूलोऽपि तथोग्रोऽपि, विरूपाक्षोऽपि भैरवः । रुद्रोऽपि गुणतः पूज्यः, किं पुनस्त्वेष सत्कुलः 1 ॥ 54 ॥ तस्मात त्यावा गुणानस्य ॥ पूजयावः परेऽपि च । ततो न कार्यों युष्माभि-गुणद्वेषोऽस्य सोदरी । / 55 ॥ एवं च न्यत्कृता युक्तया, पितृभ्यो तेऽजाधमाः पुनः किमपि प्रत्यूचु-चिआटास्तादृशाः खल । / 56 ॥ यद्येवं भवतोरस्मिन] निर्बन्ध[:] स्नेहबन्धुरः । परीक्षा क्रियता तईइ, यहि ॥ त॥ सर्वत्र सम्मतम् ॥ 57 ॥ गजोऽपि चतरजोऽपि, पत्तिश्चापि स्थ्स्त्था। मणि-स्वर्णादिकः सर्वा. पदार्थः सुप्रीक्स्सित्ः॥ 58 ॥ परीक्ष्यमाणा ये दक्षा, क्षमन्तेऽत्र परीक्षितम् । ते तु मन्सः सतां मान्या धन्या हि सुपरीक्षिताः ॥ 59 ॥ EKANAGAR Page #10 -------------------------------------------------------------------------- ________________ TIMI दुति सेषां वचः श्रुत्वा, युक्तिठरक्तिमुपस्थितम् । किश्चिद् विमृश्य पितृभ्या, या कृतं निरूप्यते ॥ 6 ॥ द्वात्रिंशद् रूपका भाग्य-लक्षणश्रीनिरूपकाः । तेभ्यस्तायां तु पितृभ्यां माणिज्याय धियाऽर्पिताः ॥ 11 ॥ ॥ 5 6 पृथक पृथग दिशो गत्वा, कृत्या च ऋयवित्रायम् । लार्भ नौ दर्शयय मोः 1, इत्युक्त्वा प्रेषिताः पुताः ॥ 6 ॥ परीक्षाव्यमारत्या-गत्य स्थान प्र(य)थेप्सितम् । व्यवहर्तुमथो लमा व्यवहारो हि कामधुक ॥ 13 ॥ध्न्योऽपि द्रव्यमासाघ, OMA तन्मान पितरन्तिकात । जगामोहामघी राज-मार्ग वर्गोसमोचमः ॥ 64 ॥ प्राक् सजीचे प्रयाणं हि, श्रिये फ्रेयं व्न्निक्सुते||| 6 मवेति मेण्ढक प्रौद, जग्राहाग्यगुणग्रहः ॥ 65 ॥ लास्वा से यापदायातो, राजमार्ग समग्रमुस । राजपुत्रस्तता कोऽपि, समा- 13 # यातः समेण्टकः ॥ 66 ॥ धन्यस्य मेण्ढकं दृष्ट्वा, राजपुत्रस्तमप्रवीत् । योध्येते पुद्धिसो मेण्डौ, परस्परजिगीषया ॥ 67 ॥ मरतिपणीकस्य कस स्पृहम । राजमार्गजनान्वर्धा, मेण्डको तावडोकताम् ॥ 68 ॥ घासापासप्रपाताय. प्रथम त्वा । द॥ महोद्धतम् । शीर्षाशीर्षि महामर्ष, युयुधासे तु मेण्डको ॥ 69 ॥ युध्यमानेन धन्यस्य, मेण्डकेनोडदार्यता । राजम्मेण्टको जिग्ये, भाग्य हि बलवत्तरम् ॥ 70 ॥ राजाङ्गजस्य मेषेऽथ, भाशेरे विशेषतः । धन्यो जय च दीनार-सहस्र लब्धवान् पणम् ॥ 71 / / II सात्योभयमिभ्यात्मा, गृहमागस्य सत्वरम् । तासाय होकयामास, सुपुत्रः खलु तादृशः ॥ 72 / / अन्ये तु भ्रातरो भाग्य-वर्जिता धन्यनिर्जिताः । अलाभस्वल्पलाभस्वा भाग्ययोग्या हि संम्पदः ॥ 73 ॥ पुनर्द्वितीयषेलायो, प्रयोऽध्या भ्रातरोऽयदन । भ्याई परीक्षा क्रियता, श्रेयो द्वित्रिः परीक्षितम् ॥ 74 | पितृभ्यो पूर्वपुत्रोक्त-माकाकीर्णनिर्णयम् । परीक्षार्थ पुना किश्चित, पर्याकोधि विचारतः ॥ 75 ॥ एकश्या तु परीक्षायो, धन्योऽभूत् धनकामधुक् । द्वितीयस्यां पुनर्भया-विष्टार्थप्रथनप्रथा ॥ 75 ॥ पुनः AKARKERALA Page #11 -------------------------------------------------------------------------- ________________ W) परीक्षावीक्षार्थ, पुत्रेभ्यो ददिरे तदा । कल्याणमापकाः षष्टिः, पितृभ्यो तुष्टिपुष्टिदाः ॥ 77 ॥ तदादाय महापास-क्रय-विक्रय-निष्क मान् । पकृत्रयोऽपि तेऽत्यर्थ-मर्थेच्छा हि नृणां भृशा ॥ 7. !! महोघमाम पनस्तेमा: गनहारविहारिणाम ! न कोऽपि लामा हा प्रायोऽभूत, फसं दैववशं खलु ॥ 79 ॥ धन्योऽथ पुण्यनैपुण्य-युद्धिसमिधिसनिधिः । यल्लामाय शुभ लेमे, तस्स्वरूप प्राप्यते 80 ॥ मनासमाधिमाधाय, विधाय जिनदर्शनम् । प्रणम्य सुगुरुनादौ, स्मृत्वा पञ्चनमस्क्रियाम् ॥81 ॥ पित्रोरवेशमासाद्य, निर. विद्यक्रयाणवित् । मुक्त्या चतुष्पथे प्राप्तः, स सर्व सफलं विधः ॥ 82 ॥ कस्यां च विपणश्रेणी, सुषणायाविचक्षणः । चिक्रीपुः क्रेयं लामाय, हट्टा समुपाविशत् । / 83 ॥ इतस्तत्रामवद् द्रले, तुझेच्छो धनमीलने |म्हाध्न्याभिध्ः श्रेष्ठी, कपणानो शिरोमणिः PML 84 ॥ तेन कृत्वा महारम्मी, स्तम्भैर्दुर्गतिसद्मनाम् । पाप्मनाऽमाननं येन, तेन द्रव्यसमर्जनम् । 85 ॥ यथा नन्दोऽभवत् राजा, नव्यद्रव्याद्रिसङ्ग्रही । सथैयास्थित वित्तीय सञ्चयोचित्तवेतनः ॥ 86 ॥ रात्रिन्दियं विना स्वाप, प्रायशो भोजन विना। त्यक्त्वा6 लस्यमसौ द्रव्य-कोटीकोटीरतो ययौ ॥ 87 ॥ पापानि कृपणाः कुर्यु-वितार्थ स्वार्थनिःस्पृहाः । तदर्जितं धिया धीरा चीराः । केधन मुझते ॥ 88 ॥ स धर्मायापि नो दले, न कर्मण्यपि च शर्मणि । न नर्मणि च नो दीने, हीनेवीने च किचन ॥ 89 / / स्वजने सजने वाऽपि, नाऽऽसने न दवीयसि । दुःस्थे सुस्थे प्रशस्तेऽपि, ग्रासमात्रं न यच्छति ॥ 10 ॥ पुत्रस्यापि न कस्यापि, 3 शत्रोरिव यथा तथा । किश्चिन्मात्रं न स प्रायो, दित्सति छापिच्छलः ॥ 91 ॥ न माता न पिता नेष्टो, बन्धुनापि न पन्धुरः । | कृपणस्य न कोऽप्यक्ति, वल्लभो द्रविणाद् ऋते ॥ 92 ॥ नाममा नापि परः कोऽपि, कपणस्य सुमोज्य्स्क्। यो न धक्के स्वयं व्या-बन्यस्मै स कथ शुधीः 1 ॥ 13 ॥ न वस्त्राणि परीधते, विशेप्सुर्वपुषः श्रिये । यैः कृत्वाऽऽलोक्यते लोके, मानसन्मानपूजनम् Page #12 -------------------------------------------------------------------------- ________________ Ka ब - ॥ ॥ 94 / वार्षिकेऽप्युत्सवे दीपा-स्यादौ शाल्यादिभोजने । मियाममस्य शस्याथ, नो विशेदुरे कदा ॥ 95 ॥ मितम्पचस्यक वस्याहो !, सत्यपि द्रविणोचये । भोजनाच्छादनेच्छासु, न कदाचिदभूद् वरम् ॥ 96 ॥ मुखानुकूलताम्बूल-दानन्दनचन्दनैः । / नानाऽपि नासको मेजे, सुविनीतैर्यथा खलः ॥ 97 ॥ सोऽर्थिभिः prAca'mAno'tha, नामभ्रान्त्या भ्रमभ्रमः । चोकपीति पत-2 स्पीति, शाशपीति विरीतिमत् । / 98 ॥ चेतसा चिन्तयन् ब्रूते, तेजोभञ्जकं वचः । गालिभिलनीयोऽई, न च याव्यस्तु । याचकः ॥ 99 ॥ यो मां मुधिशिलान्यात, मामाको मालमा । / 6 याचकवाचाऽस्तु, बज्रपातोपमक्रमः ॥ 10 ॥ जातजन्मोत्सवे प्रायो, मायमाणः स मार्गणैः । मार्गगैरिव भिमात्मा, रोरवीति खरस्त्ररम् ॥ 1.1 ॥ कि बहन्यमषि प्राविवेश्मिक स्वजनादिकम् । कस्मैचिद् ददत वीक्ष्य, वीक्षाऽऽपनो भवत्यनम् ॥102॥दीने हीने कचिद् दीय-माने दाने नु दानिना। शिरोपतिर्जायते तस्य, बराकस्यास्य पश्यतः ॥ 103 / / ऐहिकाऽऽमुश्मिकानर्थ-साथै निःशङ्कसङ्कः । अशोभलोभसंक्षोभस्तोमदौर्भाग्यभोगभः ॥ 104 ॥ दाध्येति ध्यानसन्धान-विध्याताध्यात्मचेतनः । तद्धनो निर्धनो वाजध-ख्रिसन्ध्यं पनमिसुधीः ॥ 105 ॥ युग्मम् । एवं च कुर्वतस्तस्य, तद्धनस्य धनाशया । धने घनेऽपि वृद्धत्व-माससादाऽऽपदा पदम् ॥ 106 ॥ पुत्र-पौत्रा- | दिक्वेइषा-दन्यदास हृदा न्यदात् । तथा धन निधीकुर्ने, यथा कोऽपि न विन्दति ॥ 107 ॥ इति ध्यात्वा मुत्र खावा, कृत्वा । गर्स गृहान्त्रे। द्रव्येण पूरयामास, रजो नीत्वाऽऽत्मसम्मुखम् ॥ 108 ॥ यदा तु कृपणो धात्र्या, विदार्योदरमादरात् |ध्न् विपति रक्षार्थ, धूलिमात्ममुर्ख नयन् ॥ 109 ॥ तदा तद्गर्तवृत्तास्य, प्रसार्यावार्यसम्मदात् । बम्भणीति धर्म मेदो, धूलिवको तवास्तु भोः ॥ 110 ॥ तथाऽन्तःशुषिरा खट्वा-मपटुकटुचेष्टितः । बभार सारविस्तार-प्रलरत्नोऽथ यत्नतः ॥ 111 ॥ Page #13 -------------------------------------------------------------------------- ________________ *गामापूर्य यत्नेनो-परि खट्यां निधाय ताम् । तदेकानमनास्तत्र, तस्थावस्थानकस्थितिः । / 112 ॥ तत्पर्यङ्कासनासीनो, मूर्छास्त(स्त)गितलोचनः । दाध्याति ध्यानवानेतद्, योगीव परमक्षरम् । / 113 ॥ यदीग् निश्चलं वेतो, जन्तोः सन्तोपतो भवेत् । शुभाथ तत् तदैवाशु, कैवल्यमवलम्बते । / 114 ॥ प्रायोज्यस्यापि जीवस्य, द्रव्यादिविपये मनः । यादृशं वादृशं घेत् याद् , धर्मे नन्द मुलभं अधम् !! 118 ॥ " न घेत्त्यसौ वराको यद् , धनं यत्नेन रक्षितम् । समं न केनचिद् याति, भ्वान्त्र्मुपे-है। का युपा ॥ 116 ॥ विना भूतस्य दानेन, धनं रक्षाविधायिनः । किचिन्मात्रमिहामुत्र, नोपयोगाय जायते ॥ 117 ॥ " स जराजीर्ण-17 सर्याङ्गो, मुमूर्षुर्मूर्खशेखरः । प्राप पापसमायुक्तो, मोहमौढ्यमनूढकृत् ॥ 118 ॥ समुत्पाटयितुं खट्वां, प्रारंभे मां निरीक्षितुम् । * तत्पुत्रैर्धनलिप्साय, दोषमूलं हि सा यतः ॥ 119 ॥ पाणिभ्यां संस्पृशन पादौ, पुत्राणां स बदन मृदु । प्रोचे भो नन्दना ! मनां, कृड्ड्वं खट्वां मदन्यतः । / 120 / / प्राणेभ्यो वल्लभा यन्मे, खट्वेयं घटते स्फुटम् । ततो न कार्या दूरेण, पितृभक्तैः सुते. 5 रिति । / 121 ॥ पुनरूचे विचार्यान्तः, कृपणः स्वसुतान प्रति । समयोचितपाथेयं, दवं मद्यं सुता ! हितम् ॥ 122 ॥ ये IM भवेयुः पितुर्भक्ता, युक्तास्ते नन्दनाः पुनः । शेपास्तूबर-हृद्दारि-कृमिकीटोत्कटाः स्फुटाः ॥ 123 ॥ श्रुत्वेति पितुरादिष्ट-मिटं ते हैं को मुदितास्तदा । पुण्य दातुं पितुः पातुं, स्वाख्यातुं स्त्रविचेष्टितम् । / 124 ॥ ततः स कृपणः प्रोचे, विचिन्त्योचितमाचितम् । कार्यः संस्कारपुंस्कारो-'स्यानया खदया समम् ॥ 125 ॥ इत्युक्ते लोभभूयुक्त, पित्रा सत्रा स्वचेतसा । जहपुः सुपर्म प्रोचु-स्तात ! | त्वं निःस्पृहो गृहे ॥ 126 / / सत्यपि स्थापतेयस्य, सारे द्वारे स्वदर्जिते । यदेतदेव देवत्वं, पुर्याचसे वसु ॥ 127 ॥ इत्यङ्गीकृतमात्मीय-मुदितं मुदितः पिता । पुत्राश्चात्र महामाव-नियंयाभयदानतः ॥ 128 ॥ प्रायो न कोऽपि कस्यापि, जानात्यान्त- 1 Page #14 -------------------------------------------------------------------------- ________________ रमन्तरम् । पितुर्हषः परः कोऽपि, सुतानां तु परः परः ॥ 129 / / यदा यस्यापि कस्यापि, वाञ्छितं स्याच्छमाशुभम् । तदा 18 तस्य प्रतिश्रुत्था, श्रुत्या सर्वेः प्रमोदते ॥ 130 ॥ यदुक्तं 'मानुषं कूट, लाकुटं पौल्ल्यमान्तरम् । प्रायो न ज्ञायते । तच्चो-भयं सत्यमभूत् तदा ॥ 131 / प्रायः कार्यों न विश्वासः, स्वस्थान्यस्यापि कस्यचित् । पिताऽपि तापितस्ताक्, सुता अप्यसुतादृशाः ॥ 132 ॥ एवं स्त्रासितस्यास्य, कृपणस्यायुषः क्स्स्ये। पञ्चत्वमासदन सधः, प्राणाः प्रकुपिता इव । / 133 ॥ म सुतै रत्न-सद्यत्ना-18 नभिज्ञैस्तदवज्ञया । सट्वायां चाटितो निन्ये, संस्कृत्यै पितृकाननम् ॥ 134 / / याचितायां तु खट्वायां, श्मशानाधिक्रतैरिति । कलिः सङ्कलितः कोऽपि, समं तत्स्वजनैस्तदा । / 135 ॥ तज्जनरन्तरे भूत्वा, कृत्वा कालनिषेधनम् । सखंपनाऽपिता खट्वा, | चण्डालानामनादरम् ॥ 136 ॥ श्मशानेशेन सा खट्वा, शीर्णा जीर्णोति निर्णयात । विक्रेतुं विपणिश्रेणि-मानिन्ये धन्यपुण्यतः । ॥ 137 ॥ विशेषाद् यत्र धन्योऽस्ति, स्थितः संक्रयणं चिकीः। तत्रागताऽथ साऽदर्शि, धन्येन बुधबुद्धिना(तः) / / 138 ॥ " यतो । भ्यासवशा विद्या, लक्ष्मीः पुण्यवशा पुनः । दयादानवशा कीर्ति-बुद्धिः कर्मवशा तथा ॥ 139 ॥ ततो बुद्धच्या तकां खट्वां, दृष्ट्वा स्पृष्ट्या छटाऽम्भसा । सगर्भेत्यवमत्यान्तः, सलक्ष(क्ष्य)त्वादलक्ष्यत् । / 140 ॥ " तृणवल्ट्यावलिच्छन्नं, वृक्षकक्षादिरक्षितम् । / सध्या पश्यन्ति धीमन्त:. काव्यार्थमिव सद्वनम् ॥ 141 ॥ चरैः पश्यन्ति राजानः, शास्त्रैः पश्यन्ति पण्डिताः । गाबो घ्राणेन II पश्यन्ति, धिया पश्यन्ति धीधनाः । / 142 ॥ " खट्वेयं विकटा थेपा-सारभारवती सती । हर्षप्रकर्षहेतुश्च, ततोऽन्या रत्नभरिव । ॥ 143 / / तथा च घनिनां गेहे, वस्तु खट्वाऽऽदि सुन्दरम् । निःसावधं च सम्पन्न, ततोऽप्येया सुखाय मे । / 144 / / इति निश्चित्य तत्कालं, शाली अन्यः कलाकलः । देयं दत्वाऽथ तां क्रीवा, नीत्वाऽगानिजमन्दिरम् ॥ 145 ॥ एकान्तमेत्य निचित्य, तत्स्व. Page #15 -------------------------------------------------------------------------- ________________ रूपमवेत्य च । योगीय विगतस्वेच्छः, पित्रोरन्तिकमाययौ ॥ 146 ॥ प्रणम्य प्रणयप्रीत्या, पित्रोः पादौ प्रमोददौ । प्रोक्तं स्वरूप मंतत्कं, पुरः सर्वमढौकयत् ॥ 147 ॥ ततः श्रीविश्रुता तेषा, प्रससार रसास्पृशाम् । कीर्तिर्धन्यस्य पुण्यस्य, सर्व भाग्यवतां शुभम् ॥ 148 ॥ तद्भातृणां भृशेच्छाना, क्रय लाभाय चनुपाम् । अल्पापलाभसम्पत्ति-आता दुष्कृतदुर्धियाम् ॥ 149 ॥ यथा(दा) तेपा- | TA मिदं जातं, जहास जनता तदा । 'शुभाशुभेच जन्तनां, लोकः संवाद्यते खल' / / 150 / / पितरौ च कुटुम्ब च, यान्धवा बन्धुरा ॥ गिरा । अन्यय-व्यतिरेकाम्यां, धन्यं तांश्चापि भाषते ॥ 151 ॥ ततस्तेपामधन्यानां, विषाद-मदमीयुषाम् । मत्सरो हृत्सरो व्याप, पापो धन्येऽपि धीधने । / 152 ॥ "दुर्जनानामियं रीतिः, प्रीतिमत्यपि मत्सरः । गुणागुणविशेषेण, सुजना दुर्जनाः पुनः । / 153 ॥ " 5. अतः स्वभावतस्ते तु, मिलित्वा कलिकल्मषाः । मन्त्रयन्ति कुमन्यत्वं, धन्यं हन्तुं हतात्मकाः ॥ 154 ॥ धन्यस्तु वस्तुविज्ञान-दानवापि सबने । पितवद भ्राता स्येपु, विशेषानतिमातलोत ॥ 155 ॥ शीर्षक: शालिरम्भोदा-स्तोयश्च फलिनः फलैः । कुलीना विनयोपाय-नमन्ति न भयाद् भुवि ॥ 156 ॥ " इति धन्यगुणोत्कर्ष-धर्षाकालघनाघदः । न प्रीणयति कांस्कांच, कलावपि का कलापिनः 1 ॥ 157 ॥ तद्गुणाग्रहणं श्रुत्वा, विश्वनापि रिमृत्वरम् । श्रीराजगृहवास्तव्यः, श्रीगोभद्रः स्म मोदते ॥ 158 ॥ शालिभद्रानुजां भद्रा-कुक्षिव(वि)त्याद्रिमद्रिकाम् । सुभद्रा नन्दनीं तस्मै, धन्यायादादुदारधीः । / 159 / / श्रीमन्महोत्सवेनाथ, सार्थवाहसुता हि ताम् । परिणीयानणीमाश्री-धन्यो मान्योऽभवद् सुवाम् ॥ 160 ॥ " नूनं स्वसदृशे जाते, संयोगे द्म्प्तीप्दे। पोस्फू बन्ते गुणा वृक्षा, जलसिक्ता इयाधिकम् । / 161॥रा बर्भवेत् क्वापि, वरः कायि गुणैर्वड । वधू-वरं द्वयं योग्य, जायतेऽगण्यपुण्यतः * ॥ 162 ॥ " यान्धवास्तु त्रयोऽन्यग्राम्या) मत्सरोच्छे(त्से)कपिच्छलाः । चिन्तयन्त्यन्यथा धन्ये, विधातुमसमञ्जसम् । / 163 / / RE ***** Page #16 -------------------------------------------------------------------------- ________________ त्रमू RAILORCAKRACK***** तत् क्षुदालोचनं स्नेह-मोचनं समवेन्य ताः ! भातनायास्तु धन्याय, प्रीत्यैकान्ते न्यवेदयन् ॥ 164 ॥ मा मंस्थास्त्रमिदं देव तरोऽभी हिता मताः । यदेते चिन्तयन्त्यन्त-स्तद् वक्तुमपि नोचितम् । / 165 / "प्रायो दुर्जनवृत्तीनां, न स्वकीयः परोऽपि वा । खलत्वेन खलु माया~, खेलयन्त्यखिलं खलाः ॥ 166 ॥ " धन्यः प्रोवाच हे भ्रात-जाया ! मायाविवर्जितम् । भ्रातृणामपराधा हि, कोऽपि नारोपितो मया ॥ 167 / / " अपराद्धं विनाऽन्येऽपि, ना(नो) रुप्यन्ति द्विपोऽपि च । कि पुनतिरश्चैको-दरस्पेन कृतादराः । / 168 / / बान्धवास्तु प्रयोऽप्पच्या. मत्सरोच्छे (त्से)क्पिच्छ्लाः। चिन्तयन्त्यन्यथा धन्ये विधातुमसमञ्जसम् ॥ 169 ॥ इत्येतद् वचनं श्रुत्वा, धन्ये मौनमुपेयुषि । खलचेष्टां कलेवृत्त-मिति ता जगदुर्यतः ॥ 170 ॥ " akAraNaQdho'saGkhyAH ससख्याः कारगक्रुधः । न कारणेऽपि कुप्यन्ति, पञ्चपास्ते जगत्यपि 51 ॥ 171 / / " सदाकर्ण्य सकर्णोऽन्त-धन्यो मन्युविवर्जितः । न स्थातुमिह मे युक्तं, त्याज्यं सङ्क्लेशकद् यतः ॥ 172 ॥ "यत्र ॥ स्वोऽपि यरो वाऽयि, प्रायो येत चेतसि । तत्र न स्थीयते स्थाने, स्थाने तथागजागरः । / 173 ॥ पराबाघां यतः सन्तो, नो कुर्वन्ति । विवेकिनः । परपीडापरित्यागः, पुण्यमेव हि गण्यते ॥ 17 ॥ " इति निश्चित्य चित्तान्त-नितान्तोत्साहसाहसः । निर्ययौ स्वगृहात पुण्य-परीक्षामीक्षितुं क्षितौ ॥ 175 ॥ ग्रामाऽऽकर-पुराराम-रामणीयकसकुलाम् । स पृथ्वी परिवनाम, निकामसजनात्मक । ॥ 176 ॥ तं भ्रमन्तमदभ्राभ, यो जनः पश्यति स्म सन् । स स्वीर्य सफलं मेने, नयनद्वयमायतम् ॥ 177 ॥ मार्गगः सोऽन्यदा कापि, क्षेत्रासनमुधि स्थितः । कोदुम्बिकेन केनापि, दृष्टः स्पष्टतराकृतिः ॥ 178 ॥ प्रस्तावाद् भोजनार्थ च, न्यमन्त्र्यत स मित्रवत् । 'भाग्यभाजस्तु सर्वत्र, लभन्ते समयोचितम् ॥ 179 ॥ ततस्तदनुरोधेन, स त्वासीनस्तदन्तिके । यावत वात्रव समा Page #17 -------------------------------------------------------------------------- ________________ याता, भक्काहर्त्री हि तत्त्रिया ॥ 180 ॥ कौटुम्बिकेन सा प्रोचे, भोजयातिथिनादितः (हता) / भोजनावरे धन्ये येतो भाग्यात् स मृग्यते ॥ 181 / / उपवेश्याग्रतोऽभ्ययो धन्यस्तत्प्रियया तया । क्षीर-खण्डाज्यसाम्राज्य-सुभोज्यं भोजितस्ततः । / 182 / / कुटुम्बिनस्तु तत्कालं, हलं वेश्यतस्तवः । लग्नं हलं बलात् कण्ठे, कलम (श)स्थ अस्तले ॥ 183 ॥ स्वर्णपूर्ण तमालोक्य, कलशं विलसन्मुदा । लब्धं तद्भाग्यवस्तस्मै, डोकयामास सोसा ॥ 184 ॥ भो ! भाग्यवाद् गृहागेदं त्वद्भाग्यन्निर्गतं वः । यतस्त्वयि समायाते, क्षितेराविरभददः ॥ 185 ॥ कुटुम्बेनेति स प्रोक्तः, संयुक्तः शतचेतसा । महामंत्रा धनायासु, यचके तन्निरूप्यते । / 186 / / महोदारमना धन्यः, प्रायशो दिशः । स्टुमने दारु चलति स्म सः ॥ 187 / / क्रमात् कौतुकसम्पूर्णा - सुरामुर्वराकृतिः । क्रामन् राजगृहं प्राप, सम्पद्राजद्गृहं बृहत् ॥ 188 ॥ यत्र सुत्रामसूत्राम सूत्रणासूत्रसूत्रभृत् ! राजते श्रेणिको राजा, श्रेणिकोविदवन्दितः ॥ 189 ॥ यस्मिन्नद्गृहोत्त (तु)ङ्ग-पताकाभिरिवाभितः । समागन्तुमनाः पान्थजनस्त्वाहूयते हितात् । / 190 ॥ तदुपान्तगते कापि, जीर्णोद्याने श्रमच्छिदे । तदा शिवाय विश्राम - कामभृद् धन्यनामकः ॥ 191 ॥ पुराऽसीत् सीददत्यन्तं, शुष्कं यक्त्रं च यद् वनम् । जज - पुष्प फलापेतं चेतः सन्तापहेतुकम् ॥ 