________________
RSESARKA
सुलग्ने सुमुहः च, सुवेलाया बलोदये। धन्यः कन्याः स्वका धन्या, महद्भया परिणायिसः ।। २१५॥ युग्मम् ॥ "को वर प्रवरं प्राप्य, भाग्ययोगार्पितं पिता । साक्ष्यसद्धव्यवाहाय, दिसाहाय लिम्बते १ ॥ २१६ ॥ चतुर्प मङ्गलेष्वेवं, प्रवृत्तेषु प्रदक्षिणम् । ऊलूलूध्वनिरातेने, पौराणां श्रवणोत्सवम।।२१७|| स्फेरकेपु प्रवृत्तेषु, क्तुषु चतुरी परि। हरतमोकविधौ वध्वा, यहब्धं तनिशभ्यताम् ॥२१८॥ देश-प्रासाद-हस्त्यश्व-विश्वविश्वम्भराऽऽदिकम् । मणि-मुक्ताफल-स्वर्ण-पूर्णपात्रमनेकशः ।। २१९ ॥ दिव्यवस्व-परीभोग-राजचिह्नानि यानि च । सुतास्नेहाच्च पितृभि-स्तस्मै तत सर्वमर्पितम् ।। २२०॥ युग्मस् । पुरस्यान्तविशेषेण, कीर्तिः स्फूर्तिप्रत्सृवरा । ४|| देहे श्रीश्च स्त्रियो गेहे, धन्यं पुप्यादबीमजन ।। २२१ ।। 'यस्य धर्मो घनं तस्य, धनात कामः सुखं तसः ।' समकालं अयं दधे हैं। धन्यः पुण्यात् पुराऽर्जितात् || २२२ ॥ भोगास्तहोगशक्तिथ, दारास्तत्त्रीतिरुरारा । वैभवं दानशक्तिश्च, भाग्याद् धन्ये तदा. ऽभवत् ।। २२३ ।। वीप्सा कान्ताऽप्सरोऽभीप्सु-गीतामृतरतिस्थितिः। दिव्यं शय्यासुखं साधो-दाग(दो गुन्दुक बारः || २२४॥ "ददते यावदत्ति ये, बाला बालाश्च भावतः । लभन्ते सुलभं ते हि, वैभवं प्राप्य वै भवम् ॥ २२५ ॥" ज्ञात्वेति तत्वतो दानं, ददानोऽर्थिगणार्थितः । सकान्तः सुखमेकान्तं, भुङ्क्ते भोगफलोदयम् ॥ २२६ ।। युग्मम् ।। अमदात प्रमदाक्रीडे, क्रीडन क्रीडासनीडमुत । तिष्ठत्युक्तष्ठ(स्कृष्ट)सौभाग्य- भाग्योऽसौ भौम(भोग)मासुरः॥२२७॥ इत्यादिसुखसंलीनः, श्रीनवम् भोगसागरे । क्षणवत् पुण्डरीकाक्षो, वासरान् समसीसरत् ॥ २२८ ॥ इति सततसुखश्रीभासुरो भासुरो वा, वृतयुवतिसुतारं राजते सजतेजाः । जयति । च यतिकर्य भावयन जैनधर्म, सहृदि सहदयोऽयं सज्जयानन्दलक्ष्मीः ।।२२९|| एवं तन्न पुरे नरेश्वरपुर प्रोद्भुतभाग्योदयः, पुष्यन् मुख्यमनुष्यसौख्यमखिलं विख्यातिमाख्यान सुखाम् । सन्मानं समानमात्मनि दधद् धन्यो नृपेभ्यो गणे, यह संयोगमवाप ताप