________________
+
D
६) रहितस्तत् साम्प्रतं ग्रोच्यते ॥२३०।। इति धन्यमहापुण्य-नररत्लशिरोमणेः। जिनधर्मजयानन्द-प्रस्तावो द्वितीयोऽभवत् ।।२३१॥
इति श्रीधन्यचरिते सुकुलावतार-जन्म-यौवनावसर-विदेशप्रचार-राजगृहप्राप्ति-विवाहलाभ-भोगसंयोगलक्षणो द्वितीयः प्रस्तावः ॥२॥
अथ तृतीयः प्रस्तावः। अथास्य धन्यस्य यथार्थनाम्नः, क्रमात् परीणामधुरन्धरस्य | राजगृहस्थस्य गृहस्थितस्य, यज्ञातमेतत् परिकीर्यतेऽतः ॥१॥ "धर्मेण लक्ष्मीरतिनिर्भलाः कलाः, धर्मेण सौख्यातिरतीव सत्फला । धर्मेण शश्वत् स्वजनादियोगता, धर्मेण निःशेषसुखोपयोगता ॥ २ ॥" अथान्यदा मुदोपेत-बतानेयाश्रियान्धितः । गवाक्षस्थो महावक्षा धन्यः पश्यन् पुरं पुरः ॥ ३ ॥ राजमार्ग क्षिपन् दृष्टि, वृष्टिं पीयूपरोचिषाम् । अद्राक्षीत् पितरौ साक्षात् , क्षुधाक्षामौ कुभिक्षुवत् ॥ ४॥ युग्मम् ॥ प्रथमं प्रथयश्चतः,
किमेतदिति संशयि । विचार्य च पुराकर्म-मर्मनिर्माणकर्मणाम् ।। ५ ।। सम्यम् निरीक्ष्य विज्ञायाऽवज्ञाय च मनोश्रमम् । उपलक्ष्य हैं। धिया दक्षो, द्वाःस्थेनाकारयत ततः ॥ ६ ॥ वेश्ममध्यमथो नीत्वा, ममत्वादरसुन्दरम् । समावर्त्य समस्यज्य, संस्नाप्य च | का विचक्षणम ॥ ७ ॥ वस्त्राभरणसम्मार-भूपयित्वा विशेषतः । पुरस्कृत्य च सत्कृत्य, स तत्पादौ मुदाऽनमत् ॥ ८॥ युग्मम् ।।
निवेश्याऽऽसनमानम्य, तौ पुनर्विनयान्वयात् । अपच्छ स्वच्छधीरर्थ-बन्धुशुद्धिमधि स्वयम् ॥ ९॥ हे मात-पितरौ ! ब्रूतं, कि 19 हबूतं व गतं धनम् ।। कथमेताशी जाता-प्यवस्था दुःस्थितत्वतः ॥ १०॥ तवस्तौ धन्यसम्पृष्टौ, संस्पृष्टौ हर्षवर्पणैः । ५