992 ॥ तद् धन्यस्य प्रभावेन, वसन्तेनेव वासितम् । सज्जलं फल- पुष्पाली - मालीबाजनि नन्दनम् ॥ 193 ॥ युग्मम् ॥ यत्र धन्यजनोऽन्योऽति-पाति सातिशयः स्वयम् । तत् स्थानं सोऽपि चाप्नोति, सर्वदा सम्पदां पदम् ॥ 194 ॥ वदा कुसुमपालस्तु, मालिकोऽत्र समागतः । तद् दृष्ट्वा तादृशं साश्रयों मुमुदे हृदि ॥ 195 ॥ किमेतदिति चित्तान्त-चिन्तयन् यात्रदस्ति सः । तावद व्यलोकिट, पुटपुण्यकरं नरम् ॥ 196 ॥ तं दृष्ट्वा धन्यमासीन - मनुदासीनमाकृतेः । परिरम्याभिसम्भाष्य, निन्ये स्वगृहमाग्रहात् ॥ 197 ॥ Page #18 -------------------------------------------------------------------------- ________________ धन्यं धामसमायातं, मालिकः सकुटुम्बकः । सचक्रे बहुमानादि-प्रदानेन प्रमोदतः ॥ 198 / / " यतः सिता मता हंसाः शिखिनश्चित्रिता यथा । जन्म मृत्युश्च सर्वत्र तद्वद् भोगाव भोगिपु ॥ 199 ॥ एवं च विष्ठतस्तत्र, सुखाभिमुखतायु (जु) पः । धन्यस्य यदभूद् भव्यं भव्यं श्रयं तदुद्यते ॥ 200 ॥ अथ तत्र पुरे राज्ञः, श्रेणिकस्य क्षितिक्षितः । सोमश्रीनामतः पुत्री, मित्रीकृतरमाप्सराः ॥ 201 ॥ कनीयसी स्वसा चास्ति, शालिभद्रस्य भद्रः । सुभद्रानामसृच्छील समुद्रामुद्रचन्द्रिका ॥ 202 ॥ सुता कुसुमपालस्य, तस्य पुष्पवती पुनः । अस्ति विस्तारिलावण्य - पुण्यपुष्पैकवाटिका ॥ 203 ॥ इति तिस्रोऽपि ताः कन्याः, पुण्याः पुष्याहसम्भवाः । परस्परपरप्रीति - स्मृताः सख्योऽभवन् मिथः ॥ 204 ॥ ताभिरभ्यधिकप्रीत्या, मन्त्रयते स्म सविस्म यम् । यदात्मभिर्वरस्त्वेको वर्तव्यो वरमूर्तिमान् ॥ 205 ॥ यतो न क्रीडितं व्रीडा--क्रीडमुत्पीडमीक्षितम् । भणितं गुणितं ज्ञातं, तत् सर्व फलवत् ततः ॥ 206 ॥ एवं तासां च विसृ, धुसृणास्तित्विषाम् । याति काल: कलाकेलि-कलाकेलिकुतूहलैः ॥ 207 ॥ पुष्पवत्यन्यदा सोम- श्रियाः सख्या विचक्षणा । समाख्यातवती वार्त्ता, धन्यस्य गुणसम्पदाम् ॥ 208 ॥ तां श्रुत्वा राजसः साऽऽसीद् भावसद्भावभाविता । सानुरागाऽङ्गसंसङ्गि - 6ञ्चद्रोमाञ्चक चुका ॥ 209 ॥ सत्यमेतद् यतः काम - शास्त्रेष्वेवं निरीक्ष्यते । प्रियश्रुतेः पुरुघ्रीणां कामभावा भवन्त्यमी ॥ 210 ॥ " सज्जनानां सुजनानां स्वजनानां गुणोतयः । सज्जनानां सुजनानां स्वजनानां श्रुतिप्रियाः ॥ 211 / " सोमश्रीपयामास संख्या स्वां मातरं तराम् । साऽपि श्रीश्रेणिक क्ष्मापं, तचिकीर्षुद्रकर्षतः । / 212 / / हृष्टः श्रेणिको राजा, तमाकार्य स्वकार्यवित । व्यलोकिष्ट पटिष्टश्री - सि(शि) - श्रीकृतपुरं चरम् ॥ 213 ॥ अथो मिथः समालोक्य, सर्वस्वजन मानवैः । मेलयित्वाऽय्यसामग्री - महोत्सव पुरस्सरम् ॥ 214 ॥ I Page #19 -------------------------------------------------------------------------- ________________ RSESARKA सुलग्ने सुमुहः च, सुवेलाया ब्लोद्ये। धन्यः कन्याः स्वका धन्या, महद्भया परिणायिसः । / 215 ॥ युग्मम् ॥ "को वर प्रवरं प्राप्य, भाग्ययोगार्पितं पिता । साक्ष्यसद्धव्यवाहाय, दिसाहाय लिम्बते 1 ॥ 216 ॥ चतुर्प मङ्गलेष्वेवं, प्रवृत्तेषु प्रदक्षिणम् । ऊलूलूध्वनिरातेने, पौराणां shrvnnotsvm॥217|| स्फेरकेपु प्रवृत्तेषु, क्तुषु चतुरी प्रि। हरतमोकविधौ वध्वा, यहब्धं तनिशभ्यताम् ॥ 218 ॥ देश-प्रासाद-हस्त्यश्व-विश्वविश्वम्भराऽऽदिकम् । मणि-मुक्ताफल-स्वर्ण-पूर्णपात्रमनेकशः । / 219 ॥ दिव्यवस्व-परीभोग-राजचिह्नानि यानि च । सुतास्नेहाच्च पितृभि-स्तस्मै तत सर्वमर्पितम् । / 220 ॥ युग्मस् । पुरस्यान्तविशेषेण, कीर्तिः स्फूर्तिप्रत्सृवरा । 4॥ देहे श्रीश्च स्त्रियो गेहे, धन्यं पुप्यादबीमजन । / 221 / / 'यस्य धर्मो घनं तस्य, धनात कामः सुखं तसः । ' समकालं अयं दधे हैं। धन्यः पुण्यात् पुराऽर्जितात् ॥ 222 ॥ भोगास्तहोगशक्तिथ, दारास्तत्त्रीतिरुरारा । वैभवं दानशक्तिश्च, भाग्याद् धन्ये तदा. 'भवत् । / 223 / / वीप्सा कान्ताऽप्स्रोऽभीप्सु-गीतामृत्र्तिस्थितिः। दिव्यं शय्यासुखं साधो-दाग(दो गुन्दुक बारः ॥ 224 ॥ "ददते यावदत्ति ये, बाला बालाश्च भावतः । लभन्ते सुलभं ते हि, वैभवं प्राप्य वै भवम् ॥ 225 ॥ " ज्ञात्वेति तत्वतो दानं, ददानोऽर्थिगणार्थितः । सकान्तः सुखमेकान्तं, भुङ्क्ते भोगफलोदयम् ॥ 226 / / युग्मम् । / अमदात प्रमदाक्रीडे, क्रीडन क्रीडासनीडमुत । तिष्ठत्युक्तष्ठ(स्कृष्ट)सौभाग्य- भाग्योऽसौ भौम्(भोग्)मासुर्ः॥227॥ इत्यादिसुखसंलीनः, श्रीनवम् भोगसागरे । क्षणवत् पुण्डरीकाक्षो, वासरान् समसीसरत् ॥ 228 ॥ इति सततसुखश्रीभासुरो भासुरो वा, वृतयुवतिसुतारं राजते सजतेजाः । जयति । च यतिकर्य भावयन जैनधर्म, सहृदि सहदयोऽयं सज्जयानन्दलक्ष्मीः । / 229॥ एवं तन्न पुरे नरेश्वरपुर प्रोद्भुतभाग्योदयः, पुष्यन् मुख्यमनुष्यसौख्यमखिलं विख्यातिमाख्यान सुखाम् । सन्मानं समानमात्मनि दधद् धन्यो नृपेभ्यो गणे, यह संयोगमवाप ताप Page #20 -------------------------------------------------------------------------- ________________ + D 6) रहितस्तत् साम्प्रतं ग्रोच्यते ॥ 230 / / इति ध्न्य्म्हापुन्न्य्-nrrtlshiromnneH| जिनधर्मजयानन्द-प्रस्तावो द्वितीयोऽभवत् । / 231 ॥ इति श्रीधन्यचरिते सुकुलावतार-जन्म-यौवनावसर-विदेशप्रचार-राजगृहप्राप्ति-विवाहलाभ-भोगसंयोगलक्षणो द्वितीयः प्रस्तावः ॥ 2 ॥ अथ तृतीयः प्र्स्ताव्ः। अथास्य धन्यस्य यथार्थनाम्नः, क्रमात् परीणामधुरन्धरस्य । राजगृहस्थस्य गृहस्थितस्य, यज्ञातमेतत् परिकीर्यतेऽतः ॥ 1 ॥ "धर्मेण लक्ष्मीरतिनिर्भलाः कलाः, धर्मेण सौख्यातिरतीव सत्फला । धर्मेण शश्वत् स्वजनादियोगता, धर्मेण निःशेषसुखोपयोगता ॥ 2 ॥ " अथान्यदा मुदोपेत-बतानेयाश्रियान्धितः । गवाक्षस्थो महावक्षा धन्यः पश्यन् पुरं पुरः ॥ 3 ॥ राजमार्ग क्षिपन् दृष्टि, वृष्टिं पीयूपरोचिषाम् । अद्राक्षीत् पितरौ साक्षात् , क्षुधाक्षामौ कुभिक्षुवत् ॥ 4 ॥ युग्मम् ॥ प्रथमं प्रथयश्चतः, किमेतदिति संशयि । विचार्य च पुराकर्म-मर्मनिर्माणकर्मणाम् । / 5 / / सम्यम् निरीक्ष्य विज्ञायाऽवज्ञाय च मनोश्रमम् । उपलक्ष्य हैं। धिया दक्षो, द्वाःस्थेनाकारयत ततः ॥ 6 ॥ वेश्ममध्यमथो नीत्वा, ममत्वादरसुन्दरम् । समावर्त्य समस्यज्य, संस्नाप्य च । का विचक्षणम ॥ 7 ॥ वस्त्राभरणसम्मार-भूपयित्वा विशेषतः । पुरस्कृत्य च सत्कृत्य, स तत्पादौ मुदाऽनमत् ॥ 8 ॥ युग्मम् । / निवेश्याऽऽसनमानम्य, तौ पुनर्विनयान्वयात् । अपच्छ स्वच्छधीरर्थ-बन्धुशुद्धिमधि स्वयम् ॥ 9 ॥ हे मात-पितरौ ! ब्रूतं, कि 19 हबूतं व गतं धनम् । / कथमेताशी जाता-प्यवस्था दुःस्थितत्वतः ॥ 10 ॥ तवस्तौ धन्यसम्पृष्टौ, संस्पृष्टौ हर्षवर्पणैः । 5 Page #21 -------------------------------------------------------------------------- ________________ हाच प्रत्यूचतुर्वाचा, यथा वृत्तमथात्मनः ॥ 11 ॥ यत् त्वया त्वर्जित वित्तं, स्वभाग्याभोगमागतः । त्वया सहैव तद् यातं, सर्वमुर्वपि सम्प्रति ॥ 12 ॥ "चथा च(चा)न्द्र महस्तेन, दिनेनेन सदा दिनम् । तथैव धनिना साध, धनमेतीति निश्चितम् ॥ 13 ॥ " सत्यविधसम्बन्ध, निबन्धे नु स्वकर्मणाम् । स्वमस्माभिः श्रुतः श्रुत्या, राजा राज्यश्रिया श्रितः ॥ 14 ॥ आगच्छामो वयं वत्स!, वत्सलं त्वां पुनः प्रति । यदापनजनः स्वीयः, स्वजनो धनुगम्यते ॥ 15 ॥ पुनर्धन्याभिधोऽभाणीत, प्रमाणीकृतसद्गुणः । / मातर्मे भ्रातरस्ते क ?, सन्ति ये दुर्लभा भुवि । / 16 / "देशे देशे कलत्राणि, मित्राणि च पदे पदे । देश तं नैव पश्यामि, यत्र । भ्राता shodrH॥ 17 ॥ " इति धन्यपरिष्टे-इशिष्टेऽम्बाऽवदद वत । ते सन्ति त्रामाणस्था:. पराद व हरिहाहिताः ॥ 18 ॥ धन्यस्तु वान् समानाय्य, न्यायपवित सपरिग्रहान् । सन्मान्य मान्यवद् धान्य-धनाद्यं च ददौ तदा । / 19 / / विभज्य च । है क्रमाद् ग्राम-सीमासारं पृथक् पृथक् । स्थापयामास सावास, सुजनास्तादृशा यतः । / 20 ॥ " ये सन्तः सन्ति सन्तुष्टा, विशिष्टा भीष्टचेष्टिताः । दुर्जनेष्वपि ते कुर्युः, सुजनेब्धिव सुन्दरम् । / 21 ॥ " "उपकारिषु ये तूप-कारिणस्ते जना घनाः । अपकारिषु ये है। चोप-कारिणस्ते सुसज्जनाः ॥ 22 ॥ " एवं स्वजनसौजन्य-संयोगे योगमागते । वेश्मभारं सदाचारं, पित्रोस्तत्र न्यबीविशन ॥ 23 ॥ आत्मनाऽऽस्ते मनागिच्छा-'भीप्सुको vaanychitotsvm। vilasan ललना लीला-कमलाः कमलायते ॥ 24 ॥ यथा वृन्दावने स्त्रीभि-गोविन्दो विन्दते सुखम् । तथाऽधासे स पत्नीभिभुङ्क्ते वैषयिक सुखम् ॥ 25 ॥ यद्वद् विन्ध्यावनीमध्ये, करिणीभिः । करीश्वरः । कान्ताभिस्ताभिरभ्रान्तं, क्रीडत्यन्तःपुरे तथा ॥ 26 ॥ एवं सति गते काले, कियत्यपि सुखाशिषा:( खाःम्) / * पुनर्धन्यस्य भ्रातृणां, दुष्कर्मोदयमासदत् ॥ 27 / / कदिच्छामत्सरोत्सेकं, धन्ये दधति तेऽधिकम् । तच्छ्लापालापत्रं श्रुत्वा, Page #22 -------------------------------------------------------------------------- ________________ SHAHA ऋ *SANKETRESSECRECIC है। परयन्ते प्रतिक्षणम् ॥ 28 ॥ "येऽधमाः प्रायशः पूर्वा-ध्र्म्क्र्म्कुव्र्मिताः। स्वस्मै परस्मै धन्याय, ते द्विषन्ति द्विषो यथा ॥ 29 ॥ " ते त्रयः कुधिया सत्रा, पर्शलोच्य न्युतोचितम् । पृथग्चासाय सापायाः, प्रोचुर्नीचाः पितुः पुरः ॥ 30 ॥ स्थास्यामः स्तात ! नत्र, तद् विभज्य प्रयच्छ नः । यच्छारं येन धन्येन, पृथग्भृता वयं परम् ॥ 31 ॥ पृथग्भूता वयं श्रेष्ठा ज्येष्ठानुक्रमभागिनः । वत्यामो निजभाग्येन, किं धन्येन सताऽपि हि ? ॥ 32 ॥ सकर्णः स समाकये, श्रेष्ठी ज्येष्ठात्मजोदितम् । व्यचिन्तयदिति स्वान्वे, यदेते भाग्यमगुराः ॥ 33 ॥ लभन्ते विति निर्भाग्याः, खादन्तः खादितुं न यत् । स्वदुर्बुध्ध्या विराध्यैनं, 4॥"भाग्यायोग्या नराः प्राय्ः,प्राग्दुस्स्क्र्म्प्र्न्नोदिताः। तच्चेष्टन्ते विनष्टेष्ट, न तिष्ठति यतोऽखिलात् ॥ 35 ॥ ध्यात्वेति हेतिवञ्चित्त-पीडकं बीडकं सताम् । प्राह तान् सहित शिक्षा-'न्वक्ष क्षणमवेक्ष्य यत् ॥ 36 ॥ अये पुत्राधमाधन्या !, जन्याजन्यमनोभ्रमाः । धन्शर्जित हतात्मानः, सन्तु जेमन्त इत्वराः ॥ 37 / / युष्माकं कथ्यते कथ्य, विमथापथ्यमुत्पथा । पूर्ववचाधुना येषां, दुर्बुद्धिः सविधीभवेत् ॥ 38 ॥ तत् तत् सातवचोवाच्यं, मत्वाऽऽन्मनि नियोजितम् । तेऽप्यचिरे विरेकोक्तं, वाक्यं पाक्यमिवांहसः ॥ 39 / / धन्योऽयं लघुरप्याशु, युमन्मस्तकचाटितः । साररत्नान्यलं लात्वा, पलायिष्ट स दुष्टवत् । / 40 ॥ ततो धनप्रधानत्वा-दत्राप्येप विशेषतः । राजादेरभक्द् भाता, जामाता जातसातभृत् । / 41 ॥ पितृपादाः प्रकुर्वन्तु, राज्यं धन्येन संयुजः । वयं प्रभाते भोक्ष्यामः, पृथग्भूय ततस्ततः ॥ 42 / / इति श्रुत्वा योऽश्रव्यं, भ्रातृणां वचनाञ्चनम् । जागर्ति मे पुन र्भाग्य, ब्रुवते यदमी त्वदः ॥ 43 / / चेन्मे पूर्वभवोपात्तं, पुण्यमस्ति सुविस्तृतम् । पुनस्तस्य परीक्षार्थ, यामि देशान्तर वरम् । ॥ 44 ॥ विमृश्येति हृदा धन्यो, धन्यम्मन्यो हृदा मुदा । चचालोत्तालवाचाला-नुकूलशकुनानिलः ॥ 45 ॥ " गोष्ठश्वैः किमु -52 Page #23 -------------------------------------------------------------------------- ________________ ** तर्गहे-नर्दिभिः कूपदः । निशेषां ये न वीक्षन्ते, नानाष्ष्वर्यधरा धराम् ॥ 46 ॥ " इति ग्राम्यन् क्षमा पश्यन्, कौतुकानि है। II विलोकयन् । प्राप पापविनिर्मुक्त, वत्सदेशं सुसुन्दरम् ॥ 47 / कांशाम्बी नगरी यत्र, कौशाम्बीभूतभूतला । स्फारणाकारविस्तार कारस्करपुरस्कृता ॥ 48 / / यस्यां लोकः कृपालोकः, शोकशङ्काविवर्जितः । दानादिपुण्यनैपुण्य-पण्यपुण्यापणक्षणः ॥ 49 / / ॥ शतानीको नृपस्तत्र, शतानीकसमाकुलः । राजते राजसत्कीर्तिः, कान्ता यस्य मृगावती ॥ 50 ॥ स राज्यं कुरुते राजा, जायमानमना गणैः । लोकम्प्रणस्फरवातो, तात्यः प्रातरपि प्रमः ॥ 51 ॥ एकदा दापितार्थन. भान्न्द्दागारानुयोगिना। अनय- * तेन विज्ञप्तः, कोशे रत्नं विभोऽस्त्यदः । / 52 ॥ तत्परीक्षा-निरीक्षाऽऽताः, पृष्टाः प्रष्ठास्तदीक्षकाः । न सम्यक् कोऽपि जानाति, तत्परीक्षा परीक्ष्यपि ॥ 53 ॥ तदा सन्देहमुच्छेत्तुं, परिच्छेत्तुं च तद्गुणम् । डिण्डिमो वादयामासे, राज्ञा विज्ञातुमिच्छता ॥ 54 ॥ एकमस्ति महामूल्यं, मत्कोशे रत्नमुत्तमम् । यस्तत् सम्यक् परीक्षेत, ददे तस्मै मुदेप्सितम् ॥ 55 ॥ तथाप्येतन्मनस्तुष्ट्ये, श्रूयतां श्रवणप्रियम् । येन प्रत्ययमायाति, मानसं मानसंविदा ॥ 56 ॥ दन्तिनां शतमुन्मत्त-मश्चानां शतपञ्चकम् । सौभाग्यमञ्जरी पुत्री, ग्रामपञ्चशतान्विताम् ॥ 57 ॥ एतच्छ्रुत्वाध्यतः स्थित्वा, श्रीपथे श्रीपथे स्थित्ः। स धन्यः स्पृष्टवान स्पष्टं, पटई पटुहस्ततः ॥ 58 ॥ तत्समं स ययौ राज-वेश्म विस्मयसस्मयम् । गुणाः प्रायेण मान्याः स्युः, किं पुनः पुण्यधन्यमाः ? ॥ 59 ॥ बहुमानं ददौ राजा, समाजाश्रितसंश्रितः । योग्यमागन्तुकस्यापि, गौवं गुणिनां किमु 1 ॥ 60 ॥ तदाकृतिप्रकृत्याऽपि नृपः प्रमुमुदेतमाम् । स्थानेऽस्य गुणिता यमा-दाकृतौ सा कृतस्थितिः । / 61 ॥ पञ्चाङ्गस्पृष्टभूपृष्ठः, स ननाम क्षमापतिम् । SECREENAXXX * Page #24 -------------------------------------------------------------------------- ________________ * RATARINAKERY कुशलालापसंलापात सोऽपि राज्ञा ध्यभाव्यत ॥ 62 ॥ रत्नयनविदा तेन, परीक्षोदीक्षिता तथा । यथा राज्ञः सभायाय, चमत्कारोऽभवचिरम् । / 63 ॥ सर्वे सभासदः सद्यः, प्र्मोदामोद्मेदुराः। राक्षे विज्ञपयामासु-स्तेन रत्मवती भुवम् ॥ 64 ॥ " सन्ति सन्तः कियन्तस्ते, ये गुणैः प्र्गुन्न्निजैः। गुणिचित्तप्रशस्त्यश्म-न्यात्मानं तुस्किरन्त्यरम् । / 65 / / " रत्नजातिश(शि )रो. रत्न-परीक्षाक्षेपत्रीक्षणात । रखितः सकलो लोक-स्तं व्यलोकत लोकतः ॥ 66 ॥ शतानीकोऽय सन्नीकः, svcshcynishcyii| | तस्मै प्रोक्तधनस्मेरा, ददौ पुत्री प्रसादतः ॥ 67 / / "तैर्धन्यै पिता भूमि-र्ये निजोक्तसुयुक्तयः । मुक्ता इव गुणैर्युक्ता, निरुह्यन्ते हा प्रयत्नतः ॥ 68॥" "ते जनाः सज्जनाः सन्ति, कियन्तो न घनाघनाः । घनावना इन धन-प्रतिपन्नप्रतिक्रियाः ॥ 69 ॥ " अथ है। धन्योऽपि पुण्यात्मा, सात्म्यतः सकलाः कलाः । केलयन मोदयाश्चके, सच्चक्र पूर्णचन्द्रवत् ॥ 70 ॥ धन्यस्तु शस्तलमज्ञा-झप्ते 2 लनेऽस्तिलमके । हस्तमोचनदानाम्या-मुपयेमे नृपात्मजाम् ॥ 71 ॥ तत्रोत्सवा नवनवा, दान-मानमुखाः सुखम् । लोकाः सम्प्रीणिता दश्या, विशेषाच बनीपकाः ॥ 72 ॥ यतः-" जल्य प्रियं प्रदर्शय, हृदादरं सुहृदि निपत पादेषु । दानं विना न है। किश्चित्, सुशोभते दन्तदनिका । / 73 ॥""स्र्व्ः कोऽपि जनः प्रायो, महत्वाय महवरः । महत्त्व प्राप्यते तर्हि, यहि दान HI प्रदीयते ॥ 74 ॥ " राजपुत्र्या समं धन्यः, पौनःपुन्येन पुण्यतः । सुखं वैषयिक भुक्ते, लक्ष्म्या लक्ष्मीपतियथा ॥ 75 ॥ |* हा योग-क्षेमक्षमाक्षेपः, सदौदार्यमहोर्जितः । धन्यः साधुरिति ख्याति प्राप क्षमापसमोऽपि सः ॥ 76 ॥ नव्यद्रव्यार्जनैश्चर्य-कृते हा सत्कृत्य कृत्य वित् । बाणिज्यकारकास्तेन, प्रहिताः प्रहितायतेः ॥ 77 ॥ सुवाणिज्यानि ते कृत्वा, भृत्वा द्रव्यमुपार्जितम् । | आगच्छन्ति च गच्छन्ति, वणिजां सस्कमोऽस्त्ययम् ॥ 78 / / एवं याति पुरा ख्याति-भाति काले निराकुले । धन्यस्य तस्य 45645* Page #25 -------------------------------------------------------------------------- ________________ सौभाग्य-भाग्यमोज्य किमारभृत् ॥ 79 ॥ अन्यस्मिन् दिवसे कस्मिन् , स्वकीयर्थं यथार्थकत । लोकाचारकृते चार्वा-रेभे ॥ खानयितुं सरः । / 80 / / यत:-"शाख जलाश्रयो वृक्षा, देवतायतनानि च । मृतानामपि जन्तूनां, जीवित मनुरब्रवीत् ॥ 81 ॥ " IPL वापीरपापी सरसीरसीमाः, कूपान्कूपार्ग्मीर्चेताः। प्रपा[6] कृपाबानतनिष्ट देव-सौधान्यसौ धार्मिकचक्रवर्ती ॥ 82 ॥ अत-18| स्तमगराभ्यर्ण-चातुर्वाप्तवर्णनम् । तेन खानयितुं नीत्या, प्रारेमे रभसा सरः ॥ 83 ॥ यतश्च-" सरो वापी प्रपा कूप्-कुन्न्द्द्-है। देवकुलादिकम् । कीर्तनं कार्यते तीर्थे, कीर्तिस्फूर्तिममीपसुभिः । / 84 ॥ " इतश्च श्रेष्ठिनो गेहाद्, धन्ये धन्ये विनिर्गते । सङ्गते रज- 2 पोलोनि-दीपे बोदविताना । 85 ॥ दास्य सान्द्रमायातं, ध्वान्तवद् ध्वंसिताध्यकम् । पुण्योद्योते गते तस्मिन्, विस्मयः कः । खलूच्यते ? ॥ 86 ॥ युग्मम् ॥ यतः-"तैलं नास्ति घृतं नास्ति, नास्ति मुद्ग-युगन्धरी । बल्लार्थे लवण नास्ति, नास्ति तद् । यत तु भुज्यते । / 87 !" यथा च " न तस्यास्ति तैलं घृतं नास्ति किञ्चि- मुद्रा युगन्धयुपेताश्च सन्ति ! न बल्लादिशाकेऽपि लावण्यमस्ति, न तच्चास्ति यद् भुज्यते भोज्यकार्ये । / 88 ॥ " इति सर्वप्रकारेण, धनसारस्य मन्दिरे । धनसारत्रुटिजासा, बिना । धन्य तमुत्तमम् । / 89 ॥ ततः श्रेष्ठो मतिश्रेष्ठी-कृतचित्तो व्यचिन्तयत् । यदस्माकमभूद् भूति-स्तद् धन्यस्यैव पुण्यतः ॥ 90॥ गौरव । च गत स्वेषु, खापतेयं विनाऽधुना। 'धनाधीना यतः सर्वा, गृहस्थानां गृहस्थितिः ॥ 91 ॥ धन्याधीनं धनं तन्न, तेन यातं सम । समम् । दीपे धेश्मान्तरस्मेरे, भासते भवनं किमु ? ॥ 92 / / धन्यप्रभावतः ख्यातः, पुरे पूज्योऽभवं पुरा । किमु शक्रध्वजव्याजात, स्तम्भः पूज्यन पूज्यते ? ॥ 93 ॥ " यस्मिन् कुले यः पुरुषः प्रधानः, स यत्नतः स्यात् परिरक्षणीयः । तस्मिन् प्रयाते । सकलं प्रयाते, न नाभिभिन्नास्त्व्र्कास्त्व्र्न्ते॥14॥ "ते धन्या ये निजं भाग्य-भाजं राजसमं समम् । चकोरा इव सेवन्ते, सदानन्दा RAKRA Page #26 -------------------------------------------------------------------------- ________________ मृतप्लुताः ॥ 95 ॥ " अहं त्वनिष्टपापिष्ट-वृद्धपुत्रत्रयोऽत्रपः । दरिद्रो रत्नवद् यत्नाद् , यत् ते न सममालयम् ॥ 96 / / एतत्पुरस्थितो दुःस्था, स्थित्यपेतमना मनाक । लघुवाणिज्यक कर्म, कथं कुर्वे धनं विना ? ॥ 97 ॥ इति स्फुटं कुटुम्बेन, विमृश्या न्सरं यात-मद्यतः सद्य एव सः ॥ 98 ॥ यत्र कोऽपि न जानाति, परमार्थमनर्थकम । परकर्मायि निर्माः ॥ यो-दरं tatra tu puuryte||99||ytH-"sbuddherpi buddhistu, nirdhanasya vinazyati / घृत-तैलान-पानाप्ति-वस्त्रेन्धन-धनायया ॥ 10 ॥ " नदीभिर्यदि नोदीर्ण-पयोभिः परिपूर्यते । तदोदरेषु तूदन्वान्, दीयमानः प्रहीयते ॥ 101 ॥ इति चिन्ताचिताचान्त-स्वान्तस्तान्तो नितान्ततः । यच्चकारातुरः श्रेष्ठी, तत्स्वरूपं प्ररूप्यते ॥ 102 / / धन्यजायाद्वयं त्वाय, प्रेष्य पिगृह बृहत् । श्वशुरश्च पुरस्कृत्य, सुभद्रामित्यभापत ॥ 103 ॥ भद्रे सुभद्रे ! ते भद्रं, भूयाद् मद्रङ्करं चिरम् । प्रिया हि त्वं पितुर्वेश्म, तिष्ठ तत्र स्थिता सुखम् र ॥ 104 ॥ कुलस्त्रीभिर्द्वयं श्रेयं, श्रेयोर्थ सम्पदापदोः । पत्युर्वेश्म पितुर्वेश्म, नात्र कापि त्रपा ननु ॥ 105 ॥ इति श्रुत्वा श्रवोऽपे8| य-मिव तस्य वचश्वयम् । सुभद्रा साऽस्तभदेव, भूते स्म विगतस्मयम् । / 106 ॥ हे तात ! भवताऽऽख्यातं भवताऽप्याप्तचेतसा । / है। अश्रोतव्यगतव्यङ्ग, कुलस्त्रीणां मनागपि ॥ 107 ॥ त्वया नु ताततुल्येन, मद्धितं कर्तुमिच्छता । तुच्छतावत्सलं प्रोचे-'नुचितं । न्यायसंसदः । / 108 / / तथाप्यहमहङ्कार-विकारचिरवर्जितम् । वदामि दामवत् काम, तत् त्वं कर्णावतंस्य ॥ 109 ॥ सुखेऽति1) सम्मुखे सम्पत्-सम्पत्तिसमये श्रये स्त्रीभिः पितुहं श्रेय, श्रेयसे यशसेऽजसा ॥ 110 ॥ श्वशुरस्य सुरस्येत्र, सेत्य(व्य)गेहमगर्हितम् । / | दुःखे दौःस्थ्येऽपि संसेव्य, श्वाशुरं रंहसाहसम् ॥ 111 ॥ " कुखी पित्रालयं याति, दुःखे त्यक्त्वा प्रियालयम् । प्रियालयं गताः सत्य-स्तं त्यजन्ति न सुस्त्रियः । / 112 / / " श्रेष्ठी तद्वचनं पीत्वा, पीयूपमिव सौख्यदम् । सौमनस्य मनस्याध्यात, सुधाशन इवा Page #27 -------------------------------------------------------------------------- ________________ शनैः । / 113 ॥ यथा-सुजानता यदा जानन, मिलन्म(लेदम)लघेतनः । तदा तयोर्महानन्दः, सम्पद्येत चिदात्मतः । / 114 ॥ श्रेष्ठी श्रेष्ठां व मान्या, सन्चागुषमार्थतः हुवाशिणालिया वीक्ष्य, विदेशायोधमं दधौ ॥ 115 ॥ हर्पश्रेष्ठस्ततः श्रेष्ठी, प्रेस्स्त्तीकृत्व्धूव्चाः। कलत्र-पुत्रवध्वाप्तः, क्षिप्त(प्र) देशान्तरं प्रति ॥ 116 / / मियासुर्वासवेश्मादौ, मुद्रां दया ममत्वतः । द्वार पिधाय सन्ध्यायां, निर्ययौ नगरान्निशि ॥ 117 ॥ युग्मम् । / यतः-" शकटं वाटिका गावः, कृषिस्बलनं वनम् । समुद्रः पर्वतो राजा, नव दौर्गत्यशत्रवः ॥ 118 / / " श्राम्यन् ग्रामान्तरं ग्रामा-दाक्रमन क्रमशः क्षमाम् । कर्म कुर्वन् परागारे, वृत्तिद्वारेण वर्तयन् ॥ 119 ॥ क्वापि द्वित्राणि घस्राणि, कापि त्रिचतुराण्यपि । चतुःपञ्चानि च क्वापि, पञ्चपाणि तथा क च ॥ 120 ॥ एवं तिष्ठंश्चलन श्रेष्ठी, श्रमविश्रामपूर्वकम् । सकुटुम्बः स्फुट प्राप, कौशाम्बीनगराम्बिकाम् ॥ 121 ॥ त्रिभिर्विशेषकम् ॥ तां दृष्ट्वा परितः स्पृष्ट्वा, [स्पृष्टा] सजीवनावनिम् । तिष्टासुः कञ्चिदशाक्षीत, साक्षीकृत्य कुटुम्बकम् ॥ 122 / / भद्र ! त्रूहि हितं सत्यं, मत्वा तस्वसतरचतः । कथं निर्बहते ह्यत्र, निर्धनस्तद्धनो जनः ? ॥ 123 / / यत:-" किं पुरा पूर्वजावास-निरशनैर्विनाऽपि किम् ? / प्रशस्पते प्रशंसाहः, स देशो यत्र जीव्यते ॥ 124 ॥ " श्रेष्ठिपृष्टमिदं श्रुत्वा, पौरोवादीचरस्विति । भृणु लोकाधृणस्यास्य, पुरस्याऽजीविका नृणाम् ॥ 125 ॥ यो धनाढ्यो जनः प्रौढ-वाणिज्येन स लाभभुक् । 'वाणिज्यं वणिजां यस्मा-लक्ष्मीलम्भनसाक्षिकम् ॥ 126 ॥ ' "व्यवहारस्य संशुद्धि-व जां दुर्लभा प्रभा । यथाऽऽहारस्य संशुद्धिः, साधूनां शुद्धधीधृता । / 127 ॥ " निद्रव्याणां विनाद्रव्य ॥ | वाणिज्यं तु कथं पृथु ? / वाणिज्याय थनं तेषा-मपि प्रायेण युज्यते । / 128 ॥ धनादेव प्रधानत्वं, पूज्यत्वं प्राप्नुयाजनः । | धनहीनः कुलीनोऽपि, न किनिन्मान्यतेऽन्यवत् । / 129 ॥ उक्तं च--"नयेन नेता विनयेन शिष्या, शीलेन लिङ्गी प्रशमेन ग्क्सेक्ं Page #28 -------------------------------------------------------------------------- ________________ - EX ब- 1 ~ %D I S*** साधुः । जीवन कायः सुकृतेन देही, वित्तेन गेही रहितो न किञ्चित् । / 130 ॥ " "वितेन लभते लोकः, स्वजनेष्वपि गौरवम् । / निर्धनो मानवः क्वापि, मान्यते न मनागपि ॥ 131 ॥ " तथाप्यत्र पुरे यो यत्-कर्मकर्मीणतापणः । सगुणां तनुते वृत्ति, विशेष- 12 स्त्वेष पोषदः । / 132 ॥ धन्योऽस्ति धनिविख्यातः, साधुराजापराख्यया । प्रत्नेन तेन वित्तेन, ख्यातये खान्यते सरः । / 133 ॥ नराः कर्मकरास्तत्र, युज्यन्ते कर्मकर्मठाः । लभन्ते कृतकर्मागो, भृतिमाजीयनोचिताम् ॥ 134 ॥ सर्वारम्भेण तत्रापि, मृत्तिका कर्षणक्षणे । भूयांसः सनरा नार्यः, प्रयुज्यन्तेतरां पुरा ॥ 135 / / सरःखननमु(मृ द्वाह-कर्मान्ते दीयते त्वदः । दीनारौ द्वौ नृणां (6| स्त्रीणा-मेकाछेकेन साधना ॥ 136 ॥ भोजनं हि प्रवाहेत. कटाह्यां च यथास्परम । अनया नियतं युया. निधनो जनः । ॥ 137 / / युग्मम् । / सकुदम्यः स्फट धना, श्रित्वा बाजीविकां तकाम् । तच्चिकीर्षुरिभूत्वेष्टी, कर्मणामीदृशी दशा ॥ 138 / / तद्विरा स सरःखात-फर्मणा शर्म मानयन् । गतः श्रेष्ठी कुटुम्बेष्टः, श्रेष्ठः किं कुरुतेऽर्तितः ? ॥ 139 ॥ खातकर्मकरैः सार्ध, स्फधमानः कुकमभिः । सरः खनन वहन मृत्स्नां, कृत्स्नमस्ति कुटुम्पयुक् ॥ 140 ॥ यतः-" यदा यस्य पुरोपात्तं, कोदेति दुरासदम् । स सीदति पदापेतो, विषादः कोन चित्रदः ॥ 141 ॥ " कर्मणा रामचन्द्रोऽपि, सीता-लक्ष्मणसंयुतः । भ्रामितः श्रामितः काम-मटन पश्चवटीयने । / 142 / / हरिश्चन्द्रः सुतारा च, rohitaashvstdaatmjH| कतर(रत) कारित कर्म, परवेश्मसु कर्मणा 6 ॥ 143 ॥ पाण्डवाः पञ्च विख्याता, द्रौपद्याऽनुपदारताः । विदेशे विविशुः केश-महो! कर्म महोर्जितम् ॥ 144 ॥ राजाऽपि रवत् कापि, रुलति प्रतिनीधृतम् । कर्मणामग्रतः कोऽपि, न बली सबलः खलु । / 145 ॥ इत्यात्मकर्मनिर्माणं, न शर्मणे वृणन हृदा । श्रेष्ठी श्रेष्ठकुटुम्बोग, दिनानि नयति स्थितः ॥ 146 ॥ कियत्स्वपि दिनेष्वेवं, गतेषु कृतकर्मतः । यदभूदद्भुतं भूयः, ***** Page #29 -------------------------------------------------------------------------- ________________ तच्छ्राः ॥ 147 ॥ अन्येद्युरुयतः सवः सरोवरदिक्षा । तार्यारूढः प्रभागौड - छत्रचामरचञ्चुरः ॥ 148 ॥ पुरःस्फुरवशत्युब -श्रेणिः श्रभिगगावृतः । शुभलोकाः ॥ 149 ॥ हार-केयूरकुण्डलाखण्डलद्युतिः । मुकुट श्रीक- दिव्यवखास्तृतः ॥ 150 ॥ धन्य साधो ! जय जये - त्यादि चादिभिरादितः । गीयमानो गुणग्राम - रामणीयककर्मभिः ॥ 151 ॥ कल्पद्रुम ड्वानल्प - चिन्तामणिरिवोचितः । कामधेनुरिवानून- स्तूयमानः पुनः पुनः ॥ 152 ॥ बन्दिवृन्दकृतालोकं लोकं पश्यन्त्रितस्ततः । साधुराजः साधुराजः, समायासीत् सरस्त । / 153 ॥ पद्मिः कुलकम् । / ततः कर्मकराः सर्वे कर्म त्यक्त्वा स्वकीयकम् । तं तत्रायातमालोक्य, लोचना से चनामृतम् ॥ 154 ॥ महाभक्त्या स्वकयक्तथा, जीव जीवेति जल्पकाः । तेष्टाङ्गस्पृष्टभ्रष्टं नमन्ति स्म समन्ततः । / 155 / / साधुराजः स निर्व्याज-सुधारष्टिदृष्टितः । लोकानालोकयामास, सोल्लासविनयानतान् ॥ 156 ॥ पुनरालोकयन् तांस्तान, प्रीतिस्फीतिस्पृशा या । स कुडुम्बं विम्बास-मद्राक्षीदक्ष तोक्षितः ॥ 157 ॥ दध्यौ स्वहृदये खेदं दधन निर्वेदमेदुरम् । देवं हि बलवद् वेभि, दुर्दशा - सुदशाश्रदम् ॥ 158 ॥ मावा ममेये प्रख्याता, पिता दुर्जनकम्पिता । सोदा सुन्दराङ्गास्ते, भ्रातृजाया मता मया ॥ 159 ॥ वल्लभा दुर्लमाकाराः, शीललीलाकलाकत्ताः । सुविनीतगुणोपेत- चैतः स्थितिरतिप्रदाः ॥ 160 ॥ युग्मम् ॥ गोद्रो मुद्रगोभद्रो, जनको धनकोटिनः । भद्रा च जननी यस्था, जननीतिपुरस्कृतिः । / 161 / / शालिभद्रोऽग्रजश्चाभूद्, भोगाभोगर्श्वसप्रभः । एवमय्यसर्याऽपि सुभद्रा मृत्तिकां बहे ! ॥ 162 ॥ युग्मम् ॥ या सा गुणगणाग्रा, गण्यशिरोमणिः । प्रसय कर्मणाऽह्या, वाह्यते मृत्तिकामियम् ! ॥ 163 / / इत्यायन्तर्विचिन्त्याऽऽयु, वानाह स महा Page #30 -------------------------------------------------------------------------- ________________ * // * मनाः । समवोचत् समाकार्य, कुतो यूयमिति स्वयम् ॥ 164 ॥ स्थानायानसमाख्यान-कृते सुकृतिना कृते । प्रश्ने तेऽथाऽऽत्मगोपाय, किमप्याख्यन यथा तथा । / 165 / / यतः- यदा न समयः स्वीयः, समुदेति मुदेनवत् । पद्माकरगिर स्वान्त, तावन्नोद्घाटयेत पटुः । / 166 / / " यतः---" स कोऽपि सुजनो नास्ति, यस्याग्रे स्वाशयः स्फुटम् । प्रायशः कथ्यतेऽकथ्यो, निःश्वसन्नुच्छ्वसन्नपि ॥ 167 / / " ततो धन्यपरीपृष्टे, स्पष्टे पुष्टेऽपि shissttitH। विमृश्याऽमृश्य चावश्यं, यत् किश्चिमोत्तरं ददुः । / 168 ॥ धन्यसाघुस्ततः साधु-शुद्धयाकर्ण्य सकर्णवत् । मामेते चेतसा नोप-लक्षयन्ति सपक्षकाः ॥ 169 ॥ एतके दु:खिता दुःस्था-वस्थाप्रस्थापितास्थया । स्वजनास्तेऽप्यजानाना, इस जानन्ति नैव माम् ॥ 170 ॥ यतः-- किं करोति नरोऽत्य(त्यु) -दुःखदौर्गत्यसंगतः । ज्ञानं ध्यान गुणाधान, हीनं दारित्र्यमुद्रया ॥ 171 ॥ " तथापि तु मयाऽऽतन्य, पितुर्वात्सल्यतुल्यकम् । | शनैः शनैः परीक्ष्यता-वेतयिष्ये ह्यशेषतः । / 172 ॥ भोजने स्वजने या(चा)त्र, घृतं स्नेहं नियुज्य सः । सर्वकर्मकरैः साक, निरातकं गृहं ययौ । / 173 / / ततः कर्मकरास्तत्र, सर्वे सम्भूय सर्वतः । परस्परं प्रजल्पन्त्य-नल्पजल्पविकल्पतः । / 174 ॥ * ओल्ल् सर्वेषामात्मनामत्र, यदभूदाज्यमोज्ययम् । तदेतस्य कुटुम्बस्य, प्रभावः प्रभवत्ययम् ॥ 175 ॥ युग्मम् ॥ पुनरन्येधुरागत्य, धन्यः । श्रेष्टिनमृचिवान् । भवतामस्ति शस्तत्वं, भोजने स्वजनैः समम् ? ॥ 176 / / श्रेष्ठी तु लज्जया सज्जः, किश्चिन्नाख्यत तदग्रतः । 'प्रायः परं प्रार्थयितुं, सज्जिह्वा न प्रगल्भते ॥ 177 ॥ ' धन्यः साधुस्ततोऽवादी-दनादीनवसद्वचाः । वक्राद् ऋते कुटुम्बस्य, | भाविन्यस्य निशान्धता । / 178 / / इति संश्राव्य गेहेगा-दुपकारचिकीरसौ । प्रगेहाय द्वितीयेहि, तत्रामत्य स तानवक ॥ 179 ॥ विशेषाच्छेटिन श्रेष्ठ-गिरा प्रीतिसुधाकिरा । जगाद सदयस्यान्त-स्तं प्रति ज्ञातुमिच्छुधीः ॥ 18 ॥ भवतार * - Page #31 -------------------------------------------------------------------------- ________________ | श्रीमतां मन्ये, कुटुम्ब मुकुटोपमम् ! वर्णिका वर्ण्यते यमात, काञ्चनेऽपि चिरन्तने ॥ 181 ॥ कुतश्चेयमवस्था वो, दुःस्थताऽवस्थि तात्मनाम् । तदेतत् कथ्यता तथ्यं, शुश्रूषा मे प्रकर्पतः ॥ 182 ॥ साधुनेति तदा पृष्टे, तस्थुस्ते मौनवर्तिनः । धन्योऽपि पुनराह स्म, तान प्रति प्रीतियागथ । / 183 / / मद्गृहे बहुलं तक्र-मस्ति शस्ततमं ततः । युष्माभिरन्वहं . ग्राह्य, न ह्यत्र वापि वस्त्रपः ॥ 184 / एकैको घटको ग्राह्य-स्तकपूर्णो महत्तमः । कुटुम्बार्थे वधूः प्रेष्या, यतो 3: स्यात् सुखावहम् ॥ 185 ॥ श्रेष्ठी तद्वचनं श्रुत्वा, श्रिवा चान्तमुद तदा । महाप्रसाद इत्याख्य्-र्ह्लात्त्घ्त्तितान्य्ज्लिः॥ 186 ॥ श्रन्योऽप्यनन्यसामान्य-मनाः प्राकर्म निर्मितम् । निन्दम्भनिन्यद्रङ्गः, प्रागाद् गेहं जनावृतः ॥ 187 / / अथ धन्यस्य निर्देशा-च्छेष्ठी तुष्टमना मनाक । तत्रानयनयत्नाय, यथाऽनुक्रमपूर्वकम् ॥ 188 ॥ वधूचतुष्टयी शिष्ट-वारकादनुवासरम् । सम्प्रेषयति सुप्रात-नियतं तक्रतये ॥ 189 / / युग्मम् । / धन्यस्तु गृहमागत्य, तत्कालमतुलाशयः । स्वपत्नी ज्ञापयामास, तकादानाय तदिने ॥ 190 ॥ प्रियादेशप्रवेशेन, शतानीकसुता मता । विशेषसुन्दरं तक-मवक्रवदनं ददे ॥ 191 / / यत:-" यत्र वापि हि यत् तद् वा, दीयते वस्तु दिसुना। तदादरपदागार, सारं तत् स्वर्णसौरभम् ॥ 192 ॥ पुनः कदाचित प्रस्तावे, शरतायेशवर्शवदः । प्रियां धन्यः समाचष्ट, शिष्टात्मा सुविशेषतः । / 193 ॥ हे सुभ्र ! यदि सर्वत्र, समं सज्जनमानसम् । तथापि तन्यते तज्जइ-गुणागुणविचारणा ॥ 19 ॥ ततो यदा यदाऽभ्येति, सुमद्रेति सुभद्रभूः । तदा तदा त्वयाऽऽधेयः, स्वप्रेयःप्रणयान्ययः । / 195 / / धन्यः पुनः प्रियां प्राह, पुण्याहसमवाक्क्रमः । जनो जानीहि मानी हि, प्रेयः सर्वः स्वमानसे ॥ 196 / / तथापि श्रेष्ठिनस्तस्य, चित्रं पुत्रचतुष्टयम् । तत्पत्न्यः क्रमशस्त्वेताः, सुविनीताः परस्परम् ॥ 197 ॥ सर्वासु तासु लन्येषा, स्नुषा मुख्या यदा गृहे । समायाति कमायाति Page #32 -------------------------------------------------------------------------- ________________ स्तदा मान्या त्या स्वियम् ॥ 198 ॥ यदा किमपि सद्वस्तु सा पश्येत् स्पृहयालुहत् । कञ्चुकादि तदा देयं शाटिकाऽऽदि चकम् ॥ 199 ॥ शालि गोधर- मान्यं । तदस्तु वस्तुतः श्लाघ्यं यत् सतामुपयुज्यते ॥ 200 ॥ यतः -- " सञ्चितं सूचितं यत्नो- पयुज्येत क्रतुवहे । याच्यमानं च यद् यत्नाद् गुणवद्भ्यो न दीयते ॥ 201 ॥ तत् कदर्यमदो द्रव्यं, रक्षितं मुख्यतापहम् । भुज्यते युज्यते वीरें - और पार्थिव शात्रयैः ॥ 202 ॥ इति धन्यचचोवीच्या, विचितौचित्यपादा । राजपुत्र धरित्रीव, तत्फलेग्रहितामगात् ॥ 203 ॥ शाटिकाऽऽयं तदा दत्ते, तचित्तेनान्वितेव सा । राजपुत्री सुभद्रा, सुभद्रा गुणश्रिषा ॥ 204 ॥ यदा सह दधि घोलं च, सद्धा(वा) न्यं कञ्चुकादिमत् । समानयति सन्मान्या, तदा श्रेष्ठी वद्यदः ॥ 205 ॥ स्नुषैषा भाग्यभागस्ति वधूवर्गे निसर्गतः । यदाऽसौ याति तक्राय, सद्वस्त्वानयते तदा ॥ 206 ॥ इति अगे: after चान्तरुपान्वतः । प्रोचिरे सातिरेकास्ता, वध्यस्तिस्रोऽपि तं प्रति ॥ 207 ॥ श्वशुर ! प्रसरत्प्रेम्णा, व्यापातो देवः पुरा । विरागान्निरगात् सोऽपि विदेशं गतवानतः ॥ 208 ॥ इदानीमपि सत्पत्नी, यत्नीकृत्यतरां गिरा । व्याख्याय क्षगतः क्षीणा, तदनु प्रेषयिष्यते ॥ 209 ॥ दिवा तु क्रियते कर्म, मृत्तिकावहनं महत् । निशायां शय्यते श्रान्तं, क्षितौ क्षतवपुलतम् ॥ 210 ॥ धूलिधूसरता धार्या, सुकुमार्याऽपि यत् तथा । वते कर्णशूलं नो, वधूर्मे भाग्यभागिति ॥ 211 ॥ आरे इतमासीने, श्रेष्ठिनि व्यर्थचेष्टिनि । बध्यो वारेण तक्राय, यान्त्यायान्ति च नित्यतः ॥ 212 ॥ ततः परिचयौचित्य -- प्रस्तावे प्रस्तुते सति । धन्यः प्राह सुभद्रां च, वदान्यः सदनागताम् ॥ 213 ॥ मृगाक्ष्याख्याहि भो भद्रे ! सुमद्रे 1 स्वां कथां मम । का त्वं तचतथा केन हेतुना किमिहाहिता 1 / / 214 ॥ Page #33 -------------------------------------------------------------------------- ________________ l इत्थं धन्धोदिते सयः, सजलजदधोमुखी । व्रते स्म विस्मयस्मेर, वचस्तच्छवणामताम् ॥ 215 ॥ देवं पृच्छेच्छया । तुच्छ, स्वच्छन्दच्छद्मवत्सलम् । किं मां पृच्छसि हे स्वच्छ !, कर्मकदैमकच्छपीम् ? ॥ 216 ॥ देवमेव बलीयोऽस्तु, राज-रसमक्रमम् । यजगजन्तुसन्तान, नटबन्नट्यत पटु ॥ 217 ॥ शालिभद्रस्वसा साऽहं, भद्रा-गोमद्रनन्दिनी । निन्दनीया जने जज्ञ, मन्ये पुण्येन वर्जिता ॥ 218 / / भवतामभिधामाजा, बरेण श्रेष्ठिमनुना । परिणीताऽहकं भूय !, धनपालसुतायुता ॥ 219 / / कर्मणा कारणात कस्मा दकस्मात् कलहे सति । भ्रातृणां मत्सरोच्छे(त्से)के, सञ्जासे श्रीविघातिनि ॥ 220 / / मद्भतेरि गते क्वापि, जातमीगनीदृशम् । निरोधो गृहकुम्भेभ्यः, पयोऽपि क्षपयेदह ! ॥ 221 ॥ यथावृत्ते तयेत्युक्ते, निमुक्त्। मान-मायया । दथ्यौ धन्यो धिया साधु, बहुरला वसुन्धरा । / 222 / / ततः पुनरपि प्रोचे, धन्यो नैपुन्न्य्पुन्न्य्धीः। भद्रे ! तब पतिर्यातो, दूरदेशान्तरं परम् । / 223 / / स त्वां विना यदि क्वापि, मृतः स्यादथ जीवति । देशान्तरं नृणां प्रायः, प्रत्यूहव्यूहताबहम् ॥ 224 / / कथं मनो विना तन्धि !, त्वं तिष्ठसि वियोगिनी ? | स्त्रीणां तु पतिरेवात्र, सर्वत्र सुपमासुखः ॥ 225 ॥ यद्वद् रात्रिर्चिना चन्द्र, दिनश्रीदिनपादपि । शस्तन शस्यतेऽवश्य, तद्वत् स्त्रीर्दयिताद् ऋते । / 226 ॥ ततः पतिव्रतं त्यक्त्या, मुक्त्वाग्रहकदाग्रहम् । भुन भोगानथो मक्षु, मद्गृहे स्वामिनी भव ॥ 227 ॥ तद्वचोऽनुचित श्रुत्या, साऽपि व्यापितदुनेयम् । वज्रपातोद्भुतस्त्रान्त-पर्वतस्यापि सर्वतः । / 228 ॥ कौ~ विधाय पान्निभ्या-मिभ्य्म्म्र्भ्य्सूय्या। दोदयाञ्चक्रुषी वक्र(क्त्र)नक्रमोटनकृत ततः ॥ 229 / शान्तं पापमिति प्रोच्य, शोच्यतामोच्यरुपधीः । साशङ्का पङ्कनिर्मुक्त-मदः पद्यं जगाद सा ॥ 230 ॥ उक्तं च--"गतियुगलकमेवोन्मत्नपुष्पोत्करस्य, त्रिनयनतनुपूजा चाथवा भूमिपातः । विमलकुलभवानामङ्गनाना Page #34 -------------------------------------------------------------------------- ________________ ARCHCREERENCE * शरीरं, पतिकरजरजो वा सेवते सप्तजिह्वः ॥ 231 ॥ " पाठान्तरम्-" गतियुगलमलं स्यात काञ्चनद्रोः सुमानां, मनसिजरिपु पूजा वाऽथ पृथ्वीनिपातः । विमलकुलभवानामङ्गनानामिहाझं, पतिकरजरजो वा सेवते वा हुताशः ॥ 232 ॥ " सिंहस्य केसर सार, सत्याः पीनोन्नतौ स्तनौ । शरण्यं सुभटश्रेणेः, शेषस्योरुशिरोमणिम् ॥ 233 ॥ दन्तौ दन्तावलेन्द्रस्य, सुरेन्द्रस्य करा । सौरभ जीवितेशस्य, को ग्रहीतुमलं बलात् ॥ 234 ॥ छिद्यतां मस्तकं यद्वा, भृयाद् वा साधुबन्धनम् । यातु लक्ष्मीघरमा प्राण-न मुश्चेयं पतिव्रतम् ॥ 235 / / धन्यः साधुरसाधुस्त्व-मादधानी धनान्धधीः । यदृच्छावाञ्छकस्तुच्छे, बदसीति मदोदु(द्ध)तम् ॥ 236 ॥ राज्यन्याय्यं परित्यज्य, मां प्रियीकर्तुमिच्छसि । पति विना न शक्तो मां, स्पष्टुं सुष्टु शचीपतिः । ॥ 237 ॥ किं वा बहृद्यते सद्या, स्वप्रशंसनपातकम् । सेन्द्रश्चन्द्रोऽपि नागेन्द्रो, नालं मे शीलहीलने ॥ 238 ॥ इति तभिश्चर्य चित्ते, निश्चित्यौचित्यसत्यतः । चमत्कृतोऽन्तरत्यन्तं, साधुः सान्त्वनमाददे । / 239 ॥ धन्यः साधुरथावक तो, भद्रे ! मा कुष्य : भद्रधीः । कारणं च शृणु श्रव्यं, विद्यते यदवद्यमुक् । / 240 ॥ परस्त्रीलोलुपो नाह-मात्मना हितहेतये । व्यसनाभ्यसनी नायि, कापि पायपरायणः ॥ 241 / / इदं च वचनं प्रोचे, बाह्यवृत्तिप्रवृत्तितः । किन्तु मन्तुविनिर्मुक्त, सत्वं तव परीक्षितम् ॥ 242 ॥ ॥ क्षन्तव्यं तत् त्वया दक्षे !, क्षमावत्या क्षमत्वतः । परीक्षा तु सतां सत्त्व-कल्याण-कपपट्टिका ॥ 243 ॥ त्वां पृच्छामि परं स्वच्छे!, | हि सुभ्र । सविभ्रमे ! / जानासि त्वं कथं कान्तं, नितान्तस्वान्तसङ्गतम् ? ॥ 244 ॥ किं वा कस्मादभिज्ञानाद्, दर्शनादथवा । दृशोः 1 / यथा विघुध्यसे बुद्धथा, मत्पुरस्तनिवेदय । / 245 ॥ साऽऽह साधो ! बिजाने त्वां, सङ्केतेन वरं परम् । दृष्टं च ॥ | वेभि वा वेष-परावर्यपि साम्प्रतम् ॥ 246 ॥ सोऽवदतु तर्हि सङ्केतं, समाकर्णय वर्णिनि ! / श्रीश्रेणिकस्य जामाता, धन्यो Page #35 -------------------------------------------------------------------------- ________________ 'भूद् धनसारभूः । / 247 ॥ रात्री प्रियात्रयं त्यक्त्वा, सत्र राजगृहे गृहे । गात्रमात्रो विनिर्गत्य, समागादत्र चित्रदः ॥ 248 ॥ युग्मम् ॥ सङ्केतवचनं श्रुत्वा, मत्वा प्रियमधिश्रियम् । दृशा गेमस्पृशा दृष्ट्वा, सुभद्रा भद्रभूरभृत् ॥ 249 / / धन्यम्मन्या पति धन्य-मवेत्य प्रीतचेतसा । त्रपामाववशा नम्र-वदना सा मुदं दधौं ॥ 250 ॥ चक्रवाकी यथैवार्क, चकोरी चन्द्रमण्डलम् । / मयूरी बारिद दृष्टः, हुमालवीर सा लया । | अथ वासोदरे नीत्वा, राजपुत्र्या पावतीम् । धन्यः सम्मानयामास, IA प्रियेयं मे प्रकाश्य सः । / 252 / / शीणे बखे परित्याज्य, प्राज्यहर्षप्रकर्षतः । दिव्ययत्राश्रिता चक्रे, शक्रेणेव शची रुचा ॥ 253 / / 4 विभूष्य भूषणश्रेण्या, वेण्याद्या पदसम्पदः । सस्कृत्य स कृती प्रोचे, त्वं गृहस्वामिनीति ताम् । / 254 ॥ समजनि जनमान्यः सीतया , रामचन्द्रः, सपदि च दवदन्त्या shriinlkssonnipaalH| सकलसहजपूज्यः कृष्णया धर्ममनुः, समु(सु)खमुखमिवासीत्, कान्तया धन्य एवम् ॥ 255 / / इति धन्यमहापुण्य-नररत्नशिरोमणेः । जिनधर्म-जयानन्दः, प्रस्तावस्तृतीयोऽभवत् । / 256 ॥ इति श्रीधन्यचरिते स्वकर्मपरीक्षार्थकौशाम्बोप्राप्ति-रत्नपरीक्षा-राज्याङ्गप्राप्ति-राजपुत्रीपरिणयन-स्वकुटुम्यमिलम-सुभद्रोपलक्षणोपाख्यानवर्णनो नाम तृतीयः प्रस्तावः ॥ 3 ॥ अथ चतुर्यः प्रस्तावः । अथ सुपृथुलभाग्यश्रीप्रियाश्रीश्वरस्थ, प्रविदितिमतिजाते वल्लभातुल्ययोगे । सुषमसुखमुखस्य श्रेयसा धन्यसाधो-परतरकुटुम्बे यत् त्वभूत कथ्यते तत् ॥ 1 ॥ तथा चोक्तम्-" स्थाने निवासः सुकूलं कात्रं, पुत्रः पवित्रः स्वजनानुरागः । न्यायस्थवित SEX Page #36 -------------------------------------------------------------------------- ________________ सुहितं च चित्त, निच्छमधर्मस्य सुखानि सप्त । / 2 ॥ " पुनश्च-"सविनयास्तनया दयिता हिता, नयभवो विभवो निपुणा गुन्नाः। है वपुरनाधि समाधिरि(र)तिर्नृणां, शुभतरोः प्रथमाकरका अमी ॥ 3 ॥ " "दानेन विश्वानि वशीभवेयु-दानेन वैराण्यपि भ्न्ग्ग्माजि। पराप दानेन सुबन्धर्वयु-दाने हि सर्वव्यसनप्रणाशि ॥ 4 ॥ " इतश्च श्रेष्टिना सुष्टु, दृष्ट्वा वर्त्म व्धूविथो(धौ)| द्वितीयिका स्नुषाऽमापि, प्रायः शक्तिचेतसा । / 5 ॥ वत्से ! विच्छेदमादाय, सुभद्रा द्राग् विलोकय । वेलाविलम्बः सञ्जातः, कुतश्विद्धेतु-सेतुतः 2 | ॥ 6 ॥ तक्रतापनिकां लात्या, तमुप श्वशुरेरिता । धन्य गेहमगाद् वेगात, सुभद्रासंदिदृक्षया ॥ 7 ॥ तत्र गेहाङ्गणे गत्वा, निरीक्ष्येतस्ततः क्षणम् । स्तम्भमध्वर्युचेटीव, चिरण्टी टीकतेऽचिरम् ॥ 8 ॥ पुनर्मण्डपमध्येऽगाद् , गर्भगेहे ददे दृशौ । तत्राद्राक्षीन्मृगाक्षी तां, दिव्याभरणभारिणीम् ॥ 9 / / ततः सत्परमागत्या-5'तुरचेतस्विनी सका । श्रेष्टिने ज्ञापयामास, तं वृत्तान्तमशेषतः ॥ 10 ॥ सच्छ्रुत्वा श्रवणश्रेणि-तप्तत्रपुनिभं वचः । वाहत इव श्रेष्ठी, पौनःपुन्येन दूनवान ! ॥ 11 ॥ स किंकर्तव्यतामूढः, प्रोढोऽपि दृढ घीरपि । क्षणमास्थाय विच्छाया-'ऽशयश्चिन्तितवानिति । / 12 / / अनया कुनयाचार-वत्या हत्यासमं नियाम् । किमाच्रित्माचार्है। परिहीन कुलस्त्रिया ? ॥ 13 ॥ जने जन्येन धन्येन, पांशुने(ले)नेव साधुना । प्रसह्यारुह्य रागाद्रि-मपजई हिया विना ॥ 14 ॥ 5 / तत् सबै स्वकुटुम्याय, ज्ञापयित्वा ममत्वतः । तं वृत्तान्तं तं गत्या, व्याहरद् व्यवहारिणाम् ॥ 15 ॥ तेऽप्यूचिरे चिरेणेति, तं का विमृश्य हुदा तदा । नायं कुमार्गसंसर्गी, निसर्गगुणवर्गणः ॥ 16 ॥ अद्याद्यागमतः पूर्व-मत्रस्थस्यास्य सर्वशः । दृष्ट्या न दृष्टं न श्रुत्या, श्रुतमन्यायवर्तनम् ॥ 17 ॥ युग्मन् ॥ गीतेषु गीयते चेति, परनारीसहोदरः । पुण्यवन्मानवानण्यो, धन्यः साधुरहो ! महान् ॥ 18 ॥ साम्प्रतं भवता तस्ये-त्थं स्वरूपं प्ररूप्यते । विपरीतमिदं कस्मात्, कारणान् गण्यतेऽनणु 1 ॥ 19 ॥ तथापि ज्ञाप AORREST Page #37 -------------------------------------------------------------------------- ________________ * का यिष्याम-स्तं गत्वा सववत्सलम् । विनयेन नयेनापि, विज्ञयाः कामिनः पुगः ॥ : सृष्ण श्लेष्ठिशिरा-बाण्यास्ते वणिजो-॥ | असा । गत्वा नत्वा च तत्वाव-बोधाद् धन्य व्यजिज्ञपन् ॥ 21 ॥ धन्यस्त्वं पुण्यनैपुण्य-पण्यताकुत्रिकापणः । विशेषाद् राज- ॥ | जामाता, माता-पित्रोः समः सताम् ॥ 22 ॥ न चेदं युज्यते पूज्य-पूजनीयस्य से सतः । परस्त्रीहरण शस्त्री-समं न्यायलताततेः । ॥ 23 ॥ यतः....... यदि सूर्यात तमो भूया-चन्द्राचाग्निकणोचयः । समुद्रात सीमविद्राव-स्ततो लोकस्य का गतिः 1 ॥ 24 ॥ " तेषामिति वचश्चञ्चचामराभं श्रुतिश्रियोः । श्रुत्वा बहुश्रुतः किश्चित, स्मित्वा चान्तरधान्मुदः ॥ 25 ॥ अशष्यन्निव निवत्याकारगोपनमन्तरा । वार्तान्तरं तदारेभे, धन्यः साधारधीश्वरः ॥ 26 ॥ ततो धन्यमनो ज्ञात्या, तचज्ञा अपि तेजवत । गृहं ययुः ॥ 'स्पृहाहीना, सेवा स्वामिसुखा खलु' ॥ 27 ॥ तत्स्वरूपं तथाऽत्रेत्य, चिन्तासन्तापवानसौ । स्वयं गत्वा स्वविज्ञप्ति-माधाद् धन्यपुरो गुरुः ॥ 28॥ "दुवैलानां बलं राजा, बालानां रोदनं बलम् । चलं मूर्खस्य मौनत्वं, तस्करस्थानृतं बलम् ॥ 29 ॥ " अन्याय तनुते योज्य-स्तद्दण्डः क्रियते त्वया । तदन्यायमनाहत्य, वळू मुश्च ममोत्तम ! ॥ 30 ॥ ततो भिन्नमना धन्यः, पितृप्रेमसुधा. है। रसैः । भटानाचष्ट विस्पष्ट, श्रेष्ठिने दीयतां वधः ॥ 31 ॥ ततस्ते श्रेष्ठिन श्रेष्ठ-मुपादाय तदग्रतः । सौधान्तरनयनिद्धं, शुद्धान्त मिव सम्पदाम् । / 32 ॥ अथोत्याय हतापाय-हायेष्टस्य पृट(छातः । गत्वा नत्या पितुः पादौ, स प्रोचे प्राचदञ्जलिः ॥ 33 ॥ सप्रसादैः पितृपादैः, सुवाच्चादेविदां पदैः । क्षन्तव्यं नव्यभव्यत्वा ! मत्कृतं दुष्कृत खदः ॥ 34 / / इदं साधुवचः श्रुत्वो-पलक्ष्य च सुत स तम् । प्रोत्फुल्लबदनाम्भोजो, जज्ञे श्रेष्ठी महिष्ठमुत् ॥ 35 ॥ हर्षप्रकर्षसंवर्ग-पर्पत्पोपितमानसः । पत्नी-पुत्रादिकं पवाद्, व्यस्मार्षीत सुरवच्च सः । / 36 ॥ प्रविष्टे चोपविष्टेऽथ, मध्ये श्रेष्ठिनि समनः । धन्यमाता तथैवाऽऽगाद्, रागाद् रावाविधित्सया OM * S AGAR Page #38 -------------------------------------------------------------------------- ________________ // 37 // सा सत्राक्षत्रवित्रास-माधातुं तत्पुरोऽरवीत् । गृहीता मधूरादौ, त्वया न्यायवताऽस्तु सत् ॥ 38 ॥ मत्कान्तोऽपि हृतः । ksmaa-dmnturnntumaagtaa(tH)| तं दर्शय विमाई ! तिम्राणत्राणनपुण g!)॥39॥ मानेकषिमे प्रोक्ते, सम्पृक्त सूक्तियुक्तिभिः । | धन्यः सम्मुखमागत्य, नत्या स्वाम्बां ननाम ताम् ॥ 40 ॥ समायासाः क्रमेणेति, भ्रातरस्ते त्रयोऽपि हि। पञ्चाङ्गाश्चत्प्रणामेन र ते प्रत्येकं प्रणेमिरे ॥ 41 ॥ एवं कलत्र-सत्यित-मातृ-भ्रातृसमागमे । धन्येन सत्रा सजाते, यज्जातं तत् प्रतन्यते ॥ 42 ॥ यदा है देवरभार्या सा, श्वश्रू-श्वशुरको वराः । नारुः कारणतोऽभूवन, भ्रातृजायास्तदाऽऽकुलाः ॥ 43 ॥ सर्वाः सम्भूय ता भूयो, धन्यद्वारमथास्थिताः । पूच्चक्ररुचकै राव-मिति तारं परस्परम् ॥ 44 ॥ नियते यते नैव, किं भविष्यति दुःखदम् । / राजसौधमिदं प्रायः, स्त्रीजनस्यास्ति दुर्गमम् ॥ 45 ॥ संलप्येति भृशं द्वाःस्थाः, दुःस्थास्ताः करुणस्तरम् । स्थित्वा याम भिगोदामं, समादुः स्वकुटीरकम् ॥ 46 ॥ त्रियामां शतयामां वा, दुःखात्रीत्वा विषादतः । प्रभाते वास्तु सम्भूय, शतानीकसभामयुः ॥ 47 / / 1] विचित्रमन्त्रि-सामन्त-सन्धिपाल-भटोद्भटाम् । श्रेष्ठि-श्रेष्ठगुणज्येष्ठ-विशिष्टविबुधाधिकाम् । / 48 ॥ कि बहिन्द्रसभाशोमां, समां । सम्प्राप्य ताः स्त्रियः । व्यधू रावां महीन्द्राये(ग्रे), धन्यान्यायविवक्षया ॥ 49 ॥ युग्मम् । प्रतापजितमार्तण्डमण्डलघुतिमण्डल ! / न्यायवल्लिबनाम्भोद-सोदरस्वकरोत्कर ॥ 50 ॥ मातृपित्रुत्ति]मस्वामि-नुर्वी सर्वा सुम(समुचये । जीवेत्याशीर्वशाः प्रोचुः, शतानीकंतु ता वशाः ॥ 51 ॥ चिर विरश्चिवज्जीव, चिरं नन्द च नन्दवत् । चिरं राज्यं भजन स्वैरं, सुचिरं पालय प्रजाः ॥ 52 ॥ श्रीमदाश्रितलोकानां, कल्पद्रु-मणि-धेनुवत् । समीहितं हितं तन्वन्, सौराज्यं कुर्वखण्डितम् ॥ 53 ॥ इत्याशीर्वचनाम्भोद-सुन्दरोदकपृष्टिमिः । अमिषिच्य धमाधीश, 'विज्ञप्यं ता व्यजिज्ञान् ॥ 54 / वयं कर्मकरत्वेन, किट्टरत्वेन वा विभो ! वित्ताभावादिहा-1 SEKSI Page #39 -------------------------------------------------------------------------- ________________ | याता, निरातङ्के मवत्पुरे ॥ 55 ॥ यत्र तत्र विचित्राणि कृत्वा कर्माणि जीववत् । वर्तनायायतोद्योगा, देव! वर्तामहे महन् ! ॥ 56 ॥ धन्बेन साधुना साधु, नाधुना विधिनाधिना । प्रथमं प्रथमन्दाक्षा देवास्मद्देवरप्रिया ॥ 57 ॥ तदनु श्वशुरः श्वश्रू - रस्मदीया बरा वराः । वराका वा कुटुम्बाय्र्या, ह (ह) तं सर्वमिदं मदात् ॥ 58 ॥ तत् कुटुम्बमिदं मन्दं मन्दं विश्वस्तमस्तहृत । धारितं मारितं वा, जीवितावित ! ॥ 59 ॥ शोधयित्वा नयाम्भोधे !, बोधयित्वा ममत्वतः । अस्माभिर्मेलयानालं, लोकपालोऽसि पञ्चमः ॥ / 60 ॥ युग्मम् । इत्यादि तद्वचः श्रुत्वा श्रोतव्यं भव्यभ्रभृताम् । नीत्या गीत्या क्षमाध्यक्ष[:], सामधाम स्ववन्दिनम् ॥ 61 ॥ धन्यपार्श्वे ततो मक्षु, प्रेक्ष्य (य) प्रेक्षावतां वरम् । समासात् कथयामास, मुञ्चमान् मानुषानिति ॥ 62 ॥ धन्यसाधुरथाऽह स्म, चन्दिये अशिकन्दिदम् निषेदय दानमपुमान् ॥ 63 ॥ करोमि चैन्निरोधेन, तर्हि कि तब भूभृता ? | प्रायः स्वेच्छा महेच्छानां निरोद्धुं केन बुध्यते ? ॥ 64 ॥ तत् सर्वमुर्वशायागत्य वन्दी न्यवीविदद । स्वखर्च वचनात् क्रोधाध्मातः क्षमाधवः ॥ 65 ॥ शतानीकः क्षतानीकः कुतनीकर्मकर्मठ: / धन्यं जामातरमपि शत्रुक्षत्रमिवैचत ॥ 66 ॥ सैनिकान कांश्विदादिश्य, धन्यं हन्तुं समन्तुकम् । नैषी द्वेषीव तत्पेषी, भीषयभित्र दुःखलान् ॥ 67 ॥ युग्मम् । धन्योऽपि रोपितौचित्य - मित्यवेत्य हृदा तदा । विरोधो वजा जातो, दुर्निरोधो महाधिया ॥ 68 ॥ ततोऽहमपि सामग्री -मग्रीकृत्य युधोचिताम् । तिष्ठामि शिष्टनीत्येपनोपेक्ष्यः खलु विद्विषन् ॥ 69 ॥ ध्यात्वेति दूवैराज्ञाप्य, ग्रामपञ्चशतादतः । सुभटान् कटका - न्वितान् संना स्थितवान् स्वयम् ॥ 70 ॥ समायाताः शतानीका-नीकयोधा महानुधा । तैः सार्धं समरो जझे- समरोष वराशरि ॥ 71 ॥ धन्यः पुण्यप्रमावात्रि- मत्रनाभिरभि प्रभुम् । भयाः पलायितुं नया समास्याः शतशस्ततः ॥ 72 ॥ भन्नं कटकमा Page #40 -------------------------------------------------------------------------- ________________ 4%9CREASE टीक्य, सण्टकाद् विकटं नृपः । स्वयं युयुत्सुरायासी-दनुदासीनविक्रमः ॥ 73 ॥ सर्वाभिसारसंरम्म, प्रारम्भाज्जम्भकारिवत् । धन्यं दानवमामन्य, समन्युरुदद् युधे । / 74 | गृहरक्षामतो मक्षु, कृत्वा धन्यो निर्मटैः । स्वसैन्यमन्यमादाय, निर्ययो नगराद् बहिः । / 75 ॥ रणक्षेत्रमथासूत्र्य, सुत्रामसमविक्रमौ । क्रमौचित्यं विना स्त्रैर-प्रसृत्वरचरत्वरौ ॥ 76 ॥ राम-रावण- 4 व विष्णु-जरासन्धाविवोद्धरौ । युधिषिर-करुप्रख्या-चिव मुख्यौ विशेषतः ॥ 77 ॥ कल्पान्तभ्रान्तपायस्का-विर वार्धी । | परापरौ । वीक्ष्य दक्ष्यविलक्ष्याक्षा वीक्षाऽऽपन्ना इवाभवन् ॥ 78 ॥ किं भावि भवितव्येन, द्वयो राजन्य-धन्ययोः । किकर्तव्य॥ तया मूढाः, प्रौढा इति इदौकिरे । / 79 ॥ चतुर्भिः कलापकम् । अआन्सरे वरामात्यै-रेत्य जात्यधियेद्धया । परस्परं विमृश्याशु, 4 | विनप्त भूपतेः पुरः ॥ 8 ॥ हे नाथ ! न्यायपाथोधे !, दीर्घदर्शिशिरोमणे ! / जामात्राऽमात्रा(त्रोतः सत्रा, न युद्धयं शुद्धयते तव ट्र ॥ 81 ॥ धन्यस्त्वहितः प्रेयां-स्त्वयाऽतीवास्ति मानितः । वर्धितो वृक्षवद् दायात, स्वयं छेत्तुमसाम्प्रतम् ॥ 82 ॥ नाप्ययं दुर्णयाभ्यर्णः, कदाचिदपि dRshyte। धीनिधिस्तु त्रयं शश्व-मांदायादसाम्पतिः ॥ 83 ॥ कारणं गण्यते किञ्चित, स्त्रीणां पार्श्वे तु । पृच्छ्य्ते। विचित्राश्चित्रदाः प्रायो, गतयः कर्ममर्मणा ॥ 84 ॥ अथामात्यैर्नृपाज्ञप्त्या, गत्वा पृष्टास्तकाः स्त्रिय्ः। धन्याः स्वजनों बन्धु-देवरो वाऽस्ति कश्चन 1 / / 85 ॥ प्रोचुस्ता देवरोऽस्माकं, पुरा धन्याभिधोऽभवत् । गृहानिर्गत्य कुत्रापि, मृतो वाऽथ स जीवति । / 86 ॥ श्रीसखैः प्रोचिरे वास्तु, लक्षणं वित्थ तस्य किम् ? / देहर्ज स्नेहज वाऽपि, येन स प्रकटो भवेत् ॥ 87 / / प्राहुस्ता । देवरो नः स, बालोऽभूध पुरा यदा । तदा प्रक्षालनाद् दृष्टौ, पद्माको तत्पदो मुदा ॥ 88 ॥ मन्त्रिभिश्चततःप्रोचे, चिद्धेक्स्साहेतुनाऽधुना। Page #41 -------------------------------------------------------------------------- ________________ प्रक्षाल्येतां पुनः पादौ, देवरो विद्यते यथा ॥ 89 ॥ ततः सरोक्रं जन्मुः, साकं ता म्न्त्रिभिर्द्ध्त्म्। धन्योऽप्याकारितस्तत्र, बहु विज्ञप्य सत्वरम् ॥ 90 ॥ भ्रातृजाया भृतापाया वीक्ष्य धन्योऽनमत पुरा । गिरा सुधाकिरा ताच, भाषते स्म सुभाषणः ॥ 11 ॥ किमर्थमागता यूयं, किमस्माभिः प्रयोजनम् । विनार्थ कोऽपि नायाति, नाकारयति कश्चन ॥ 92 ॥ प्रोचुस्ता देवरोऽस्माकं, प्राणेभ्योऽन्यतिवल्लभः । न प्रीणयसि नः कस्मात् , पूर्ववन्नमसम्पदा 1 ॥ 93 / / धन्योऽवक् कि भ्रमो बोऽत्र, किं वा चित्तविपर्ययः । गार्थल्यग्रथना वाऽस्तु, वस्तु स्त्रीत्वस्वभावतः 1 ॥ 94 / / योऽतिप्रीतोऽस्ति वो धन्यः, स त्वन्यो मन्यतां ननु । श्रुतो राजगृहेशस्य, सुतापतिरिति अतिः ॥ 95 ॥ तास्तिस्रोऽपि पुनः प्रोचु-नुच्चैर्वचनाचनाः । स नु(तु) विज्ञायतेऽस्माभि-लक्षणेन विचक्षणः ॥ 96 ॥ लक्षणं लक्ष्यते मुख्य, देवरस्य क्रमाम्बुजे । तत् तत् प्रक्षाल्य ते भक्त्या, ज्ञास्यामो निजदेवरम् ॥ 97 ॥ धन्यः प्रोचे परस्त्रीणां, स्पर्शः पातकजातकृत । सत्रा परखिया नाह, भाषे का स्पर्शसंकथा 1 ॥ 98 ॥ तेनेत्युक्ते हिया व्यक्ते, तास्तूष्णीमाललम्बिरे । परायत्ते पुनर्यले, किं करोति महानह ? ॥ 99 ॥ मन्त्रिमिस्तु धिया बुद्ध्वा, परमार्थयरिस्पृशा ! स एव देवरोऽस्त्यासाभेष येषान्तरापरः ॥ 1.0 ॥ मन्त्रिणस्तमथ प्रोचु-र्धन्यमन्येतरं गिरा । मा खेदय दयाशद !, भ्रातृजाया निजा मुधा । / 101 ॥ इत्याधमात्यसम्प्रोक्ते, स्नेहाईः स्वयमप्ययम् । तदा विदितीकृत्य, भ्रातृपत्नी नाम सः ॥ 102 ॥ सहसा मधुरोदार-गिरा । प्रीतिकिरा चिरात् । समानन्य तदाऽऽशु स्वं, मन्दिर प्रेषयत् खलु ॥ 103 ॥ अथ सैन्यसमारम्भ-प्रारम्भ प्रोज्झ्य तत्परम् । नृपं प्रत्याययौ श्रीत्या-ज्यत्या विनयवामनः । / 104 ॥ राजाऽप्याजावुपा(दासीनो, धन्यमुदीक्ष्य दक्षिणम् । सिंहासनार्धदानादि, | दत्वा गौरवगौरवम् ॥ 105 ॥ जगाद सादरं सद्यः, सुधास्वादास्पदं पदम् । ' सन्तो हि सत्समायोगे'-पयोगे मधुरा giraa। Page #42 -------------------------------------------------------------------------- ________________ ma 7 ) n // 106 // yugmam | धन्यसाघो ! घिया साधो !, सुन्दरेण वरेण c। आवृजायास्त्वयाऽपायाः, खेदिताः सुचिरं किमु 1 ॥ 107 ॥ धन्योऽवोचद् वचस्तभ्यं, पथ्यं राज्ञः पुरः परम् । श्रूयतामवनीनेतः !, सर्वसाधारणं वचः ॥ 108 ॥ " बन्धूनां स्नेहनद्धानां व्युतिर्नारी विना न वै। तालकं यद् द्विषाऽऽदध्यात् कुचिकाऽन्तरुपाश्चिता ॥ 109 ॥ " ' स्त्रीणां दुर्वचनैर्देव !, स्युर्द्विधा बान्धवा जवात् । ' तत्परीक्षेक्षया भ्रातृ-जायास्त्वा खेदिताः खलु ॥ 110 ॥ यथा - " स्त्रीणां कृते आतृयुगस्य भेदः, संभिदे खिय एव मूलम् । यमाले बयो गरेन्द्र, नारीनिरुन्छेदितराजवंशः ॥ 111 ॥ " परमेता मम आव-कान्ताः शान्तवचोऽञ्चिताः । न कदापि द्विधाऽऽघाथि, वचोऽवोचन परस्परम् ॥ / 112 / / " परीक्षितं हि सद्वस्तु, क्षमते क्षेममक्षतम् । अतो नराश्च नार्य, सुपरीक्ष्या विचक्षणैः ॥ 113 ॥ " इत्याद्यासादितासाद-प्रीतिसंवादसादरौ । तस्थतुः क्षितिभृद्-धन्यावन्योन्यं मान्यतामितौ ॥ 114 ॥ विसृज्याथ कृतार्थं तं धन्यं स्वावास्व्स्तुने। स्वयं स्वान्तःपुरं प्राप, हर्षोत्कर्षसुखो नृपः ॥ 115 ॥ धन्योऽपि धाम चागत्य, नत्या नत्वा यथोचितम् । तातादिकांस्तदा सर्वा- नतिप्रीताशयस्ततः । / 116 ॥ पप्रच्छातुच्छवात्सल्यं, वृत्तान्तं भूतपूर्वकम् । पुरातननिकेशस्थं, प्राञ्जलिर्ललितालिकः । / 117 ॥ युग्मम् । प्राह श्रेष्ठी गुणज्येष्ठ !, श्रूयतां वत्स ! वत्सल ! / तदा विनिर्गवेऽकसात् समनस्त्वयि सत्वरम् ॥ 118 ॥ जामातृस्नेहसम्मोहात, समछय प्रकल्प्य च । कुपितो नृपतिः क्षितं (i), श्रेणिकः स्वजनोऽपि सः । / 119 ॥ सर्वत्रं जगृहे इन्स, गृहाद्यं च तदा नृपः । किमभाग्योदये पुंसां, विपरीत न जायते ' ॥ 120 ॥ यदुक्तं च - " पल्वलं ज्वलति शुष्पति शाखी, मर्मरं वपुषि वर्षति चन्द्रः । वासरः सृजति रात्रित्रिभाग, भाग्यभङ्गसमये हि जनस्य ॥ 121 ॥ " जल-स्थलगतं द्रव्यं, व्यवहारोचितं यतम् । कलान्तरगर्त यच तद् विनष्ट Page #43 -------------------------------------------------------------------------- ________________ शिष्टः ॥ 122 ॥ देशे देशान्तरे चापि यदभूव मीतिहेतुकम् । तत् सर्वं भूतिवद् वाता - दुडीनं कर्ममर्मणः । / 123 / / युग्मम् । दरिद्रे क्षुद्रतासान्द्रे, समुद्रेकात् समागते । गृहे मुद्रामथादृत्य, निराकृत्यान्यकृत्यताम् ॥ 124 ॥ रजनीं व्यञ्जनीकृत्य, स्वजनादिविनादितः । निर्गत्याच कुटुम्बोऽपि समायातोऽत्र सत्रपम् ॥ 125 ॥ अत्रायाते यथा जाये, वर्तना - वृत्तिवृतये । सर्व भक्ता वत्स 1, ज्ञायते ज्ञाप्यते किमु 1 ॥ 126 ॥ धन्योऽसामान्यसौजन्य - पाश्चजन्यजनार्दनः । यच्चकाराथ सनाथः, श्रूयतां कथ्यते हि तत् ॥ 127 ॥ त्रयाणामपि बन्धूनां सिन्धूनामिव चन्द्रमाः । ग्रामपश्चशतीवेला - विलासमतनोत् स तु ॥ 128 ॥ गृहसारं तदाऽपारं, पारम्पर्याद्धितः पितुः । तत् व अन्य वितं चाचीकरण 1 ॥ 1.21 ॥ इति द्वयेऽपि संरोप्य, कार्यभारमनारतम् । पत्नीद्वैतयुतस्तस्मान्मुत्कलाप्य नृपादिकान् ॥ 130 ॥ प्रति राजगृहद्रङ्ग, सद्र प्रचचाल च । सुखेन चतुरङ्गेन, सैन्यानेन सुसङ्गतः । / 131 / / क्रमाद् राजगृहासन - सीमामासाथ वाध्यतः । वर्धापन्या सुवर्धाप्य, श्रीश्रेणिकमहीमता ॥ 132 ॥ महेन महता धन्यः, प्रवेशनपुरस्सरम् । पुरं प्रवेशितः सीता - पतिवत् पौरवीक्षितः ॥ 133 ॥ युग्मम् । दानमानविधानेन, प्रधानेन धनर्द्धिभिः । स प्रजा रञ्जयामास, प्रजावखनको निजाः ॥ 134 ॥ तत्रस्थः सुस्थितात्माध्य, (य) मनपायमयायतिः ( महेभ्यैरभिढोकिताः ) / परिणिन्ये पुनर्धन्य - श्रतस्रः कन्यकोत्तमाः ॥ 135 ॥ रूप- लावण्य-लक्ष्मीभिः समुद्राभाः समुद्रया । कलाकेलिकलाकेलि - कलाः कलिकलाधराः ॥ 136 ॥ बन्धुराबन्धुरा बन्धु - राजिता राजिताः श्रिया । महोत्सषमहोलमे, शुमलभे सुखार्थः ॥ 137 ॥ त्रिभिर्विशेषकम् । प्रियाष्टकयुतो धन्यः, शोभते स्म सुविस्मयम् । भूमुवः स्वस्त्रीस्वामी, हरिवद् भरितः श्रिया ॥ 138 ॥ तत्पत्न्यष्टकभूयिष्ठा-भोगसंयोगयोगभ्रः । धन्यः सुखोद्भिदं लेमे, दोगुन्दकसुरेश्वरः ॥ 139 ॥ धन्यस्य Page #44 -------------------------------------------------------------------------- ________________ // 140 // // 141 // 4 धननाथस्य, यथार्थस्वामिधाचजः । ऐश्वर्यस्य धनोर्जस्य, सङ्ख्या नाख्यायि मुख्यतः यस्य धर्मोऽस्ति विस्तीर्ण -दीर्णः पूर्वभवार्जितः । स सर्वेभ्यो महेभ्यः स्याद्, यतो धर्मस्ततो जयः यदि जिह्वाऽयुतं तु स्याद् वदने सदने गिरामू 1 अमरभ्युर्गिरां पत्युर्मतिवैभवभासुरम् ॥ 142 ॥ प्रमादमदमुच्छिद्य, सद्विद्याविदुरः तद् अन्यपुण्यसौपक्ष्मां वर्णयेयं सुनिर्णयम् ॥ 143 ॥ युग्मम् । किं व सकर्णस्य, धन्यस्य स्पर्धित्रैमवम् ? सौभाग्यश्रीधनश्रीच, सौख्यश्री मिश्रतामवात् (वैणिवद् गुणैः) ॥ 144 ॥ कर्पूरः पूताम्बूले, चन्दने स्वर्णवर्णिका । रत्नं हेम्नि सिता क्षीरे, धन्ये पुण्यं तथाद्भुतम् ॥ 145 ॥ एवं धन्यस्य सत्यार्थ - नाम्नः पुण्यस्य नैपुणात् । प्रयाति कालः श्रेयः श्री मिश्रीकरणकर्मठः ॥ 146 ॥ ये वत्सदेशप्रामेषु भ्रातरस्तभियोगिनः । ते यथा जज्ञिरे व्यर्था - स्तत्स्वरूपं प्ररूप्यते ॥ 147 ॥ इतो धन्याग्रजन्मानः, सन्माना दुर्मदिष्णवः । धनाढ्या ग्रामभूदाढ्यः, श्रीदर्पिष्ठास्त्वबीभवन् ॥ 148 ॥ तद्ग्रामेषु समग्रेषु, निजाज्ञां ते त्ववीतन । ' सत्यं न जानतेऽज्ञानाः खादन्तः खादितुं न वै ॥ 149 ॥ घनाघनो घनोऽथावत् समग्रे वत्सनैति । ग्रामपञ्चशतीं त्यक्त्वा, तदाज्ञां विशतीमितः ॥ 150 ॥ तदभाग्यनियोगेन वियोगेन शुभश्रियाम् । नाभूद् वर्षाप्रत्रर्षोऽत्र, ' भाग्याधीना बना ननु '॥ 151 ॥ सल्लोका घृष्ट्यभावेन, दुःखभावेन सम्पदाम् । विमनस्कास्तिरस्कार - भाजो वाऽप्यभस्तदा ॥ 152 ॥ ग्रामानवजीवातून, जन्तूनिव दुरात्मनः । प्रोज्य ग्रामान्तरानारु: ' ते देशा यत्र जीव्यते ' ॥ 153 ॥ अनिष्पन्नेषु, भिन्नेषु तेषु ग्रामेषु सर्वथा । तेऽभवन निर्धना धन्य-धन्धवो विघवोपमाः ॥ 154 ॥ तेऽगुस्तातमथोद्विना, भग्नाशा विषशाशयाः । पित्रा विर स्कृता ' भाग्य - मङ्गादङ्गिविपर्ययः ' / / 155 ॥ लज्जा सज्जास्त्वथों ते तु हेतुहीना बिना धनात् । मालवं मण्डलं जग्मुः, सक्षुषां Page #45 -------------------------------------------------------------------------- ________________ शरणं स यत् ॥ 156 ॥ आजीविकामथाधातुं विधातुं कर्मनिर्मितिम् । वृषभान वाहयन्तस्ते, ग्रामाद् ग्रामे पुरात पुरे ॥ 157 ॥ भ्रमन्तः परितो भ्रष्टा, विनष्टाशा व्यनिष्टया निर्माग्याः सन्ति लाभाय, लोभभाजोऽभितो भुक्म् ॥ 158 ॥ तेऽथान्यदा मुदाऽपेता, लाभार्थग्रन्थिताशयाः । वाणिज्यव्याजतास्थित्यै, कृत्ये तुद्य्त्चेत्स्ः। 159 / / गोधूमधान्यपण्यन, पौष्टिकानृपमानिति । भृत्वा राजगृह जग्मुः, 'कि दूरं व्यवसायिनाम् 1 ( वाणिज्यार्थमभीप्सकाः) / / 160 / / चतुष्पथमथास्थाय स्थापयित्वा स्वपौष्टिकान् । विक्रीणन्ति पणीकृत्य, तत्कणानां क्रयाणकम् ॥ 161 ॥ दैवादसरे त्वस्मि - कस्माद् विस्मयस्मयः । महोत्त (तु) ङ्गाश्वमारूढः, प्रौढः परिवृढो H ॥ 162 / / सोद्रेकानेकसच्छेक सुविवेकजनावृतः । तत्रायातः श्रिया ख्यातो, धन्यः क्षितिपवेश्मतः ॥ 163 ॥ युग्मम् । धन्यसत्कां श्रियं श्रेष्ठां वीक्ष्योद्वीक्ष्य च नागराः । तद्बन्धूनां तमोवना-मिव नीचैर्गतत्विषाम् ॥ 164 ॥ लोकाः परस्परं प्रोचुरुच्चकैरेव केवलम् । दैवेनाहो ! कृतं कस्मादन्तरं बान्धवेष्वपि 1 ॥ 165 ॥ युग्मम् । 'न कोऽपि प्रतिमल्लोऽस्ति, दैवस्यावश्यमस्य हि । ततो बलीय एवात्र दैवमेव न चापरम् ' ॥ 166 ॥ क धन्यः पुण्यनैपुण्य - पाञ्चजन्यसरित्पत्तिः । ते तद्वान्धवा दौस्थ्याष्वस्थास्था व्यवस्था ? | 167 ॥ जनश्रुतिमिति श्रुत्वा धन्यः श्रव्यां बहुश्रुतः । प्रविलोक्योपलक्ष्यापि, दक्षत्वाद् बान्धवांस्तकान् ॥ 168 ॥ विनीतस्तुरगात् तूर्ण, समुत्तीर्य समुद्र ततः । स्वभ्रानुपादयोर्धन्यः पपात ख्याततद्गुणः । / 169 / / ' सत्सु सन्तस्तु ते सन्ति बहवः क्षितिमण्डले । ये ह्यसत्स्वपि सन्तः स्यु-स्ते द्वित्रा धन्यमन्निभाः ॥ 170 ॥ लज्जिता भ्रातरोऽत्यर्थ, धन्यं दृष्ट्ट्रोपलक्ष्यते । मौनमाददिरेऽमन्दं, लज्जाभाजां तदिङ्गितम् ॥ 171 ॥ धन्यो महान् महाभक्त्या, युक्त्या सन्मान्य बान्धचान् । गृहीत्वा गृहमानेषी, मनीषी हि करोत्यदः ॥ 172 ॥ तान् प्रति प्रकृतिप्रीति वचसाऽमीवदद मुदा । पूज्या मे वृद्धव Page #46 -------------------------------------------------------------------------- ________________ RC= न्धुत्वाद, भवन्तो हि मवन्ति यत् ॥ 173 ॥ लक्ष्मीरेषा गृहमदः, प्रभुत्वमतिभूतिभृत् । सर्व मे भवदायत्तं, विलसन्तु लसन्तु च* | ॥ 174 / / ' विस्तीर्णाऽपि न सा लक्ष्मी-लक्षणीया विचक्षणः । भूयो भूयोऽपि सम्भ्य, भुज्यते या न बन्धुभिः ॥ 175 ॥ " | " नीचतिर्यडपि प्रायो, वर्णनीयो मनस्विनाम् । कालोति रोपिनापीद-असिषोषाई विशेष्यते ॥ 176 ॥ " एवं धन्योदिते सद्यः, प्राप्तप्रीतिसुचेतसः । कियन्तो वासरानारात, सपन्यास्तेऽवतस्थिरे ॥ 177 / / इत्थं कियत्सु घस्रेषु, सुखमिश्रेषु मुख्यतः । | व्रजत्सु सत्सु ते भूयः, प्रेरिताः प्राक्कुकर्मणा ॥ 178 ॥ प्रोचुर्नीचैर्मतित्वेन, विजनेसजनत्वतः । पृथग्भ्य वयं धन्य !, स्वतः । स्थास्याम इत्यलम् । / 179 ॥ " स्वस्ववेश्म समाश्रित्य, स्व्स्व्कृत्याकुलात्म्भिः। वान्धवैरप्यवस्थेय-मिति न्याय्यं सतां मतम् । ॥ 180 ॥ " ततो धन्योजस्तदौर्जन्यो-न्योन्य पन्धुभिरम्यधात् । नाई स्वजिह्वया प्रहो, वदामीदं भवत्पुरः ॥ 181 ॥ सूर्य वृद्धा । गुणिस्पर्धा-श्रद्धावन्तो यदृच्छया । प्रकुर्वन्तु ततः सर्व, कार्य यद् रोचतेऽत्र वः ॥ 182 ॥ पुनः किमपि संस्मृत्य, धन्यः कृत्यकता व्र्ः। तुर्यभागं धनं दत्त्वा, मह्यं वाह्यमयान्तरम् ॥ 183 / / श्रुत्वेति धन्यसत्कोक्तं, सूक्तवच्छृतिसौख्यदम् ॥ पृथग्भावकृतेत्यर्थ, | त्वरन्ते स्मातिसत्वरम् ॥ 184 ॥ मागत्रयं स्वसात कृत्वा, साक्षात्कृत्वा निजोदितम् । भागे भागे पदायाताः, स्वर्णकोव्यश्चतुर्दश ॥ 185 ॥ यदा तद्माभिश्चक्रे, पृथ्ग्भाव्विभाव्ना। षट्पञ्चाशत् तदा कोटयो-भयंस्तेषामशेषतः ॥ 186 ॥ घटितस्वर्णरूप्यादि-रलवस्तु समस्ततः । पट्टकूलादि सत्सख्या, नाख्यात् सङ्ख्यावतां वरः ॥ 187 ॥ युग्मम् ॥ "द्वित्रास्ते पुरुषा धान्यां, चिनदाः सञ्चरित्रतः । दीयमानमपि प्रायो, ये नेच्छन्ति महेच्छया ॥ 188 ॥ " "बहवस्ते नराभासा, नमासन्ते vitestche। स्वकीर्य *** * Page #47 -------------------------------------------------------------------------- ________________ परकीयं वा, सर्व लातुमतित्वराः ॥ 189 ॥ पश्यन्तु सन्तस्तेऽवश्यं, क्र्म्निर्मान्न्मुल्त्र्न्न्म्। तादशो निःस्पृहो धन्यः, सुस्पृहास्तस्य बन्धवः ॥ 190 ॥ भ्रतरः स्वर्णमादाय, कदाशयवदाशया । यातुं स्वयेश्मविस्मेरा- स्त्वरन्ते सातिकमलाः ॥ 191 ॥ वद्दत्तं वित्तमादाय, मदान्धा इव दुर्धियः । द्वारसानि ययुः स्वर-परि दुरिरिताः ॥ 112 ॥ तावत् तदात्तवित्ताधिष्ठायकैर्यक्षनायकैः । सायकैरिव ते रुद्रा, विद्धात्मानः पुनः पुनः ॥ 193 ॥ युग्मम् । भाग्यभङ्गीविनाभूता, हाहाहृता यतस्ततः । व्यावृत्य विगलत्ता, धन्यै शरणमाश्रयन् ॥ 194 ॥ प्रकर्षेण ततस्ते तु ], गर्वसर्वस्वदुर्विधाः । धन्यं प्रति गतागुप्पं, बान्धवास्ते बभाषिरे ॥ 195॥ शृणु धन्य ! महापुण्य-पपनैपुण्यपण्यवन् ! | पुरा सृष्टमपि स्पष्टं दृष्टं ते भाग्यमद्वसम् ॥ 196 ॥ एतावन्ति दिनान्येवं, मत्सरः कुत्सितेच्छुभिः । त्वयाऽमाऽस्माभिरिभ्येन, प्रारेमेऽनर्थमर्थिभिः ॥ 197 ॥ " परं यदि खला न स्यु-ईपलाः शुकताः कलौ । कथं ततः प्रथीयांसः, सज्जनाः स्युर्जनार्चिताः 1 / / 198 ॥ " सतां प्रियकृतां मध्ये, त्वं सीमाऽसीममानदः । चसतामसतामन्तः, सीमानो वयमेव नु ॥ 199 ॥ गुणागुणगुणैस्त्वं च वयं च यदि सोदराः । दृश्यामहे महेन्द्रेणो-धामहे घरणेन वा ॥ 200 ॥ परं सर्वोऽपि गर्वेण, मानवो ग्रभ्यते वृथा । ' कर्मैव बलवन्नृणां स्त्रीणामपि शुभाशुभम् ॥ 201 ॥ ' युज्यते मुज्यते चापि, निजोपार्जितमूर्जितम् । सर्वैरपि जगज्जन्तु - जातैरिति कृतं गिरा ॥ 202 ॥ तेऽभिनन्द्य तदा सद्य, इत्याद्यात्मानमात्मना । कर्मणां दूषणं दत्त्वा धन्यपादौ ववन्दिरे ॥ 203 ॥ धन्योऽय पृथु सम्मान्य, पौनः पुण्ये (न्ये) न पुण्यवान् । सहकार सदाकारः, कृपाऽऽघारः स्वसोदरान ॥ 204 ॥ घन्येनेति कृतज्ञेन, भ्रातरः सान्तरार्दिताः । सम्प्रीणितास्तथा सर्व प्रकारैः सुखिनो यथा ॥ 205 ॥ तेऽथ पार्थक्यमुत्सृज्य, धन्ये पयसि वारिवत् । माधुर्यधुर्यतामाधु-रोज्ज्वल्यं च प्रसङ्गः ॥ 206 ॥ सम्मुखेन सुखेनेति तेऽथ धन्येन * Page #48 -------------------------------------------------------------------------- ________________ सङ्गताः । कालं बहुमपि प्रीता, मुहूर्तमिव मेनिरे ॥ 207 ॥ देवपूजा - नमस्कार - स्मृति-वन्दनकर्मभिः । पौषधावश्यकाभ्यां च कालसाफल्यमादधुः । / 208 / / क्रमाच्छेष्वपि तच्छ्रुत्वा पुत्रैकत्रनिवासिताम् । द्रुतं तमात्रा) गतस्तूर्णम्, 'अविरोधः सतां मतः ' ॥ 209 ॥ सकलत्राश्चतुष्पुत्राः, सकलत्राः समागमन् । प्राणमंच निर्ज तातं समातरमतः परम् ॥ 210 ॥ वृद्धावस्थागृहागृद्धी, तन्माता - पितरावुभौ । सुतानां सन्निधेर्धर्म- पाथेयाय पृयुद्यतौ ॥ 219 ॥ प्रान्ताराधनमाधाय विधिवच्छुद्धसद्धिया । समाहितावनशना - दुत्तमां गतिमापतुः ॥ 212 ॥ इति सकलकुटुम्बाडम्बरोडप्रकाण्डः, सुविशदपदकीर्तिस्फूर्तिको मुद्युदारः । सुपमतमसुस्वश्रीपूर्ण भावाप्तमन्द्रः, कुमुदमविदधाति प्रीणनं धन्यचन्द्रः ॥ 213 ॥ इति धन्यमहापुण्य- नररत्नशिरोमणेः । जिनधर्मजयानन्दः, प्रस्तावस्तुर्थोऽभवत् ॥ 214 ॥ इति श्रीधन्यचरिते स्वकुटुम्बमिलन- भ्रातृजायापररीक्षण भ्रातृग्रामपश्चशतीदान - पुना राजगृहप्राप्तिचतुरिभ्यसुतापरिणयन - पुनर्भ्रातृसमागम-विरोधनिरोधैकत्रस्थान- धर्मकरणवर्णनी नाम चतुर्थः प्रस्तावः ॥ 4 ॥ अथ पञ्चमः प्रस्तावः । " स्थाने वासः सुकुलममलं शीलपात्रं कलत्रम्, पुत्रो मित्रोचितगुणगणः सज्जनार्यानुरागः । न्यायस्थेयः सदयहृदयं वि(चि)चसौहित्यमेत- निश्छद्मत्वयविदितमते कथ्यते समसौख्यम् ॥ 1 ॥ " " सुविवेकः संवेगः सद्गुरुसङ्गः कषायहीनत्वम् । पात्रे Page #49 -------------------------------------------------------------------------- ________________ श्रद्धा - दानं न भवन्ति स्तोकपुण्यानाम् ॥ 2 ॥ " धन्यस्य सर्वस्वभ्रातृ - मैत्र्यैकश्यमुपेयुषः । यत् पुनः शुभमुद्भूतं तदशेष प्रकाश्यते । / 3 / / अथान्यदाऽऽययावत्र, पुरे प्रवरसंवरः । चतुर्ज्ञानरदो दान्तः क्षमा-नु( मुक्काविविक्तियः ॥ 4 ॥ दानधर्मोदिताप्रान्त - मधुत्रतकृतप्रियः । साधुपञ्चशतीयथ- प्रथितः सद्गतिस्थितिः ॥ 5 | विवेक - सेना - शृङ्गारः, सारसद्धर्म-सत्क्रमः । धर्मघोषाभिषः सूरि - सिन्धुरो बन्धुरोदयः ॥ 6 ॥ त्रिभिर्विशेषकम् ॥ तं तत्रायातमाकर्ण्य, कर्णामृतमित्राहृतम् । धन्यः सम्राटको हर्षोत्कर्ष वर्षाम्बुदोऽभवत् ॥ 7 ॥ महोत्सव महातत्य, नितान्तोत्तमदानतः । स भ्रातुत्रितयोपेतोऽभवद् वन्दितुमुद्यतः ॥ 8 ॥ कुटुम्बाडम्बर- भ्रातृ-जाया-जायाष्टकान्वितः । वन्दितुं प्रययौ धन्यो, 'धर्मस्य खरिता गतिः ॥ 9 ॥ भक्तियुक्ति गुरुं नत्वा, तभीतया तया । प्रतिपत्तिपुरस्काराद्, धन्यथाग्रेऽस्य तस्थिवान् ॥ 10 ॥ अस्पृष्टभूपृष्ठ - मिष्टमानम्य सद्गुरुम् । धन्यः शुश्रूषुरास्ते स्म, ललाटघटिताञ्जलिः ॥ 11 ॥ " उरसा शिरसा दृष्ट्या, वचसा मनसा धिया । पद्भ्यामथ कराम्यां बा, प्रणामोऽष्टाङ्ग उच्यते ॥12॥ " तद्भ्रातरोऽपि चारोध(य) श्रद्धां मनसि साञ्जसम् । गुरोरुपाविशन्नग्रे, देशनां श्रोतुमिच्छवः ॥ 13 ॥ धर्मघोषाभिधः सूरि-धर्म घोपान्वितोऽब्दवत् । भृशं ताण्डवयामास, सोल्लास भव्य - केकिनः ॥ 14 ॥ भो भव्याः ! शृणुत श्रव्यां, देशनां क्लेशनाशिनीम् । चतुर्मुखजिनाधीश - रास्ता मस्त भवभ्रमाम् ॥ 15 ॥ " देयं दानं हृदः शुद्धया सुपात्रे मात्रभावतः ॥ शीलं शील्यमिह श्रीलं, कीलं मोहमहीशितुः । / 16 / / तपस्तप्यं तमः क्षप्यं, यथाशक्ति प्रशक्तितः । भावो भाव्यो भवाश्राव्यो, धर्मोऽस्त्येष चतुर्विधः ॥ 17 ॥ धर्म चतुर्विधं शुद्धं, बालावालाच ये नराः । दुःस्था वा यदि वा सुस्याः, 5 Page #50 -------------------------------------------------------------------------- ________________ कुर्युस्ते स्युः शिवास्पदम् ॥ 18 ॥ पुनर्मुनिवरः प्राह, महाघोधविधित्सया । पृच्छया श्राद्धधर्मस्थ-धन्यादीनामिदं मुदे ॥ 19 ॥ दानपुण्यवनप्राञ्चत-सेचनाम्बुधरोद्धराग । व्याख्याद् विख्यातिमुत्सङ्गा, मृगाङ्कस्य कथामथ ॥ 20 ॥ ___तथाहि महिमाऽऽकीर्ण-दानश्रद्धानशोभिना । श्रूयतां श्रवणश्रेणी-श्रव्या तस्य कथा प्रथा ॥ 21 ॥ संसाराम्बुधियान, 13 दानं ददतेऽत्र ये सुपात्रेभ्यः । ते नर-सुर-शिव- सौख्यं, सुलभन्ते इंसपाल इव ॥ 22 ॥ वाराणसी वरा पुरी, मकरध्वजभूपभः । तत्र चित्रदसम्पमान , श्रेष्ठी सन्मकरध्वजः ॥ 23 ॥ तस्य स्वयंप्रभेत्याख्या, श्रेष्टिनी shresstthcessttitaa| तत्पुत्रोऽभून्मृगावाः , प्रहः पित्रोरविद्धलः ॥ 24 ॥ तं बाल्येऽध्यापनार्थायो-पाध्यायाथार्ययत् पिता । 'सौ माता-पितरौ सत्यौ, यौवं पाठयतः । OM सुतम् । ॥ 25 ॥ इतश्च नगरेऽत्रास्ति, श्रेष्ठिशिष्टो धनञ्जयः । तदङ्गजा प्रजासज्जा, पथावत्यस्ति शस्तधीः ॥ 26 ॥ तत्रैव ॥ दिवसे साऽपि, प्रापिताऽध्ययनर्धये । 'पुत्रिकाऽपि तु पितृभ्यां, प्रायोऽध्याच्या श्रिये धिये ॥ 27 ॥ ' तयोश्च तुल्ययोल्यगुण-रूप-वयः-श्रिया । साक्षात सख्यमभन्मुख्य, ज्योत्स्ना-ज्योत्स्नावतोरिव ॥ 28 ॥ खाद्य स्वाचं तथा भोज्य, पाय्यं सव- 31 स्तु वस्तुतः । सौ तु सम्मय भुञ्जाते, पुंजातेः प्रीतिकृत त्वदः ॥ 29 ॥ कुत्रचिद् दिवसेऽन्यत्र, पद्मावत्या गृहस्पृशि । धनजयेन । तत्पित्रा, पुत्रीक्रीडार्थमर्थवत् ॥ 30 ॥ कपर्दाशीतिप्रमितः, पण प्रइपि सुताकते । तद्वयस्थमृगाकेन, विश्रम्भाभितवसा ॥ 31 ॥ भोज्यं पणकपर्दाना-मानीयानीय भाव्त्ः। भूक्तमेकाकिना तेन, बाल्यलौल्यवता सता ॥ 32 ॥ त्रिभिर्विशेषकम ॥ पद्मावत मुपेताया, मृगाङ्केनोदितं हि तत् । तया रुषितयाऽभापि, कृतं सुष्छु त्वया न भोः ! ॥ 33 ॥ यदि ते मेऽन्तिके सन्तोऽभधिज्यस्तरकपर्दकाः । तान विक्रीय ततोऽहं त्वकारिष्य भूषण क्षणात् ॥ 34 ॥ एवमेव स्वया व्यर्थ-मप्रभ्युदरिणा कथम् । / Page #51 -------------------------------------------------------------------------- ________________ -% * * | 'नात्मीयः प्रायशः कश्चित , कदाऽप्यौदरिकस्य हि ॥ 35 ॥ कुमारस्तद्दराकारो, निधाय हृदये स्थितः । 'न विस्मरति विस्मेर, MI पाचवू दुर्वचः कदा ॥ 36 / / अथा व्यवनपर्यन्ते, गुरुणा तावृमावपि । पित्रोः समर्पिताचत्र, विद्यापात्रे इबोसरे ॥ 37 ॥ | श्लोक-काव्य-कथाग्रन्था-म्यसनैर्व्यसनैर्विना । स्वसवर्ग्यजनामित्यं, तावमूमुचतां मुदा ॥ 38 ॥ क्रमेण यौवनारूढी, प्रौढाविव धियर्धया । परस्परं परप्रेम-प्रोताविव बमूक्तः ॥ 39 ॥ पित्रोरपि त्रपापेतं, तदावेद्य स्वसंविदा । कृतनात्रककर्माणों, व्यूढो । नि ढसख्यकौ ॥ 40 ॥ ततस्तावतिसञ्जात-विख्यातस्नेह-मोहनौ । तिष्ठतः सुष्टुतानिष्ठौ, पुष्टप्रेमक्यौकसि ॥ 41 ॥ अन्य। स्मिन् दिवसे रा-रन्तिमे प्रहरे विधेः । मृगाङ्कस्य तदाधक्त, स्मृतं पद्मावतीवचः । / 42 ॥ " येन केनापि यत् किञ्चित , | प्रोक्तं दुर्वचनं हृदः । न विस्मरति कस्यापि, भवितव्यमिदं यतः । / 43 ॥ " इतश्च दिवसे तस्मिन्, सागरचन्द्रनामकम् । स्वमित्रं तु प्रतिष्ठासं, द्वीपे सागरवर्मना ॥ 42 ॥ पूरयन्त प्रवहणं, वार्धियोग्यक्रयाणकैः । ज्ञात्वा तदा मृगाहोऽपि, ततश्चिचलिषुस्त्वभूत 4 ॥ 45 ॥ मुत्कलाप्प स्वपितरौ, वारयन्तावपि स्वयम् । गत्वा पद्मावर्ती प्रोचे, प्रतिष्ठासुरिति प्रियाम् ॥ 46 ॥ भद्रे । रूपरमा मुद्रे !, प्रेमसान्द्रे ! शृणूदितम् । समुद्रेऽहं तु यास्यामि, लाभवाणिज्यकर्मणे । / 47 ॥ युग्मम् । त्वया कुलस्त्रिया सम्यग्नीत्या स्थेयमनाकुलम् । 'कुलकाष्ठं लियस्ता हि, याः पतिव्रतसंवृताः ॥ 48 ॥ ततः पन्नावती प्राह, विरहासहमानसा । नाह त्वद्रहिता स्थाता, समायाता त्वया समम् । / 49 / / दिनश्रीर्वा दिनाधीश, रजनी रजनीश्वरम् । विधुद्वन्तं विना विद्युत् , कापीष्टे स्थातुमातुरा 1 ॥ 50 ॥ तथाऽहमपि विज्ञेया, प्रिय ! त्वदनुयामि(यिनी । सुखं दुःखं कुलस्त्रीणा-मस्तु पत्या समं सदा । / 51 ॥ तेनोक्तं तर्हि भवसा-येवं चेद् रोचसे हि ते । स तया सार्ध cAya'nto, राक्षसद्वीपमाष च ॥ 52 ॥ पद्मावत्याऽन्वितः सत्या, Page #52 -------------------------------------------------------------------------- ________________ य 5 / ब) महत्या तद्दिक्षया । कौतुकं पूरयामास, स्वद्यशोद्वयभ्रमिषु ॥ 53 ॥ तं वासरमतिक्रम्य, रम्ये कदलिकानने । सप्रियोऽपि स सुष्वाप, रात्रावयवसौख्यतः ॥ 54 ॥ एवं दिनानि भूयांसि समुपास्य सुखं मुदा । प्रियाप्रियावतिप्रष्ठ- सुखाश्लिष्टावतिष्ठतम् ॥ 55 ॥ पुनः प्रवहणेष्वेवं पूर्वेषामेषुतः । दधत् खौको मृगाकोऽचिन्तयच्च तत् ॥ 56 ॥ यदेतया पुरा गर्वाद्, दुर्वचोऽवाचि वाच्यवत् । तदेतस्या य (a) वश्यायाः कुर्वे दुर्वेधवद् धिय्ः॥ 57 ॥ ध्यात्वेति चेत सैकत्र, रात्रावेव विधेर्वशात् । कपर्दा शीतिप्रमितं, पणं बध्वा तदञ्चले ॥58॥ सुप्तामेव विमुच्याशु, निभृतं सम्भृताक्षपम् (पद्मावतीं त्यक्ता, सप्रियोऽपि प्रियामपि) / समुत्थायावहित्थात्मा, मृगाङ्कः अपलायत ॥ 59 ॥ त्रिभिर्विशेषकम् । प्राप्य पोतसमीपे स, कपटं नाटयन् पटु । पूच्चकारेति दुर्वारं वारं वारं दुरन्तरम् ॥ 60 ॥ यद् भो भोः ! भक्षिताऽत्राशु, प्रेयसी रक्षसा स्पसा । दृष्ट्वा नष्ट्रा पलाय्याया - महं कष्टादनिष्टतः ॥ 61 ॥ येयेन्तां यानपा तत् त्वरितं भरितं यतः । समेष्यति न चेद् रक्षः, क्षामकुक्षि बुभुक्षया ॥ 62 ॥ एवमुक्ते मिया मुक्ते, तेन तदयितेन हि । प्रेरित तैः प्रवहणं, वायुवेगमनर्गलम् ॥ 63 ॥ इतश्र सा जजागार, कृस्वमेनेव बोधिता । सम्भ्रान्तेव क्षपाप्रान्ते, प्रेयांसं न समैक्षत । / 64 / / तदोत्थायाचिरायारं, तीरं कृत्वा सरित्पतेः । नापश्यत् पोतमुत्पशा, पोतवच्चेतसः प्रियम् ॥ 65 ॥ इतस्ततस्तदालोक्य, सर्वशून्यमिवाध सा । शोकास्तोकतया तप्ता 'पसद् विमुमूर्च्छच ॥ 66 ॥ प्रातः शीतेन वादेन, विनीतेनेव बन्धुना । क्षण लम्मितचैतन्या, रोदःक्षोदं रुरोद सा ॥ 67 ॥ द्वीपवच्छ्रन्यवेश्मान्त - मलतीव वनान्तरे । व्यर्थ सा विललापों-र्न केनापि निवारिता ॥ 68 ॥ स्वयं वस्त्राञ्जलेनास्र-मपनेतुमना मनाक् । कपर्दकपणं बद्धं ददर्श विममर्श च ॥ 69 ॥ तद् बाल्योक्तं स्मृतवती, चित्ते चिन्तितवत्यपि । अहो ! वञ्चादपि प्रायः पुरुषाः परुषा रुषा । / 70 / / अथ प्राप्तस्वरूपा सा व्यानृत्य 7 Page #53 -------------------------------------------------------------------------- ________________ द्वीपमाफ्तत् । सपस्विनीव सा तस्थौ, गिरिकन्दरमन्दिरम् । / 71 ॥ तत्र चित्तविनोदाया-पनोदायापदंडसम् । श्रीयुगादिजिनस्याधाद् , विम्ब लेप्यमयं सुधीः । / 72 ॥ परमेटिनमस्कार-पुरस्कारमनारतम् । विधिज्ञा विधिवत् पुष्प-फलैः सा देवमार्चयत् ॥ 73 ॥ ववन्दे च चिदानन्दान्, देवान शक्रस्तवादिभिः । ' प्रायः स्त्रीणां सतीश्रीणां, भावपूजा मतोचिता' ॥ 74 / / पूर्वा* धीतं च साऽध्येति, बुधबद् बन्धुरादरा । सामायिकवतावश्य-कादि सादितपातका ॥ 75 ॥ कन्दमूलफलैः प्राण-वृत्तिं च प्रामुकै। रधात् । सा काल सफलं तेने, धन्यम्मन्या दिने दिने । 76 ॥ समानवमिमं द्वीप-मिति ज्ञापनहेतवे । ध्वजं वंशश्नगं बधा, | घृक्षाग्रे धृतवत्यपि ॥ 77 ॥ अत्रान्तरे कियत्स्वेवं, दिवसेषु व्ज्स्व्थ्। पद्मसांयात्रिकस्तत्र, द्वीपमापदपाम्पतेः । / 78 ॥dhjN दृष्ट्वा पदस्पष्ट, पोतादुत्तीर्य सत्वरम् । पदपद्धत्यनुपदी, पापद् गिरिगुहान्तरम् ॥ 79 ॥ तत्राधिष्ठातृदेवीव, देवार्चाक्र्म्क्र्म्त्था। ददृशे सुदृशो दृश्या, विस्मितेन हि तेन सा । / 80 ॥ तां स्वसारमिति प्रोच्य, व्याजहार गिराऽऽदरात् । साऽपि तद्वचसा भूत-विश्रम्भा तमभाषत । / 81 ॥ हे भ्रातर्यदि सत्योऽसि, भ्रासा तन्मामतः पराम् । वसति नय पोतेन, चिरंजीव बराशिषा ॥ 82 / / तेन पोते समानायि, प्ररि पोतस्ततः परम् । स तां रूपोध्धुरां दृष्ट्वा, चलचित्तोब्रवीदिति ॥ 83 ॥ यदि भग्नि ! मदीयेन, जीवितेन । प्रसीदसि । तहि मां भज भोगार्थ, त्वं स्मरज्वरजर्जरम् । / 84 ॥ यतः-" तावन्महवं पाण्डित्य, कुलीनत्वं विवेकिता । यात्रज्ज्वलति नानेपु, हन्त ! पञ्चेषु-पावकः । / 85 ॥ " " मध्यत्रिक्ली त्रिपथे, पीवरकुच-चत्वरे च चपलदृशाम् । छलयति मदनपिशाचः, पुरुष हि मनागपि स्खलितम् । / 86 ॥ " " तावदेव कृतिनामपि स्फुर-त्येष निर्मलविवेक-दीपकः । यावदेवन करणाचक्षुषां, बीज्यते चदुललोचनाञ्चलैः ॥ 87 ॥ " इत्यादि । ततः सा वर्णिनी कर्णी, पिधाय विधुरा पुरा । शान्तं पापमिति प्रोग्य, SHRAICHAR Page #54 -------------------------------------------------------------------------- ________________ प्राइ साइसौ(सिंहिका । / 88 ॥ AH ! पापव्यापसलापाद्, मगिई प्रविपद्य माम् । मद्य-मांसादिव वक्षि, विलक्षमसमञ्जसम् ? ॥ 89 ॥ " सन्तस्त एव सन्तस्तु, शीललीलाकुलाः कुलात् । ये प्रतिपयनिर्वाह-साहसाङ्कसहाः सहाः ॥ 90 ॥ " "ये है। खलाः सुस्खला लोलाः, कोलायितकुलाकुलाः । ते पुनः स्वयचश्युत्या-हत्यात्याहत्यसंहताः ॥ 91 ॥ एवं सत्यां तदा पद्मा इवत्यामत्यन्तनीमितः । वाणायां गणाराणगं, यज्जातं तद् वितन्यते ॥ 92 ॥ अत्रान्तरे वरेण्याभिः, पोतदेवीभिरोच्यत । रे दुरा स्मन् ! शिरःशूलं, पोतारूढः करोषि किम् ? ॥ 93 / / कुकर्म धर्मनिर्मुक्तं, शर्मभित कुरुपे रुपे । / ततो भवतु ते पोत-स्फोटः है संस्फोटक श्रियाम् ॥ 94 ॥ ततः सम्पात-दुर्वात-महोत्पात-निपाततः । भग्ने पोते तु सा लेमे, फलकं पुलकाञ्चिता ॥ 95 ॥ तद् सुजाभ्यामथादाय, समुदाय मुदामिव । तरीतुमब्धिमारब्ध, लब्धोधमवती सती । / 96 ॥ तत्राप्यत्रान्तरे दैवा-जवाजलफरेगुना । करेणोल्लालिता सोचैः, कन्दुकोहाललीलया ॥ 97 ॥ अपतन्त्येव साऽऽकाशाद्, दधे विद्याभृता यता । ' प्रायः प्राणभृतां स्याता, दैवाद् द्वे सम्पदायदे ' ॥ 98 ॥ विद्याधरोऽपि तां रूप-निरूपीकृतदेवताम् । निरूप्य प्रार्थयाञ्चक्रे, कामार्थ चाटु । पाटवम् ॥ 99 / / रूपमर्धश्रिया मिश्र, प्राप्तरूपे न्यरूप्यत । क्वापि स्यादश्रियामश्र-मेतच्छीता निदर्शनम् ॥ 100 ॥ सा तं विद्याधरं भ्राता, त्वं मेऽसीति वशीन्द्रिया । प्रत्यबोधि धियः शुद्धया, सुबोधो बोधवान् बुधः ॥ 101 ॥ तदा विद्याधरेणापि, परितुटेन शिष्टवत् । अदृश्यकारिका वैरि-विद्योच्छेदकरी यथा । / 102 ॥ विद्या रूपपरावृत्ते-रेतत् तस्यायदीयत । वितेने तेन सा चेति, विद्याशक्तित्रयीमयी ॥ 103 ॥ इत्थं सत्कृत्य तां भक्त्या, भ्रातृवद् भगिनीमिव । सं(सं)सुमारपुरोद्याने, स सबस्ताममूमुचत ॥ 104॥"स्ज्ञ्ः सुजनः पुण्यः, पण्डितः शीलमण्डितः । यत्र यत्र व्रजत्येवं, तत्र तत्र स पूज्यते ॥ 105 ॥ 1 साऽपि - Page #55 -------------------------------------------------------------------------- ________________ *HAR | पावती रूप-परावर्तनविद्यया । पुंरूपं प्राप्य पूर्मध्ये, जगामोद्दामधामधीः ॥ 106 / / स प्राह साहसाङ्कोऽह-मिति पृच्छति ॥ पूर्जने । ' प्रायः साहसिकाः स्वार्थ-सिद्धये स्युरलक्षिताः ॥ 107 / / तबैकस्यास्तु पृद्धायाः, प्रगेऽयं गेहमागतः ! माता मे त्व- है मिति प्रोच्य, तस्थावास्थाऽतिसुस्थितः ॥ 108॥ सबलं सकलाभिः स, कलाभिः कलितः कलः । कलावानिव तत्कालं, कलयामास सत्कुलम् ॥ 109 ॥ ज्ञान-विज्ञाननिध्यानात्, पौरगौरवगौरगीः । धर्मिष्ठानप्यधर्मिष्ठां-स्तोषयामास भासनः ॥ 110 ॥ यतः-" लवणान रसोऽस्त्यन्यो, न विज्ञानात परः सुहृद । धर्मादन्यो निधिनः, क्रोधादन्यो न वैवान् ॥ 111 ॥ " एकहि । कौतुकाद्वैतात, क्रीत्वाऽर्धपणदानतः । बर्हिबान अपश्चिआनाय्य प्राज्याङ्कवर्णकान् ॥ 112 ॥ पट्टसूत्रेण संमध्य, व्यञ्ज(ज)न जनरञ्जनम् । नरवर्मनृपमके, नामाचकमचीकरत् ॥ 113 ॥ तज्जरत्याः करे प्रार्घ, पुरान्तः प्राहिणोत् स हि । षोडशोत्तरसत्पञ्चशर्ती द्रम्मान ददाति यः । / 114 ॥ तस्मै देयमदस्ताल-यन्तमित्यनुशिष्य च । ' विज्ञानेन विना न स्यात्, प्रसिद्धिस्तद्वता सताम् । ॥ 115 ॥ युग्मम् । तद् रम्यमपि तद्रम्म बाहुल्य(बह) मूल्यतया तया! न लोकः कोऽपि गृह्णाति, 'द्रम्माः खलु सुदुस्त्यजाः' ॥ 116 / / येन केनापि लोकेन, द्रव्याणस्पृहयालुना । ग्रहीतु शक्यतेऽशक्यं, तादृशं वस्तु वस्तुतः 1 ॥ 117 | राजा व्यजनवार्ता तो, श्रुत्वा स्वान्तिकमानयत । नेत्रमित्रं तु तद् दृष्ट्वा, स्वकनामाङ्कमेकतः ॥ 118 / / तदुक्ताद् द्विगुणं मूल्यं, दचा सत्वाविकत्वतः । पप्रच्छातुच्छयदृच्छं, कोऽस्य कर्तेति तां प्रति ॥ 119 ॥ मत्पुत्रः साह राजेन्द्र !, साइसान्ग्क्स्माह्व्य्ः। तमहाय समाय, भूपः पप्रच्छ वत्सलः ॥ 120 / / भो वत्स ! वेल्लि विज्ञान-मन्यच्चापि मन:प्रियम् । तेनोक्तं युक्तिमत् सर्व, येभि निच्छासम सत् । / 121 ॥ राज्ञाज्याचल-विजया-दिकाः पुत्राः स्वकास्ततः । तस्मै दत्तास्तदा तेन, कलासु कुशलाः कृताः AS Page #56 -------------------------------------------------------------------------- ________________ ****** kT44+न *** 1 ॥ 122 ॥ राज्ञे समर्पितास्तेन,ते सर्वेऽभ्यस्तसकलाः । 'कुशाग्रीयधियां यस्माद्, बुद्धेस्सुकरं किमु ? ' ॥ 123 ॥ राज्ञा तुष्टेन । स प्रोचे, किं तुभ्यं दीयते वद ? / सर्वदानाधिकं येन, विद्यादानं त्वया ददे ॥ 124 / साहसाङ्को नृपं प्राह, तदा स्वाभिमत । हृदि । शुल्कमण्डपिका-मुद्रा, मह्यमव् महीपते ! / / 125 ॥ राज्ञा तथैव तच्चक्रे, चक्रेतरहदा मुदा । लोकानां तेन दानार्द्ध, र त्यक्तं युक्तिमता सता ॥ 126 ॥ ऊचे चेति पर दान-चौरी कार्या न सर्वथा । यः करिष्यति सर्वस्त्र हुर्ताऽहं तस्य निश्चितम् ॥ ॥ 127 ॥ पुम(न)येथेप्सितं दण्डं, करिष्ये तस्य तत्क्षणम् । इति रीतिकृते बन्धे, निबन्धेन स निर्वहेतु ॥ 128 ॥ अत्रान्तरे परं । चोरो-पटुतैस्तत्पुरीजनैः । राम्रो विज्ञप्तमाश्वेत्य, सर्व चौरविचेष्टितम् । / 129 ॥राज्ञ्याऽऽहूत्स्त्लार्क्स्सो, रक्षितुं लोकमक्षतम् । प्रोचे |5 च रे तलारक्ष !, चौरं द्रक्ष्यति नो कथम् ? ॥ 130 / / स प्राह हे महाराज !, पश्यन्नपि दिवानिशम् । न चौरं कापि पश्यामि, मूढवद् नम तत्परम् ॥ 131 ॥ स्वयमेव ततो राजा, चौरनिग्रहहेतवे । प्रच्छन्नं निर्गतोऽभ्राम्यत, पुरे वायुरिवान्तरः । / 132 / / नान्यायी, श्रमक्रमवशादसौ । अदृष्टा चौरमागार-मागादात्मवदेश(प)यम । / 133 ॥ इतश्च मन्त्री सन्मन्त्रः, समा- IC गत्य प्रणम्य च । व्यजिज्ञपन्नृपं देव !, मा विषीदेति तं वदन । 134 ॥ दिनपञ्चकमध्ये तं, ग्रहीष्यामीह चौरटम् । विडम्बनाई । मबुद्धे-नास्त्यसाध्यं प्रसिद्धितः ॥ 135 / / स चौरस्तु महाशूरः, प्रतिज्ञा मन्त्रिणोऽशृणोत् । रात्रौ मन्त्रिगृहे गत्वा, दत्त्वाऽपस्वापिनी पुनः ॥ 136 ॥ विशेषामर्षवांस्तस्य, सर्वस्वं मन्त्रिगोऽग्रहीत् । ' दस्सयो दुर्धराः स्युर्य-नृणां विद्यावलोल्वणाः ॥ 137 ॥ युग्मम् । एवमन्ये घुधम्मन्या-स्तापसाधास्तदुयु(य)ताः । सर्वे विडम्बितास्तेन, मन्मथेनेव सर्वथा ॥ 138 / / अत्रान्तरे तु मकर- 1 दंष्ट्राला शु(श)म्भली सभाम् । समेत्य भूपतिं नत्वा-वादीदिति ससङ्गरम् ॥ 139 ॥ देवाहं महदुत्साहा, ग्रहीये चौरमारवत् । * Page #57 -------------------------------------------------------------------------- ________________ haiN| 'श्रीचरित्रं यतचित्र, सपत्वाकुरते जगत् । / 140 ॥ चौरोऽपि शु(शम्मलीसन्धा, श्रुत्वा सञ्चाधिको धिया । माररूपः सशृङ्गारो, II । रात्री तद्गहमार सः ॥ 141 ॥ पारावारि सन्चाहि-मायाश खेटिकाम् । प्रहत्य मुष्ट्या सरली-चक्रे रूपामरीमिव । / 14 / / III तया विस्मितया त्वेत्य, विज्ञप्ता शु(शामली शुमे! / स्वामिनि ! द्वारि चेदृक्षो, दक्षः कोऽप्यस्ति shstnaa॥143॥ येनाहं सरली-IX चक्रे, हत्वा सुष्ठ स्वमुष्टिना । चमचके ततो वेश्या,वश्यालस्या कुकर्मसु ॥ 144 ॥ शु(श)म्मल्या स तदाऽऽद्भूतः, पुरुहत इबादरात् । जगाद तामहं सर्व-कलासु कुशलोऽस्म्यलम् ॥ 145 ॥ ततः साऽऽह नता स्वच्छ !, वत्स ! मां तरुणी कुरु । पुनर्थन जन सर्व वयामि दिवानिशम् ॥ 146 ॥ ततः स औषधं दचा-वादीदेवमतः परम् । त्वयाऽपवरकस्यान्तः, प्रविश्य स्थेपमास्थया । / 147 ॥ सम्यग नियम्य तद्दारं, भक्ष्यमौषधभिक्षुवत् । प्रभाततश्च तरुणी, भविष्यसि सुरी वरा ॥ 148 ॥ तद्गृहात सर्वमादाय, गतोऽहाय क्वचिच्च सः । कु(य)तो मुहर्ततो धू-धूयते यखिलं किल ! ॥ 149 / / ततश्च प्रातरायाता, शुभाशा शु(श)म्भलीसुता । खरं खरीस्वरं श्रुत्वा, हत्या चात्मानमात्मना ॥ 150 ॥ रुटद् विपाठ्य तद्वार-मकामैक्षिट रासभीम् । काकूयमानामधिकं, कर्णस्फोटस्फुट कटु ॥ 151 ॥ युग्मम् ॥ विखिनमानसा दीना, तस्थावस्थानदुःस्थिता ! धूर्त(धू)टस्तु कस्याये, समाचटेऽन्यमुष्टात् ? ॥ 152 ॥ यतः-"दद्वारः स्थविरो घृ(5)-छत्कु(ठक्कु)र: स्थानभू(भ्राटकः । रणनष्टोऽया (घ)टो, मुटोऽष्टौ स्युरधोदशः ॥ ॥ 153 ॥ " तदा परिच्छदैछन्म-मस्या यत् रोरुदीत्यदः । 'चौरमाता मुख कोष्ठयां, न्यस्य रोदित्यवश्यतः ॥154॥ पुन दिने तु कस्मिंश्चि-नृयपुत्रीमपि द्रुतम् । जहे हिरण्यरेखाऽऽख्या, सुबुद्धि दुष्टकर्मवत् ॥ 155 / / ततश्चानन्तरं राजा-दीदपत् पटई 3 पुरे । एतदुरोष्य सोमपं, सत्रलोकमभि स्फुटम् ॥ 156 ॥ यो मत्पुत्रीमिमामिष्टा-मानयेच्छलबगलात । तस्मायस्मि ददाम्येतां Page #58 -------------------------------------------------------------------------- ________________ LCSHESARKACHAR यथेप्सिसधनं ततः ॥ 157 ॥ भ्राम्यतीति पुरेपारं, पटहे पटहेतवे । न कोऽपि रोपितप्रीति, पटहं तमपस्पृशत् ॥ 158 ॥ साहसी साइसाकोस्लो, श्रीपथे सञ्चरमथ । प्रास्त्राक्षीत पटहं दाख्या(क्ष्या d, वीक्षाऽऽपभजनेक्षितम् ॥ 159 ॥ यतः-"अर्थपाठश्च । कुष्ठश्च, दश्वो दुष्टोऽपि निष्ठवत् । रहन्ति छन्नं न कापि स्वब्दाच्छमोदितार्कवत् ॥ 160 ॥ " सतां प्रीतिर्मत(मति)श्वाप्य-भोगेऽपि ॥ शुभगा शुभा । निधानस्थाऽपि किं न श्रीः, सुस्थिरं कुरुते मनः 1 / / 161 ॥ ततो राजसमीपे स, गत्वा नत्वाऽवदन्नृपम् । विषण्णो भव मा भूप!, स्वरूपं भज भूयते ! ॥ 162 ॥ तव पुत्रीमई मित्री-भूतस्त्वत्पुण्यभूतितः । समानयामि श्रीराम सखि-ला वजनकात्मजाम् ॥ 163 / / इत्युक्त्वा स गृहं गत्वा-'नुचरानाह साहसात । भाण्डागारगुरुद्वार-मुद्वारं रक्ष्यमद्य तत् ॥ 16 ॥ निभृतं स्थेयमप्रेय-चौरमाशङ्कय सञ्चलम् । न पूत्कार्यमितरस्थैर्य, शिक्षयामास चेति सान् ॥ 165 ॥ युग्मम् । स्वयं सस्मार तां विद्या-मदशीकरणक्षमाम् । परविद्याच्छिदि विद्यां, दध्यावध्यात्मिवत् स च । / 166 / / स चौरस्तत्प्रतिज्ञा तां, श्रुत्वा गत्वा च तं 4 प्रति । तालोद्धाटकरी विद्या-मपस्वापनिका स्मरन् । / 167 / / तस्य वेश्म विषेशाशु, वस्तु जग्राह चाहितः । निर्जगाम थियो । हामा, थाम स्वं यातुमुद्यतः ॥ 168 ॥ कुमारस्तु धियोद्वारो, लमस्तत्पृष्ठ एव सः । खमभाग निर्ययौ पुर्या-स्तत्पातालगृहं गतः । ॥ 169 ॥ चौरो धनं धनस्थानं, नीत्वा मुक्त्वा च यत्नतः । राजपुत्रीसमीपेगाव, तां च प्रोवाच चञ्चलः ॥ 170 ॥ सुन्दरि ! त्वरितीभ्य, भयो मत्कथितं कुरु । प्रमदा(अपला)सु बलात्कारः, क्वापि na kriyate ytH। // 171 / / कृत्वेति हेतुना नाह, ट्र बलात्कारं करोम्यरम् । कामशास्त्रे यतः प्रोक्तं, 'स्त्रीषु मादक्माचरेतु ' ॥ 172 ॥ भृतमन्युस्ततः कन्या, प्राह साहसवन्मनाः । Page #59 -------------------------------------------------------------------------- ________________ नाई करोमि रे पाप !, त्वद्वचः पापाकिमम् । / 173 ॥ परमधाधुना सद्यः पापं ते पाकमागतम् । पतिष्यति शिरस्येव, रे वराक ! स कालतः । / 174 / / ब्रुवाणामिति तां कन्या - मन्यायी स स्वमन्युतः । करे धृत्वा तु तामाह, स्मरेष्टं सुष्ठु निष्ठुरे 1 ॥ 175 ॥ अत्रान्तरे चरेप्पोराः कुमारः सारविक्रमः । प्रकटीनूय प्रोवाच तं चौरमचिरादिति ॥ 176 ॥ रे ! दुरात्मन्भरं क्रूर 1, कन्यां हंसि नृशंस है । कथं सिध्यति ते खड्ग-छुट्यत्कच्छस्य कुत्सितः 1 ॥ 177 / / तन्मुक्तः कुमरे खङ्गः, क्वापि चास्फल्य बल्यपि । काष्ठखन इव लयो, भभो मोम्मन ॥ 178 ॥ ततो मद्गरमुद्यम्य तं धावन्तं क्रुषोध्घुरम् । कुमारः पादधातेन, पातयामास लासतः ॥179 ॥ निहृत्य मुष्टिभिः सुष्ठु तं कारस्यति पदपाणिभिः । मयूरबन्धात् सोऽबध्नात्, त्रुट्यत्सन्धि त्रटत्स्नसम् ॥ 180 ॥ युग्मम् । कुमारी च तथाऽऽश्वास्य, विश्वास्य च वरादरम् । पिधाय च गृहद्वारे, निरगादात्तकन्यकः ॥ 189 ॥ प्रातः सदसि गत्वा च स नत्वा प्राह विभुम् । राजन् ! पुत्रीं गृहाणेमां, क्षेमवांश्च भवामितः ॥ 182 ॥ पुण्यश्लोकाय ते लोका, विलोक्यालोक्यलोकनैः । स्वं स्वं त्रस्तु व गृहन्त्व-निवाच्च व्यजिपत् ॥ 183 ॥ युग्मम् । राजा चमत्कृतवान्तः, श्रा ( स्त्रा)न्ते भ्रान्तोऽभवच यः । तत् तथा कारयामास, समासेन समादिशन् ॥ 184 ॥ चौरमानाय्य चामा (न्या) ध्य- निवृत्त्यै न्यायवान् नृपः । सकृपः कल्पयामास, सुरूपां कुद्धिर्नी च ताम् । / 185 / / तस्मात् पुनरपस्थाप-तालोवाटकरीं द्वयीम् । विद्यामादाय विषयात, स तं च निरासयत् । / 186 ॥ एवं विद्यावते तस्मै, साहसाङ्काय रंहसा । राज्ञा हिरण्यरेखा सा - दायि पूर्वमुदीरिता । / 187 ॥ अत्रान्तरे परद्वीपात्, सिंहलाद् दैवयोगतः । वसून्युपाये तत्रागान्मृगाङ्कः पोतसापः ॥ 188 ॥ गृहीत्योपायनं सोऽपि साहसाङ्कमुपाय । चेर् साहसानो-शलक्षि च तदेक्षणात् ॥ 189 ॥ त्यक्त्वा शुल्कार्धमूचे स, कार्य चौर्य न शुल्कगम् । विलोकितुं च Page #60 -------------------------------------------------------------------------- ________________ RELA तत्पोत-मापपात स्वयं स्यात् । / 190 ॥ विदन नन्दगति नन्या, दानचौर्यादि विद्यया । गत्वा पोतान् व्यलोकिष्ट, शिष्टदोषिक । * वत् स्वयम् ॥ 191 / / तदुक्तादधिकं वस्त. विलोक्य क्रोधर्धरः । / काघदुधरः । स तमाह महादुष्ट, प्रागपि सातवृत्ततः । / 192 | रे ! त्वया । | सातिरेकेऽपि, दानार्धेऽपि कृते सति । किं दानचौरिकाकारि, न्यत्कृतव्यवहारिता ? ॥ 193 ॥ स ततोऽहिप्रहारेण, हारेणेव क्रुधः । स्त्रियः । निजन्ने गतविनेन, साइसाङ्केन मस्तके ॥ 194 / / तत्सर्वस्वं गृहीत्वा तं, संगृह्य च महाग्रहम् । निन्ये स्ववेश्म निगडै-निगध्य निहितो रहः ॥ 195 ॥ प्रत्यहं क्रियते तस्य, कम्बामिस्ताडनं पुनः । प्सानं पर्युषितं चोष्णं, वारिपानमवारितम् ॥ 196 ॥ 8 दुःखमेव विषहते, मृगाको मृगवद् शिश! कदाचिन्द्रागिरिमा निको बन्धुर जतः ॥ 197 ॥ स सेवां साइसाङ्कस्य, कुर्वस्तिपति शिष्टवत् । साशझं साहसाई स, पश्यन् वक्तुमपारयन् । / 198 ॥ चिन्ताविधुरितस्वान्त-श्चिन्तयत्येवमेव सः । पद्मावती किमेपा न, परावर्तितरूपभृत् 1 ॥ 199 ॥ पुनः स्वचितं तद्धान्ति, निवारयति सान्तरम् । 'यच्चित्तं नयने चैते, जातिस्मृतिवती स्मृते' ॥ 200 ॥ गतेध चिरकालेऽथ, विचा(का)ले प्राप्तवत्ययि । साहसाई स चाह स्म, विस्मयापनमानसः ॥ 201 / / स्वामिन् ! प्रसघ मां मुञ्च, बन्धूनां मिलनाय यत् । गच्छाम्यहं महासत्व !, सत्वरं हि त्वदाज्ञया । / 202 ॥ प्राहाथ साइसाकस्तं, न त्वां मुश्चामि वञ्चकम् । सापराधमिव व्याघ, गुणमार्गोपसर्गदम् ॥ 203 ॥ स पुनः प्राह पुण्याह !, स्वामिन् ! केनापि हेतुना । प्रकारेण च मां मुश्चन्स्यसिस्पर्शमिवादिश ॥ 204 ॥ तेनोक्त युक्तितो मत्क-पादयोः पलमात्रकम् । यद्याज्यं शोषस्येष(3), मुश्वामि त्वां तदाऽऽपदः ॥ 205 / / तेन प्रोक्तं तथैवेति, पारवश्यक्ता सता । ' यतो नरकसङ्कासं, परायत्तत्वमुत्तरम् । ॥ 206 ॥ ततः पलप्रमाणाज्यं, कृत्वा कचोलकेऽचलत् । साहसाङ्कः समं सेना-स्वाप्सीच सदनोपरि ॥ 207 ॥ मृगाः सोऽपि Page #61 -------------------------------------------------------------------------- ________________ GE सुप्तस्य, साहसास्य वश्यगः । स्नेहेन प्रक्षयत्यंही, हीमान संवाहनावहः ॥ 208 ॥ साहसास्य पादान्ते, दाम्लेच्छं तस्य । पश्यतः । न क्षीयते घृतं न्यक्षं, दुःखितस्य यथा दिनम् ॥ 209 ॥ कुमारः साहसाङ्कस्तु, सुप्तः कपटनिद्रया । विलोक्यति । कोऽयं, किमतः परमित्यतः ॥ 210 / / स कचालकमुत्पाट्य, मृगाको रङ्कचेष्टया । पयःपिपासुवत् त्वाज्य, पपौ प्रौढोऽपि मूढबत ॥ 211 ॥ कुमारेण ततः प्रोचे, सोऽचेतन इवोचितम् । रे पाप 1 किं पपे पाद-संवाहनघृतं शृतम् । / 212 ॥ इत्युक्या लखया हत्या, स बभापे विभाषया । सब किं क्रियते हि, किरस्येव देवतः । ॥ 213 ॥ दोपान मगाठून, दिने विच्छापता यता । विज्ञत्त्वमिति सक्षित, साहसाङ्कस्य मास्व्त्ः॥ 214 ॥ त्वत्करामास्वराः वैर, तमस्काण्डनिराकृतः । मत्पृष्टि रोचते तत् कुरूत्तरम् ॥ ॥ 215 ॥ ततस्तेन प्रशस्तेन, कृषापरवनात्मना । कृत्वा स्वं रमणीरूपं, विश्वरूपनियोपमम् ॥ 216 ॥ षिल् भुजे सौख्यभुजे धृत्वा, पर्यवेस न्यवेश्यत । प्राञ्जला प्राञ्जलिः पश्चाद्, व्यजिनपदिदं हि सा ॥ 217 ॥ युग्मम् । स्वामिन् ! त्वदमिमानेन, विमानेन, विपद्रुचा(d ध्रुवम्) / विरूषं तेऽकृताकृत्य, तत् क्षन्तव्यं क्षमानिधे ! ॥ 218 ॥ मुदितेनाथ तेनोक्तं, | युक्तियुग वचनं शुचि । हे भद्रे ! शीलसद्भद्रे !, धन्योऽहं पुण्यवानम् ॥ 219 ॥ यस्य धर्मवयस्येयं, वर्षा भार्या मवादशी । दृश्यते शीललीलाली, जाता ख्याता प्रभावभूः ॥ 220 ॥ युग्मम् । / राजाऽपि ज्ञापितोदात्त-सत्कव्यतिकरोल्कहत् । श्रुत्वा समागतस्तत्र, चित्रवान प्रोचिवानिति ॥ 221 ॥ अहो ! सचमहो ! सत्य-महो । तत्वमहो ! मतिः । विद्यते विद्ययाऽद्यापि, पुं-स्त्री- | रत्नधरा धरा ॥ 222 / / नृपेणाथ पृथुन्याय-वताऽवेत्य यथातथम् । मृगाकेन तदात्तेन, व्यवायत कुमार्यपि ॥ 223 / / स्था. RECESSA Page #62 -------------------------------------------------------------------------- ________________ - - - पयित्वा कियत्काल, बहुमानसगौरवम् । ससुखं प्रेषयामास, राजा त सत्पुरं प्रति ॥ 22 ॥ तत्र पित्रोच्दा पादाय्भिव्न्याभिन्न्दित्ः। सकलत्रः श्रिया सत्रा, सुखात तिष्ठति शिष्टतः । / 225 / / अन्यदा बहिरुधाने, मुनीन्दुर्मतिसागः । समायासीदयोल्लासी, II 81 विलासी श्रुतसम्पदाम् । / 226 ॥ तं श्रुत्वा श्रुतिपीयूप-पुषं श्रद्धाधिया सुखम् । नृपाद्या वन्दितुं जग्मु-मूंगाकोऽपि प्रियाऽनुगः ॥ 227 ॥ गुरुं नत्वा पुरः स्थित्वा, पीत्वा धर्मरसायनम् 1 लब्ध्वानसरसंरम्भ, मृगाङ्कः पृष्टवानिति ॥ 228 / / मदन्त । हि । | सन्देहा-पोहदं मोहरोहहृत् । मया पूर्वमवेकारि, दुष्कृतं सुकृतं किमु ? ॥ 229 ॥ येन लक्ष्मीरलक्ष्मीश्च, जाता सापायता य्ता। तत् सर्वमुर्वपि प्राच्यं, कर्मावेदय मे दयिन ! ॥ 230 ॥ तद्विज्ञप्तिमिमां श्रुत्वा, तत्त्वाधिकशिरोमणिः । मुनिः प्राह महोत्साह, शृणु पूर्वभवं तत्र । / 231 ॥ त्वया पूर्वभवे दानं, दचा मावस्तु खण्डितः । खण्डितं तेन ते सौख्यं, जञआण्यविडम्बनम् ॥ 232 / / दानाद्याः सफला धर्माः, शर्मणेक्ताः (ते) परस्परम् । सम्पद्यन्ते प्रपद्यस्व, पञ्चाङ्गुलिनिभालनात् ॥ 233॥ "दानाद्याः । संगताः सन्तः, सन्तु स्वार्थ्स्म्र्थ्काः। पृथक् पृथम् न ते प्रायः, पञ्चाङ्गलिनिदर्शनम् ॥ 234 ॥ है तद्यथा-" सचेतनाचेतनेषु, समुदायो जयप्रदः । अचेतनेषु हस्तस्य, पञ्चाङ्गल्या निदर्शनम् ॥ 235 ॥ " एकदा तर्जनी दथ्यो, यदहं गुणभाजनम् । तदन्या निकटस्थाने, कि कुरिन गुणोज्झिताः । ॥ 236 ॥ विश्व सङ्केतितं वस्तु, यदास्ते दर्शयामि S] तत् । गुणिनो वर्णयामीति, तर्जयामि सदूषणान् ॥ 237 ॥ गुणत्रये विचारेण, गर्विता मध्यमा जगौ । / / 'पसर दूर(रे) त्वं, न व्याख्याहि निजान गुणान् ॥ 238 ॥ तयोक्तं चेद् गुणैरर्च-स्तन्मतः काऽस्ति पण्डिता ? / गीततालानदं येभि, कार्योत्सुक्ये तु युद्धिदा ॥ 239 ॥ ताभ्यां तृतीया स्वगुणान्, पृष्टा प्रत्युत्तर ददौ । देवपूजादि माझज्य, भदधीनं च चन्दनः । / 240 ॥ तता FASCHECHAKROCK+BERS Page #63 -------------------------------------------------------------------------- ________________ कनिष्ठिका स्वीय, शौर्य दक्षत्वमालपन् । देहकष्टे सहे च्छेद, वर्तेऽगु(मीणने धुरि ॥ 241 ॥ सख्यश्चतस्रोऽपि वयं, प्रत्येकं गुण। भूषिकाः । अङ्गुष्ठः किं च तनुते, निकटस्थोऽतिमन्थरः ॥ 242 / / रे ! रेऽहं भवतां भर्ता, वि(ब)भाषे स क्रुधारुन्न्ः। मत्सामीप्याद् । विना यूयं, करुवं कवलादिकम् ॥ 243 ॥ एवमालोच्य निर्वाच्य-मङ्गुल्योऽङ्गुष्ठकोऽपि च । स्वस्मिन् स्वस्मिन् गुणं वीक्ष्प, समवायान चैक्य(क)तः ॥ 244 ॥ लुलित्वाऽलि(ल) मिलित्वाच, सङ्गवेन prsprm। स्वसाथ प्रार्थयामासुः, समुदायोजयस्त्विति ॥ 245॥ एवमादृत्य दृष्टान्तं स्पष्टान्तं निजदेहजम् । चातुर्यधुर्यधीम-चातुर्यमभितश्चरेत् । / 246 ॥ निशाम्य स्वभवं पूर्व, मृगाङ्क ! त्वमथो पृथु । यतस्ते यतते शुद्ध-धर्मधीरत्यधीश्वरी ॥ 247 ॥ अस्मिसेवाभवत् क्षेत्रे धन्यग्रामे पुरे वरे दरिद्रमुद्रानिर्निद्रः, क्षत्रियो हंसयालकः ॥ 248 ॥ तस्य भार्या गुणैरर्या, नाम्ना लीलावतीति च । सकलनः स दुःस्थोऽपि, गृहस्थत्वाय कल्पते । / 249 / / अन्यदाऽपृच्छ्य वात्सल्यात, प्रियवाचा निजप्रियाम् । धनार्जनाय सोऽचालीद् । | दूरदेशान्तरं प्रति ॥ 250 ॥ सकलं भूतलं भ्रान्वा, सोऽलब्ध्वार्थमपि क्वचित् । पुनर्निर्विष्णचेतस्त्वाद्, बबले स्वगृह प्रति । ॥ 251 ॥ मार्गमध्यमथागच्छन्नन्यदा कापि कानने । बिल्ववृक्षे प्ररोहं स, ददर्श विममर्श च ॥ 252 ॥ यदौषधस्य कल्पेऽस्ति, 'दु(ध्रुवं बिल्व-पलाशयोः । प्ररोहरोहणादास्ते, तदधो धनम् ' इत्यदः ॥ 253 ॥ स्मृत्वैतद्वचनं स्मृत्यो-य्खानाव्निमुन्म्नाः। ततो लेभे महारभ्भा-देककं हेमटङ्ककम् । / 254 ॥ ततो विशेषतोऽप्येष, विखिन्नात्ममनाः पुनः । गृहमागत्य सत्येन, तत् तत्प-द ल्यै न्यवेदयत् ॥ 255 / / सा सूत्तमस्वभावत्वात, प्राप्तं प्राप्तव्यमव्ययम् । प्रियार्थ परमानं त्व-पक्त मक्तिमती सती । / 256 / / | अत्रान्तरे तयोर्गेहे, भोज्ञायोद्य्तात्म्नोः। मुनिः कोऽपि समायासी-मासक्षपणपारणी ॥ 257 ॥ दृष्ट्वा स भावनादृष्ट्या, प्रत्यलामि +ARSHAN SEAS Page #64 -------------------------------------------------------------------------- ________________ - मि) 2 ॥ धन्य-॥ shubhaashyH। प्रतिलेमे मुनिः सोऽन्न, धर्मलामाशिषा तुपम् ॥ 258 ॥ गठे मुनौ निजस्थानं, ताभ्यामित्य्व्धारित्म्। अहो ! आवाभ्या मेतत् कि, क्षीराचं मुनये ददे ? ॥ 259 ॥ प्राक् पश्वाचापमाप्पान्तः, पुनर्भावः स्थिरो द्धे। शुभाशुभस्वभावेना-'भवत्, कर्म शुभाशुभम् ॥ 260 / / युग्मम् । धर्म सम्यक् समाराध्य, तदनालोच्य किञ्चन । सौधर्मकल्पे जबाते, तो समेतौ सुरोचमा ॥ 261 ॥ तत्र चित्रा(तो)चित सांख्य-मनुभूयोतरोत्तरम् । ततश्च्युत्वाऽवतीर्येह, मृगाचस्त्वं भवेऽभवः ॥ 262 ॥ त्वदीया दयिता जाता, सेयं पनावती बत । पुनः प्राग्जन्मसम्बद्धौ, भवन्तौ भवतः स्म तौ । / 263 / / एवं भावविपर्यास-वृत्तं प्रवधुते द्वयोः भवन्तावभिजानीतां, तदिदं कर्मणः फलम् ॥ 264 ॥ प्रतिबुद्धौ ततस्तौ तु, जातजातिस्मृती इव । शुद्धधर्मचिकीय, स्पृश्यालूत्तमात्मको ॥ 265 / / ततो गुरोगिराऽऽराध्य, श्रद्धाश्राद्धत्वमाप्य तौ । तदन्ये भद्रकोपना, जज्ञिरे श्रीजिनालया ॥ 266 ॥ युग्मम् ॥ तद्भवे प्रतिपद्यापि, शुद्धधर्ममनश्वरम् । लेभिरेऽच्युतदेवत्व-मिन्द्रस्वातसद्रमम् ॥ 267 ॥ व्युत्ता ततः पुनरवाप्य कुले सुजन्म, सन्मान सततसङ्गतबोधिबीजम् । कैवल्यमाप्य जिनधर्मगुरूपदिष्टं, प्राप्स्यन्ति मुक्तिकमलाममलामनन्ताम् ॥ 26 ॥ ___ इति भाव-भावदानधर्मकर्मणि श्रीमृगायकथा ॥ | इंसपाल-मृगाङ्कस्य, देशमाऽन्तः कथामिमाम् । भावे भावे निशम्याथ, प्रथमानस्ववासनम् ॥ 269 ॥ देशनान्ते तु धन्येन, मिल साञ्जलिनाऽलिके । विज्ञप्तिर्षिदधे साधो !, शोधिसरोधिसिद्धये ॥ 270 ॥ युग्मम् । / मगवन ! कर्मणा केन, प्राक्कनेन दुरात्म्ना। भ्रातरोऽमी समीपस्था, दुःस्थास्ते मेऽप्रजा अपि । / 271 ॥ व्यवसायवायासा, गुमवद्वणिजोज्ञणु । न तादृग् धनमासेदु- मेंदुरात कर्मणः कुतः(दुरोदरपरा इच)! / / 272 / / मरीन्द्रा प्राइ निस्तन्द्रा,मो भद्र श्रूयतामथ । कथ्यमानं यथातथ्यं त्वत्पृष्टस्योत्तरं वरम् SACHINESSORS" Page #65 -------------------------------------------------------------------------- ________________ P // 273 / / एतैरादिभवे दान, ददे यतिनि यत् परम् । मायाविर्भावविकलं, सकलं तत् कलकत् । / 274 ॥ तयाहि कथ्यते कथ्य, श्रूयतां तद्भवान्तरम् । ग्रामे कापि पुराऽभूवन, स्नेहेद्धा बान्धवास्त्रयः ॥ 275 ॥ कुतश्चित् कर्मणः प्राच्या-दवाच्या ज्ञानिना विना । दारिच नात्यजत् तस्के, सदौकः स्नेहभागिव ॥ 276 ॥ दारिद्यविद्रुतास्ते तु, हेतुकेतुनिराकृताः। प्रासादा इव निर्देवाश्वकासन्ते न किञ्चन ॥ 277 ॥ निद्रव्यो दीव्यति प्रायो, न च चश्चापुमानिय । चञ्चाना नु विनोदाय, मुत्प्रमोदाय निर्धनः ॥ 278 ॥ अयोऽपि भ्रातरस्ते दि, नेहितं क्वापि लेमिरे । काष्ठान्यानीय कष्टेन, चेष्टन्ते काननाननात् ॥ 279 ॥ चतुष्पथे है कथश्चित ते, काष्ठचिक्रयनिक्रयाः । पोषयन्ति कुटुम्ब स्वं, ' बिडम्बा खलु कर्मजः ' 28. ॥ काष्टेम्यस्तेऽन्यदा प्रापु-रटवीं । स्फुटशम्बलाः । भरानाभत्य तत्कृत्याद , बभूवश्व बमक्षवः । / 281 ॥ सम्भूयाद्वाय मध्याह्ने यो भोक्ता कस्यापि, छायाश्रयमभीप्सवः ॥ 282 ॥ युग्मम् ॥ तत्राप्यमात्रपुण्येना-रण्ये तेषां तु तस्थुषाम् । प्राप तापाम्बुदस्सन्दः, कन्दो धर्मतरोरिव ॥ 283 ॥ मासोपवाससंवासः, सदीर्यासमितिस्थितिः । पारणाकारणाति] धामः, क्षमासारमुनीश्वरः ॥ 284 ॥ युग्मम् ॥ मुनिमालोक्य तं वाक्य-प्रमोदामोदमेदुरम् । जट्टषुस्ते प्रकर्षण, कर्षका इत्र वर्षणम् । / 285 ॥ मुदमादधिरे दातुं, सामुदायिक शम्बलम् । तेऽहम्पूर्विकया चेद-मदुस्तस्मै सदुत्सवम् ॥ 286 / / तदादाय गते साधौ, समाधौ वा सुधानियौ । कुमुदानीव ते मेजु-विसङ्कोचशोच्यताम् ॥ 287 ॥ पश्चात्तापमवापुश्चे-त्ययं लात्वाऽगमद् वृथा । कुतोऽकस्मादिहागाचा-'स्माकमातकपङ्कक्त D ॥ 288 / / न दायादोन सम्बन्धी, न गोत्री नात्र मैश्यवान । न प्रातिबेश्मिकोऽस्माक-मस्मै तत किं ददे तदा? ॥ 289 ॥ ॥ युग्मम् ॥ नायं निन्द्योऽथवा बन्यः, साधुर्माधुकरी भ्रमन् । वयमेव पुनर्निन्या, येऽविमृश्य विधायिनः ॥ 290 / / सर्व मुष्टाउप्पटत Page #66 -------------------------------------------------------------------------- ________________ - - - साधु-लिप्सासिन्धुरितोऽधुना । वयं मूर्खाः क्षुधा शुष्का, भविष्यामो मुधाबुधाः । / 291 ॥ पश्चात्तापोपसन्तापा-स्ते ययुनिजमन्दिरम् । तेन दानानुभावेन, किञ्चिच्च धनिनोऽभवन् । / 292 ॥ भावादभावतो दानं, प्रायः पात्राय बोधये । ततः प्रदेयं तदानं, दानाद् मावोऽपि (वि)भाव्यते ॥ 293 / / कदाचिदन्यदा ते तु, पात्रे दवाऽशनादिकम् । सानुतापाः पुनश्चासन् , भवितव्यप्रतो- 8 दिताः ॥ 294 ॥ पूर्ववत् तादृशं दानं, दत्चा पात्रेऽनुतप्य च । धर्ममाराध्य विश्रद्ध, सुश्रद्धं वा पुनः कचित् ॥ 295 ॥ पूर्णीकृत्य तदायुस्ते, वयोऽस्ते वार्धके गताः । तत्तानिजोपात्त-धर्माधर्मद्वयावयः ॥ 296 / / स्वल्पव्यिन्तराबास-मासेदुरुदयास्तदम् । 'व्युप्यते यादृशं क्षेत्रे, तादृशं फलमाप्यते । / 297 / / व्यन्तरायुरपि प्रान्त्य, तत च्युत्वा यथाक्रमम् । भ्रातरस्ते त्रयोऽभूवन , भवतो भवतोय ते ॥ 298 / / सुपात्रदानतः श्राद्ध-कुले ते धर्मसङ्कले । त्रयः समुदपद्यन्त, विद्यमानास्तवाग्रजाः ॥ 299 ॥ तत्ताग्दान-भावाभ्या-मभ्यावृत्तिप्रवर्तितः । लक्ष्मीरेयामलक्ष्मीवा, विधुद्वद्दर्शनाशदा ॥ 30 ॥ लक्ष्मीः कादम्बिनीवाल, लीयते च विलीयते । पूर्वोपात्ताघवातौघ-भावाभावेन भृस्पृशाम् ॥ 301 ॥ कादम्बिनीव कमला कमलाचलास् । सम्पद्यते सुखसमाश्रयसंश्रयाय । पेत् पूर्वकर्ममरुता स्फुरता नितान्त-मातन्यते भववता महता हताशम् ॥ 302 ॥ दानक्षेत्रधरा । शुभा सुरतडित-प्रोल्लासशश्वत्स्तुति-प्रत्युत्पन्नसदृर्जगर्जनमनः सत्केतका धान्य्द्ः। भावाब्दोऽद्भुतश(स)स्यदः प्रतिपदं सम्पद्यते सम्पदे, पश्चाचापमरुन घेद् गुरुवरं दूरं निरस्यन्न तम् ॥ 303 ॥ येऽन्येऽपि दात्वा (दत्त्वा) मुनिपुङ्गन्येभ्यो, दानं तु पश्चादनुतापमापन । ते दुःखदौर्गत्यगतिं लभन्ते, यथैव धन्यस्य सदग्रजास्ते ॥ 304 / / "दान देयं सद्यथाशक्ति युक्त्या, भावो भाव्यो नव्यनव्यो विभाव्य । पश्चात्तापो नैव कार्यों निवार्यो, यस्मात् सर्व निष्फलं स्यादल तत् ॥ 305 ॥ " उक्तं च-" दानं दवा ये मुनिभ्यस्तु पूर्व, Page #67 -------------------------------------------------------------------------- ________________ पश्चात्तापं तन्वते पुण्यहीनाः । भाग्यादाप्तं यानपात्रं पयोध, त्यक्त्वा झम्पामापदे से ददन्ते ॥ 306 ॥ दानोत्थपुण्यं न तु भाग्य, विनोति भावेन हृदि प्ररूढम् । स भाग्यहीनः खलु योऽस्वभावः, ' क्षीरं न कुक्षौ शुनकस्य तिष्ठेत् ॥ 307 ॥ पाप नैव कार्यः कदाचिद् दत्त्वा दानं दायकैः पुण्यपात्रे । किन्त्वप्रान्तं दानकल्पद्रुमोऽयं, प्राञ्चन सेच्यो भावपीयूषसेकैः ॥ 308 ॥ एवं धर्मे भावयुक्ति विविक्ता, व्यक्तं कुर्युर्वर्यमैश्वर्यधुर्याम् । प्राय देहेऽनादिना वै न जग्ध, स्निग्धं पुष्यै मम्भवेनान्यथेत्थम् ॥ 309 ॥ पनिक दायि... -रूपम्य वतितुमुदेवान्य........ | ज्यग्नज्वंद्रमात्रकी घटनकरं नित्यंगासर्व... जयति सतां शस्यत वश्यम् (1 ) / / 310 ॥ एवं सद्भाव-दुर्भावां तत्तद्भ्रात्रयीकथाम् । कथ्यावस्थिते साधौ, धन्यपृच्छा यदृच्छया । / 311 ॥ अथ विज्ञप्तिमातेने, विनयानत्रकाका । सुभद्रा भद्रभावार्द्रा, चक्लीव सुमनस्विनी ॥ 312 ॥ पप्रच्छ वत्सलं सूरि-पुङ्गवं रङ्गदुत्सवम् । शालिभद्रभगिन्याऽपि मया व्यूढाऽस्ति मृत कुतः 1 ॥ 323 ॥ प्रास्तां गुरवस्तेऽथ शुभे ! शृणु भवं स्वकम् । यदर्जितं त्वया कर्म, मृत्तिकावनावहम् ॥ 314 ॥ धन्योऽभवत् पुरा यद्धि, वत्सपालस्तु बालकः । चारयन् वत्सरूपाणि, निजवृत्तिविधित्सया । / 315 / / यूयं तदा चतस्रोऽस्य, प्रातिवेश्मिकतामिताः । सोमश्रीमती पुष्प- वती सौभाग्यमञ्जरी ॥ 316 ॥ धन्येन तेन तु कापि, वीक्ष्य क्षीरात्रलिप्सुना । प्रार्थिता जननी स्वीया, ययाचे भोजनं हि तत् ॥ 317 ॥ तदा तदपि पुत्राय, भक्तं दातुमनीश्वरी । रुरोद जननी तस्य, 'स्त्रीणां बालस्य तद् बलम् ॥ 318 / / तदाकर्ण्य सकर्णास्ता, मिमिलुः प्रातिवेश्मिकाः । सदयाश्चाभवंस्तस्यां तद्बाले च विशेषतः । / 319 / / ताश्चतस्रोऽपि तत्काल - मालम्बितदयारया[:] / तयोर्बभूवुर्भूयिष्ठ - कृपाः स्युरहि (?) साहसः ॥ 320 / / तास्वेकया ददे दुग्धं, स्निग्धं चित्तमिवोचितम् । वन्दुला ददिरे Page #68 -------------------------------------------------------------------------- ________________ शुभ्रा, गुणा वा च द्वितीयणा ॥ 321 / खण्डश्चाखण्डमाधुर्यो- दायि ताभ्यां तृतीयया । प्राज्यमाज्यं चतुर्ध्या च, व्यतीर्यत । हितोर्जितम् ॥ 322 / / इत्यनेमाभिरियानितविशिरम । समासमायोगाद् , मोगभृत् कर्म निर्ममे ॥ 323 / / "एवं यो यत्र कुत्रापि, प्रस्तावौचित्यकृत्यवित् । दत्ते दान मुदादान, स स्यात् सर्वत्र मोगभूः ॥ 324 ॥ हे सुभद्रे ! त्वया मद्रे , यन्मृद्वदनकर्म तत् । न्यबन्ध्यबन्धुरै किञ्चित्, तदाप्यथ शृणु प्रथम् । / 325 / निर्वहन्ती वहन्ती च, काचिद् दासी तु गोमयम् । / व्यजिजपत् त्रपापात्रा, किञ्चित् त्वामिभ्यसप्रियाम् ॥ 326 ॥ त्वं तु प्रायः कृपापात्रा, तदा तां कर्मयोगतः । सतिरस्कारसंस्कारमत्रवीरिति निष्ठुरम् ॥ 327 ॥ हे दासि ! कृतकर्माभि-भारं वहसि काऽसि च ? / तत् तदेव कुरूत्तालं, मौनमालम्ब्य । | तदलम् ॥ 328 ॥ तेन सा वचसा दूनाऽधूना वाऽमक्ष्यभक्षणात् । तस्थुध्यधोमुखीभ्य, भूयो भूयो हृदापदा ॥ 329 ॥ " किं करोति नरः प्रायः, पारवन्धनियन्त्रितः ? / नरकं प्राहुरेवाः , पारतन्यमयन्वितम् ॥ 330 ॥ " | तेनानालोचिताचेन, निदाघेनेव तल्लिका । शालिभद्रानुजाऽपि च, वाहिता हन्त ! मृत्तिकाम् ॥ 331 / / " समों वास । मथों वा, गर्वसर्वस्वपर्वतः । साहङ्कारो नरः कर्म, चिनोति ननु नीचकैः ॥ 332 ॥ ततो धर्मार्थिभिः किं वा, कर्मा18॥ थिभिरिहोत्तमैः ! वचनेनाप्यकारः, कर्तव्यो न मनीषिभिः ॥ 333 ॥ " निशम्येति गिर सूरे-nirststraantsNshyaaH| विनम्य च गुरु तेऽथा-भूवन वेश्म-यियासवः । / 334 ॥ इत्येचं संशयादि विषमतमगति मोहमालानुकूल, मिचा छित्वा च सम्यम् जिनवचनलसद्देशना-पन्युपास्या । जात्याख्यानविधानाः स्थितवति महति श्रीगुराविन्द्रभद्रे, धन्याद्या भाविभद्रा निजनिजसदनान्यापुरामप्रबोधाः ॥ 335 ॥ धन्याख्यानमिदं विदम्भसुहृदः श्रुत्वा गुरोरादितः श्रीकीर्युत्तमसागरात् सुमनसामानन्दकन्दाम्बु. CAREEREOGADARA Page #69 -------------------------------------------------------------------------- ________________ दाः । मन्याः श्रीजिनधर्मशर्मकमलामालिङ्गय संसर्गतो, योग्या जिष्णुमनोरथाः पृथुपथा जग्मुर्जयानन्दताम् ॥ 336 / / आश्चर्येश्वर्यवओण्र्जितसुकृतकृतः कान्तकान्ताभिरामः, कामोद्दामप्रधानः सुभगशुभगमोगमोगीन्द्रभद्रः 1 निस्तन्द्रः श्रीसमुद्रः सुषमसुखमयं कालमालम्बमानो, धन्यः पुण्यप्रभावादभवदतिधनी सौख्यनीतिप्रणीतिः ॥ 337 ॥ यथा यथावद्गुणराजिराज्य-विधाज्यमानस्य मनस्यवश्यम् । वैराग्यसङ्गः समस्त शस्तः, प्रियासुभद्राऽश्रुविलोकनेन ॥ 338 ॥ श्रुत्वा तदास्पादतिवश्यशस्य-श्री शालिभाटस्य निरागमाल ! सामाणि मेन सहैत दैचादरीचकार व्रतभारमारात् ॥ 339 ॥ तत सर्वमुमविसुप्रसिद्ध-श्रीशालिभद्रस्य कथाप्रबन्धात् । ज्ञेयं तु विज्ञैरिति भूरिभावं, विभावनीयं च शिवाय भ्यः ॥ 340 ॥ व्रतदानात पश्चाचरमजिननाथा दवितर्थ, द्वयोः साध्वोधन्याभिधसुविधिशाल्योरनुकलम् । क्रियाकाण्डं चण्डं सदृशमभवद् भावविभव-प्रभाक्प्राम्भारात् तदखिलसुहा खायास्तु सुधियाम् ॥ 341 ॥ किश्चित् प्राच्यं सुवाच्यं किमपि नयमदो मोददै संविदाय, किश्चिज्ज्ञात्वा गुरूगामनणुगुणिमुखात हा संमुखादागमोक्तेः । कॢप्तं विज्ञप्तिरूपं निरुपमिति तयोः साधु साध्योः प्रबोधात, खेन्द्रिविन्द्राख्यवर्षे 1510] बहुलशुदिरविधित्रयोदश्याम् ॥ 342 ॥ श्रीवशाखासुखसान्द्रचान्द्र-कुले विशालेऽस्ति सुधर्मनाम्नः ! श्रीवर्धमानान्वयवंशरत्ने, जिनेश्वरः सूरिरभूत् प्रभाभः ॥ 343 ॥ zrIvikramAnnRipateH पयोधि-द्विग्वेन्दुवर्षे[1024]ष्णहिलाहपुर्याम् । श्रीदुर्लभाधीशसदस्युदारं, दधे, विधि स्वारतराख्यमुख्यम् ॥ 344 ॥व्भूव् तस्माझिमचन्द्र सूरि-पट्टोत्कटाभोऽभयदेव सरिः । नवावृत्तिर्विवृतेस्ततान, यः सर्वशोभा जिनशासनाङ्गाम् ॥ 345 ॥ तदीयपट्टोदयभूधरान-सहस्ररश्मिस्तमसांप्रणाशी C क्रियाप्रधानाद्भुतघीनिधीशः, सूरीधरः श्रीजिनवल्लभाः । / 346 ॥ ततो बमूवातिभवो न्वोध्द्योगीन्द्र्चूद्दाम्न्निर्स्त्त्न्द्र्ः। Page #70 -------------------------------------------------------------------------- ________________ युगप्रधानो धरणेन्द्रदत्तो, वरो वरीयान् जिनदत्तमूरिः ॥ 347 ॥ तस्यानुजः(गः) shriijincndrsuuri-स्त्त्प्भूभृजिन्प्त्तिमूरिः। पदे तदीयेऽप्युदयाय भूरि-जिनेश्वरः सूरिगुरुर्बभूव ॥ 348 / / जिनप्रयोघोऽपि तदासबोधो, वादीन्द्रमुद्रादि- है। समुद्रचन्द्रः । ततोऽपि च श्रीजिनचन्द्रसूरि-स्तस्माजिनाग्रे कुशलस्तु मूरिः ॥ 349 ॥ जज्ञे ततः श्रीजिनपद्मसूरिरस्मात स्ल्ब्धिर्जिन्ल्ब्धिसार्ः। तदग्रतः श्रीजिनचन्द्रसांजिनेश्वरः सूरिरितः प्रतापी ॥ 350 ॥ ततोऽपि च श्रीजिनशेखराख्य-स्ततोऽस्ति स श्रीजिनधर्मसूरिः । प्रज्ञाप्रकर्षाद्भुतदेवसरिः, सौजन्यपुण्यादिगुणांशुभूरिः ॥ 351 ॥ तदीयपा. दाम्बुजराजहंसः श्रीकीर्तिसत्सागरमूरिशिष्यः । आचार्यमिश्राप्तपदानुसारी, मूरिर्जयानन्दसदाख्यया युक् ॥ 352 ॥ पारस्कराख्ये नगरे गरीय:-श्रीगूडरादीश्वरार्थसारे । श्रीवार-पार्धाजितचैत्यचित्रे, व्यधायि धन्यस्य चरिघ्रमेवम् ॥ 353 ॥ इति धन्यमहापुण्य nrrtnshiromnneH| जिनधर्म-जयानन्दः, प्रस्तावः पञ्चमोऽस्त्वयम् । / 354 ॥ इति श्रीधन्यचरिते सद्गुरुप्राप्ति-भावाभावदानमृगाङ्ककथाकथनश्रवण-पूर्वभवसन्देहापोह-धर्भरङ्ग-वैराग्यरङ्गलाभादिवर्णनो नाम पञ्चमः प्रस्तावः सम्पूर्णः ॥ 5 ॥ Page #71 -------------------------------------------------------------------------- ________________ [ धन्यचरित्र - कथाकृत् - प्रशस्तिः - ] वामेयमीशमनिशं मनसा नमामि, वाचा तथैव वपुषः प्रभया भजामि श्रीनिवलं सुखपुषै शरणागतानां, श्रीशं विशेषसुषमासुधर्म गुणानाम् ॥ 1 ॥ पार्श्वदेव ! वरं देहि, पावनेशं सदैव हि । भावशश्वन्नतानेक - भावसद्भव्यमोदकम् ॥2॥ वृद्धलघुच्छत्रयुग्मम् । वर्षे स्व-विधु-बाणेन्दु [ 1510 ] सम्मिते मासि मार्गवे (क) | शुदिद्वितीया - गुर्वाख्यवारे' लेखीदमद्भुतम् । / ॥ श्रीमसारस्करे मन्जु कसे shriiske। श्रीसोडतश्य श्री भीम - राज्ये प्राज्ये श्रिया मिया ॥ 1 ॥ श्रीमत्खरतराह्वान - गच्छे स्वच्छश्रियाऽऽश्रिते । श्रीजिनचन्द्र सूरीन्द्र - सन्ताने साधुबन्धुरे ॥ 2 ॥ श्रीजिनेश्वरसूरीश - पदेऽभूखिनशेखरः । तत्पट्टे प्रकटाः सन्ति, श्रीजिनधर्मसूरयः ॥ 3 ॥ तत्पादपद्मसेना - नार्येण विधुपक्षिणा । जयानन्देन श्रीपार्श्व - प्रसादाल्लिखितं मुदे ॥ 4 ॥ घावद् धरा सुरघरः सरविर्विधुश्व, तारागणो ध्रुवनिबद्धगतिः सदाऽस्ति । स्वर्भर्भुवस्त्रयमिदं किल यात्रदेव, श्रीपार्श्वचैत्यमपि नन्दतु तावदेव ॥ 5 ॥ अस्मित्यवरे सुरेश्वरनतश्रीपार्श्वतीर्थोत्तरे, श्रीसङ्गेन चतुर्विधेन सुजनैरन्यैरपि प्राञ्जलैः । कार्या शुद्धरतत् शुभकरी पूजा नतिश्रोन्नतिः, सर्वश्री समुदायिभिः खरतरैरैक्यं विलोक्यं श्रिये ॥ 6 ॥ इति प्रशस्तिः । Page #72 -------------------------------------------------------------------------- ________________ [ प्राप्तमतिमान्तोल्लेख: ] संवत् 1548 वर्षे श्रावणसुदित्रयोदशी सोमे श्रीखरतरगच्छे श्रीजिनेश्वर सूरि सन्ताने श्रीजिनधर्मसूरि पट्टालङ्कारचूडामणिश्रीजिनचन्द्रसूरिवराणां वाचनाय paM0 कीचिंहंसमुनिना श्रीधनाहगुणचित्रं चरित्रमलेखि श्रीजेसलमेरुमहादुर्गे चिरं नन्दतु ॥ न मुञ्चन्ते चेतः प्रतिदिवसमस्माकमखिलं गुणा योष्माकीनाः शशिकिरणसंवाद निपुणाः । न यौष्माकीनं नाम प्रतिदिनमनुत्कीर्य नियतं स्वचित्ते चिन्दामः कथमपि समाधानघटनम् ॥ 1 ॥ इति गुणगणोदार श्रीधन्यसाधुचरित्रमिदम् ॥ समाप्तम् सूरीश्वरो विजयते सुकृपादिचन्द्रः, शिष्योऽस्ति तस्य सुखसागरपाठको यः । तस्याऽऽज्ञया लिखितवान् सुरते सुरम्यां, सुश्रावको विजयचन्द्र इमां प्रति तु ॥ 1 ॥ संवत् 1992 वर्षे प्रथमभाद्रपदे पर्युषण पर्वान्तर्गत श्रीमहावीरजन्म वाचन - महोत्सवदिने पूर्णीकृतेयं लिखित्वा श्रावकविजयचन्द्रेण । शुभं bhavatu ॥ Page #73 -------------------------------------------------------------------------- ________________ subhaassit-vissy-suucii| पृष्ठे । विषयः आहार-शुद्धिः 149 22 | औदरिका प्रस्तावे विषयः अच्छन्नाः पृष्ठे पथकमाङ्कः 127 अधमाः अपोशः 11 | कर्म 4 84,201-202 20, 24 280 3 141-145, 163 14, 15 अन्नम् 28 78 208 132 अर्थेच्छा अविरोधः अविश्वासः असाम्प्रतम् अहङ्कारः आपमाश्रयः -~-बलवत्ता कर्म-भोगः काम-भावाः कामः कतिनम् 11 | कीर्तिः Fm Momr 210 85-87 332-333 15 Page #74 -------------------------------------------------------------------------- ________________ प्रस्तावे फ्यक्रमात विषयः प्रस्ताये पटकमा विषय: कुपुमान कुलाङ्गना-धर्मः क्रोधी खलाः ल्म् 231-232 50-51 सर 198 RAKcha tmr sm कुलीनः 8 | गाम्भीर्यम् 13 | गुणाः m 112 1.9-111 41,43 44, 51, 54 w m AUN m 6 गुणिगौरवम् --धनम् 52-53 88-105 2 109-110-116-117 6,7 | गुणिनः 201-202 111 8 . चित्त-नयने 16 h 28 क्रोधः क्रोधी m ल्ह् Page #75 -------------------------------------------------------------------------- ________________ प्रस्तावे पचक्रमाङ्क: पृष्ठे विषयः ॥ जाति-पोषः । जिन-धर्मः त्याज्यम् 71-72 172-173 है। विषयः प्रस्ताव -(पश्चातापरहित दानाप्रकाशः(छन्नधर्म:) 1 दानी दाने दुर्लभम् दारिद्यम् 3 दया m म्म्म्म् KESHARIEWS दयालुः दानम् HIE**ASSES * * * * * ` m 73-74 h 87-88,171 91 277 153 36, 43 124 153 224 m 192 (आदरेण) (पात्रे) 3 1 * * * * h h s 2 देशान्तरम् देवम् 20 h Page #76 -------------------------------------------------------------------------- ________________ विषयः प्रस्ताव पद्यकमारः देवम् - बलवत्ता दोनत्य-शत्रवः 141 16-18 m s 5 द्रम्मा: 3 h h धनम् प्रस्तावे पद्यक्रमाङ्कः पृष्ठे । विषयः 98 27 धर्मः 3 158, 217 15, 17: - 14 : --( चतुर्विधः) 79 116 धार्मिक 116-117 13,109-110 11 नन्दनाः 129-131 14 नराभासाः 13 / नारी 253 32 | निर्गुणाः 194 निर्धनता 11 / - - 2-4, 78 . 1,3 | निर्भाग्याः । धृताः h SANS-SCAUSE% 7 mrrorm mmsrm or 123 189 h FAC46- 444PXXCe 91 h h -स्थानम् धन्यजनः धरा-वीक्षणम् धर्मः 51-52 399,101,129,131 278 mh sh 35 Page #77 -------------------------------------------------------------------------- ________________ विषयः निर्भाग्याः निःस्पृहाः पतिव्रता पर - पीडा - परित्यागः परपीडाऽज्ञाः परस्त्री परीक्षितम परीक्ष्याः पारतन्त्र्यम् - परखाने 4 4 5 2 1 4 2 1 20 20 5 5 4 4 मधु 120-121 188 225-226 48 174 31 23 आ 58-59 113 99 206 330 फे 21 23 17 26 8 2 19 5 21 विपद पुण्यम् -- पुत्र-पुत्री - पाठनम् पुत्रः प्रणामः (अष्टाङ्गः) 21 30 बुद्धिः 34 प्रस्तावे 8 ---- # 00 2 5 प्रधान-रक्षणम्, सेवा 3 प्रियश्रुतिः 2 घन्धुः बन्धु -पार्थक्यम् चलम् 5 2 20 20 3 4 4 5 पद्यक्रमाङ्कः 3 36, 37 25, 27 20, 47 12 94-95 210 190 180 29 318 2 139, 141, 142 123 पृष्ठे 18 4 25 4-7 25 13 23 19 34 7 28 Page #78 -------------------------------------------------------------------------- ________________ प्रस्तावे पद्यक्रमाङ्कः प्रस्तावे पचकमा विषयः मुद्धिमन्तः पृष्ठे । विषयः 7 लक्ष्मी 21 --साफल्यम् । 120-121 भाग्य-मङ्गः 175 300-2 68, 69 भाग्यभाज: सुक्तम् भोगि-भोगः 2 148, 179-181 74 199 78 बचन-पालकाः वणिक्-क्रमः वधू-बरौ बाञ्छित-अतिः बाणिज्यम् 130 मनः 19 126-128 मर्यादा-भारः माता-पितरौ मृत-जीवितम् राजाशीः 25, 27 विज्ञानम् विद्या 52-53 139 124 | --दानम् Page #79 -------------------------------------------------------------------------- ________________ विषय: विद्या - बलिनः विद्योपायाः विनयः विरोधः विवाहः व्यवसायी व्यवहारः --शुद्धिः शुभाशुभम् श्रुतिप्रियाः श्लाभ्यम् सचरित्राः सज्जनाः प्रस्तावे 5 2 4 2 3 पद्यक्रमाङ्कः 137 33 42 211 216 160 63, 65 127 150 211 200, 201 188 37 पृष्ठे विषयः 28 सज्जनाः 4 10 10 23 सजीवा 5 सती-सच्चम् 14 सत्परीक्षा 8 सत्पुरुषः सत्यम् 9 16 समयोचितम् प्रस्तावे 3 2 4 106,170, 198 21,23, 24 5 90, 105 27 5 पद्यक्रमाङ्कः पृष्ठे 21, 22, 65 11, 12 153 8 1 1 3 233-235, 238 243 19 38-39 166-167 समुदाय: ( सङ्गताः ) 5 सम्पदः 2 161 177 234, 235 73. 29 15 17 17 1 2 1.5 Page #80 -------------------------------------------------------------------------- ________________ XTa प्रस्तावे पद्यक्रमाङ्क: - 3 27 विषयः सहोदरः साहसिकाः सुसंयोगः विषयः सेवा सौख्यानि ( सप्त) - प्रस्तावे पद्यक्रमाः 17 107 3 114,161-162 1-2 र्म्मर् । स्त्रीचरित्रम् 3 | स्त्रीषु मार्दवम् 27 वजनः 5 5 . 6 171-2 - (भावपूजा) 5 6 74 Page #81 -------------------------------------------------------------------------- ________________ पत्रेषु । 24-34 HEACHE चतुर्यः प्र्स्ताव्ः। पद्यानि 214 स्वफुटुम्पमिलन भ्रातृजाया-परीक्षणम् श्राव-ग्रामपश्चातीदानम् पुना राजगृहप्राप्तिः चतुरिभ्यसुतापरिणयनम् पुनर्धावसमागमः विरोध-निरोषः एकत्र स्थानम् धर्म-करणम् पत्रेषु । 2.18-24 | पञ्चमः प्रस्तावः । पद्यानि 354 सद्गुरु-प्राप्तिः भावाभावदानम् ऐक्ये पश्चागुलि-निदर्शनम् मृगाङ्ककथा-कथनश्रवणम् पूर्वभवः सन्देहापोहः धर्मरक्षः वैराग्य-रङ्ग-लाभादिवर्णनम् ग्रन्थकृत्प्रशस्तिः *RKS Page #82 -------------------------------------------------------------------------- ________________ विषयानुक्रमः . विषयानुक्रमः सुभाषित-विषयसूची प्रस्तावना प्रथमः प्रस्तावः । पद्यानि 85 पूर्वभवपरमानदान-पुण्यार्जनम् । द्वितीयः प्रस्तावः । पद्यानि 231 सुकुलावतार-जन्म योवनावसर विदेश-प्रचारः राजगृह-प्राप्तिः विवाह-लाभ: मोग-संयोगादि पत्रेषु 2 तृतीयः प्रस्तावः । पद्यानि 256 स्त्रकर्मपरीक्षार्थकौशाम्बीप्राप्तिः 7-16 रत्न-परीक्षा 1-3 राज्याङ्ग-प्रातिः राजपुत्री-परिणयनम् स्वकुटुम्बमिलनम् सुभद्रोपलक्षणोपाख्यानम्